Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 17
bhusuṇḍasamāgamo nāma sarga� |
saptadaśa� sarga� |
ṣṭ� |
atha rāma bhusuṇḍo'sau na prahṛṣṭo na jihmadhī� |
sarvāṅgasundaraśśyāma� prāvṛṣīva payodhara� || 1 ||
[Analyze grammar]
snigdhagambhīravacana� smitapūrvābhibhāṣaṇa� |
첹ٳīٲٱٴDZٲᲹٳٰⲹ� || 2 ||
[Analyze grammar]
tṛṇavaddṛṣṭasakala� prameyīkṛtasaṃsṛti� |
lokājavañjavībhāve dṛṣṭe jñātaparāvara� || 3 ||
[Analyze grammar]
dhīra� sthirasamākāro viśrānta iva mandara� |
paripūrṇa� samaśśuddha� pūrṇārṇava ivāhata� || 4 ||
[Analyze grammar]
padaviśrāntadhīśśānta� paramānandaghūrṇita� |
āvirbhāvatirobhāvatajjña� saṃsārajanminām || 5 ||
[Analyze grammar]
sarabhasavacanābhirāmarūpa� priyamadhurocitacāruhṛdyavākya� |
svayamiva navamāsthitaśśarīra� sakalabhayāpahara� para� prakarṣa� || 6 ||
[Analyze grammar]
idamamalagirāha hāsaśuddha� mṛdupadamujjhitasambhrama� krameṇa |
kathayitumakhila� nija� svarūpa� madhura iva stanitena mugdhamegha� || 7 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]