365bet

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittāsattāpratipādana� nāma sarga� |
dvyaśītitama� sarga� |
ṣṭ� |
vicāra eva� viduṣ� saṃvartena kṛta� purā |
kathito mama vindhyādrau tenaiva viditātmanā || 1 ||
[Analyze grammar]

etā� dṛṣṭimavaṣṭabhya vicāraparayā dhiyā |
saṃsārasāgarādasmāttāratamyena santara || 2 ||
[Analyze grammar]

athemāmaparā� rāma śṛṇu dṛṣṭi� padapradām |
muninā vītahavyena yathā sthitamaśaṅkitam || 3 ||
[Analyze grammar]

vītahavyo mahātejā babhrāmābhrāmbara� purā |
vindhyaśailadarīrdīrghā ravirmerudarīriva || 4 ||
[Analyze grammar]

ٰ岵ǰٲṃs⾱Բ� |
󾱱󾱳ٰԴǻ屹𲵲ⲹⲹ || 5 ||
[Analyze grammar]

Ծ첹貹ⲹṃśaǻ貹𳦳󲹲 |
sañjahāra jarājīrṇa� svā� vyāpāraparamparām || 6 ||
[Analyze grammar]

viveśa rambhāracita� nija� parṇoṭajāntaram |
cūtagaura� sasaugandhyamalirnīlamivotpalam || 7 ||
[Analyze grammar]

tatrāsane same śuddhe svāstīrṇahariṇājine |
viśaśrāmācale śānte vāntavarṣa ivāmbuda� || 8 ||
[Analyze grammar]

baddhapadmāsana� kṛtvā pārṣṇyoradhi karāñjalim |
śṛṅԳٲԲپṣṭ󲹻ṛḍ󲹰첹Ի󲹰 || 9 ||
[Analyze grammar]

sañjahārālamāloka� digvikīrṇa� śanaiśśanai� |
viśanmerudarī� sāya� bhānurbhāsāmivotkaram || 10 ||
[Analyze grammar]

bāhyānābhyantarāṃścaiva sparśānpariharan kramāt |
idamākalayāmāsa manasā vigatainasā || 11 ||
[Analyze grammar]

aho nu cañcalamida� pratyāhṛtamapi kṣaṇāt |
na mana� sthairyamāyāti taraṅgaprauḍhaparṇavat || 12 ||
[Analyze grammar]

cakṣurādibhiruddāmai rūpairāhitasambhramai� |
ajasramutphalatyeva vīṭeva talatāḍitā || 13 ||
[Analyze grammar]

tyajadevāśu gṛhṇāti vṛttīrindriyavardhitā� |
yasmānnivāryate tasminpronmatta iva dhāvati || 14 ||
[Analyze grammar]

ghaṭātpaṭamupāyāti paṭācchakaṭamutkaṭam |
cittamartheṣu carati pādapeṣviva markata� || 15 ||
[Analyze grammar]

pañcadvārāṇi manasaścakṣurādīnyamūnyalam |
dagdhendriyābhidhānāni tāvadālokayāmyaham || 16 ||
[Analyze grammar]

haṃho hatendriyagaṇāḥ kimeṣoddāmateha va� |
velā vilulitāmbūnāmabdhīnāmiva cañcalā || 17 ||
[Analyze grammar]

mā kurudhvamanarthāya cāpala� cañcalāśayā� |
smaratātītavṛttīni duḥkhajālāni bhūriśa� || 18 ||
[Analyze grammar]

rūpāṇi manaso yūya� jaḍ� eva kilādhamā� |
jaḍimnotsukatātyartha� mṛgatṛṣṇeva valgati || 19 ||
[Analyze grammar]

asārātmasvarūpāṇāmanālokavatā� sadā |
andhānāmuddhatiryeya� sā hāsāyaiva jāyate || 20 ||
[Analyze grammar]

cidātmā bhagavān sarva� sākṣitvena karotyaja� |
hatendriyagaṇ� yūya� ki� nirarthakamāgatā� || 21 ||
[Analyze grammar]

mithyaivaite vivalganti nīrūpā nayanādaya� |
alātacakrapratimā� sarparajjubhramopamā� || 22 ||
[Analyze grammar]

tenātmanā bahujñena nirjñānāścakṣurādaya� |
manāgapi na sambaddhā dyupātālatalādrivat || 23 ||
[Analyze grammar]

bhīta� pāntha ivāhibhya� pukkasebhya iva dvija� |
dūre tiṣṭhati cinmātramindriyebhyastvanāmayam || 24 ||
[Analyze grammar]

citsattāmātrakeṇāya� saṅkṣobho bhavatā� mitha� |
tiṣṭhati svairamāditye dinakāryavatāmiva || 25 ||
[Analyze grammar]

citta cāraṇacārvāka caturdikkukṣibhikṣuka |
śveva vyarthamanarthāya meda� vihara he jagat || 26 ||
[Analyze grammar]

aha� cidvaditi vyarthamasatyā tava vāsanā |
atyantabhinnayoraikya� nāsti cinmanasośśaṭha || 27 ||
[Analyze grammar]

jīvāmyevāhamityeṣ� tavāhaṅkāradundubhi� |
mithyaiva jātā duḥkhāya na satyā satyavarjitā || 28 ||
[Analyze grammar]

ahaṅkārādaha� so'smītyetā� saṃrabdhatā� tyaja |
na kiñcidapi mūrkha tva� ki� vyartha� taralāyase || 29 ||
[Analyze grammar]

saṃviccittamanādyanta� saṃvido'nyanna vidyate |
dehe'smiṃstanmahāmūrkha ki� tatsyāccittanāmakam || 30 ||
[Analyze grammar]

viṣaparyavasāneya� rasāyanavadutthitā |
bhoktṛtākartṛtāśaṅkā tava citta mudhaiva hi || 31 ||
[Analyze grammar]

mopahāsapada� gaccha mūrkhendriyagaṇa svayam |
na kartā tva� na bhoktā tva� jaḍo'syanyena bodhyase || 32 ||
[Analyze grammar]

kastva� bhavasi bhogānā� ke vā bhogā bhavanti te |
jaḍasyātmaiva te nāsti bandhumitrādi tatkuta� || 33 ||
[Analyze grammar]

yajjaḍa� taddhi nāstyeva sadevāsattayānvitam |
ñٱ첹ṛtǰṛtԳṛt峾󲹱 || 34 ||
[Analyze grammar]

pratyakcetanarūpa� cettva� tadātmaiva te vapu� |
bhāvābhāvamayī citta sattā te keva duḥkhadā || 35 ||
[Analyze grammar]

ye vā kartṛtvabhoktṛtve mithyaivādhigate tvayā |
mayā te hi pramārjyete śṛṇu yuktyā katha� śaṭha || 36 ||
[Analyze grammar]

svaya� tāvadbhavāneṣa jaḍo nāstyatra saṃśaya� |
jaḍasya kīdṛkkartṛtva� nṛtyanti hi katha� śilā� || 37 ||
[Analyze grammar]

upajīvya cira� tasmācchuddha� tadbhāgamaiśvaram |
jīvasīcchasi haṃsi tva� plavase yāsi valgasi || 38 ||
[Analyze grammar]

kriyate yattu yacchaktyā tattenaiva kṛta� bhavet |
lunāti dātra� puṃśaktyā hantaiva procyate pumān || 39 ||
[Analyze grammar]

pīyate yattu yacchaktyā pīta� tenaiva tadbhavet |
pātreṇa pīyate pāna� pānapastūcyate nara� || 40 ||
[Analyze grammar]

prakṛtyaivāsi sujaḍamasakṛjjñena bodhyase |
tenātmaivātmanātmāna� cinotīda� hi no bhavet || 41 ||
[Analyze grammar]

anārata� bodhayati tvāmātmā parameśvara� |
bodhanīyā budhairmūḍhā� kilāvṛttiśatairapi || 42 ||
[Analyze grammar]

ātmasattaiva bodhaikarūpiṇ� sphuratīha hi |
tayaiva citta śabdārthānaṅgīkṛtya laghu sthitam || 43 ||
[Analyze grammar]

eva� citta tvamajñānādātmaśakterupāgatam |
jñāne tvadyāvagalita� tīvre himamivātape || 44 ||
[Analyze grammar]

tasmānmṛta� tva� mūḍha� tva� nāsi tva� paramārthata� |
tadevāhamiti vyartha� māno māstvasukhāya te || 45 ||
[Analyze grammar]

asatyāścittakalanā indrajālalatā iva |
vijñānamātrameveha brāhmamaṅga vijṛmbhate || 46 ||
[Analyze grammar]

narāmarajagadrūpairbrāhmī śaktirudetyalam |
sāmudrī kaṇakallolajālairveleva valgati || 47 ||
[Analyze grammar]

cinmaya� cidbhavanmūḍha tattasmātparamātpadāt |
nityamavyatirikta� tva� kimanyatpariśocasi || 48 ||
[Analyze grammar]

sarvaga� sarvabhāvastha� sarvarūpa� hi tatpada� |
tatprāptau sarvamevāśu prāpta� bhavati sarvadā || 49 ||
[Analyze grammar]

na tvamasti na deho'sti brahmāstīha mahatsphurat |
aha� tvamiti niṣṣyandai� sphuratyārtirhi kasya kā || 50 ||
[Analyze grammar]

ātmā cettva� tadātmaiva sarvago'stīha netara� |
ātmano'nyajjaḍa� tva� cettattva� nāstyasyavidvapu� || 51 ||
[Analyze grammar]

ātmaiva sarva� trijagattadanyattu nakiñcana |
tannakiñcittvamātmānyad yadi tattva� nakiñcana || 52 ||
[Analyze grammar]

aha� tvidamida� tanme iti vyartha� kimīhase |
asadvapu� ki� sphurati śaśaśṛṅgeṇa ko hata� || 53 ||
[Analyze grammar]

tṛtīyā kalpanā nāsti cijjaḍāṃśetarā śaṭha |
chāyāhasanayormadhye tṛtīyevānurañjanā || 54 ||
[Analyze grammar]

satyāvalokanājjāte cittvajāḍyadṛśo� kṣaye |
sampadyate yattattvajña svasaṃvedanamātrakam || 55 ||
[Analyze grammar]

tena mūḍha na kart� tva� na bhokt� tva� na cāpyasi |
tadevāsi para� brahma tyaja maurkhya� bhavātmakam || 56 ||
[Analyze grammar]

kevala� tvajñaviṣayamupadeśārthasiddhaye |
tvayā karaṇabhūtena karotyātmeti kathyate || 57 ||
[Analyze grammar]

asatsvarūpa� karaṇa� jaḍa� niravalambanam |
na spandate na plavate kartṛsambodhana� vinā || 58 ||
[Analyze grammar]

akartu� karaṇasyājña śakti� kācinna vidyate |
dātrasya lāvakābhāve kartu� kimiva śaktatā || 59 ||
[Analyze grammar]

khaḍgaprahāravicchedakriyāyā� puṃsi śaktatā |
na khaḍge sujaḍe kṛttasarvāṅge'pyasti śaktatā || 60 ||
[Analyze grammar]

tasmānnāsi sakhe kart� mā vyartha� duḥkhabhāgbhava |
parārtha� kleśitā mūrkha prākṛteṣu na śobhate || 61 ||
[Analyze grammar]

īśvaro nedṛśaśśocyo yastvayopakṛto bhavet |
naiva tasya kṛtenārtho nākṛteneha kaścana || 62 ||
[Analyze grammar]

sarva� tūpakaromyenamiti kevalamalpadhī� |
kliśyate ca satā� tvartho na kaścidupayujyate || 63 ||
[Analyze grammar]

karturbhogeśvarasyaivamatha cedanuvartase |
tadasya kācinneccheha tṛptatvātsarvadaiva hi || 64 ||
[Analyze grammar]

akṛtrimāvabhāsena sarvagena cidātmanā |
ekenaivedamāpūrṇa� kalpanaivāsti netarā || 65 ||
[Analyze grammar]

ekānekāvabhāsena samastena tatātmanā |
ātmanyevātmanaivānta� kriyate ki� kimiṣyate || 66 ||
[Analyze grammar]

tvādṛśasya tu dṛṣṭyaiva kṣubdhatā jāyate mudhā |
ālokya rājamahiṣīṃ mano madamayī� yathā || 67 ||
[Analyze grammar]

ātmanā tava sambandhaścettatkartrasi sundara |
ki� tu nāsyāsi sambandha� kusumasyopalo yathā || 68 ||
[Analyze grammar]

dvitīyena sama� yaiṣ� tattā tadbhāvataikatā |
sā sambandhagati� proktā prāgdvitvādadhunaikatā || 69 ||
[Analyze grammar]

nānāprakāraracanā nānārūpakriyāmukhī |
sukhaduḥkhadaśāhetu� sā cānekavidhā smṛtā || 70 ||
[Analyze grammar]

sambandha� samayordṛṣṭastathārdhasamayorapi |
suvilakṣaṇayoścānyastasmin sati jagattraye || 71 ||
[Analyze grammar]

dravyāntaraguṇa� dravyāṇyāśrayanti bahūnyalam |
śaśiśaitya� yathauṣadhyo yathoṣmāṇa� mahāśilā� || 72 ||
[Analyze grammar]

ittha� yadi tu sambandho bhavata� paramātmanā |
astu tatsaṃsṛterbījamanyo'nyaguṇasaṅkara� || 73 ||
[Analyze grammar]

ԴdzԲԲԾṇa첹īٳٳ |
īdṛśo'sti na sambandhastavendriyagaṇāṇunā || 74 ||
[Analyze grammar]

anyaśca dṛśyate loke sambandha� samayo� sphuṭa� |
yathā jvalanayoraikye tejaso� payasorapi || 75 ||
[Analyze grammar]

ԴdzԲԲԾṇa첹īٳ |
īdṛśo'pi na sambandhastavendriyagaṇātmanā || 76 ||
[Analyze grammar]

anyaśca caura sambandho dṛṣṭo'rdhasamayorapi |
ekāvayavavaicitryād yathā strīpuṃsayoriha || 77 ||
[Analyze grammar]

kiñcidanyatayā caiva salilakṣīrayoriva |
atha vā vārimadhunormadhunoriva citrayo� |
pāṇḍurāruṇayorvāpi tejasoraruṇārkayo� || 78 ||
[Analyze grammar]

ԴdzԲԲԾṇa첹īٳٳ |
īdṛśo'pi na sambandhastavendriyagaṇāṇunā || 79 ||
[Analyze grammar]

anyo'sti caura sambandho yo'tyantāsamayorapi |
yatheha kāṣṭhajatunostathā puruṣadantino� || 80 ||
[Analyze grammar]

tādṛśo'pi na sambandhastavendriyagaṇāṇunā |
ԴdzԲԲԾṇa첹īٳٳ || 81 ||
[Analyze grammar]

anyo bījāṅkuranyāye pitṛputrakrame tathā |
kāryakāraṇarūpo'pi na sambandhastavātmanā || 82 ||
[Analyze grammar]

anyo'pi kalanāmātrasaṅketaracito bhavet |
tavāha� tva� mametyantarniścayena kila dvayo� || 83 ||
[Analyze grammar]

anye ca bahavo lokeṣvādhārādheyatādaya� |
sambhavantīha sambandhā� suṣṭhu sambandhakāriṇām || 84 ||
[Analyze grammar]

ԴdzԲԲԾṇa첹īٳ |
tathāpi naiva sambandhastavendriyagaṇātmanā || 85 ||
[Analyze grammar]

ātmanā bhavata� ko'ya� ghora� saṃsāraduḥkhada� |
sambandha� syādvadāsmābhiryo na dṛṣṭo na dṛśyate || 86 ||
[Analyze grammar]

nāsau susamanirmāṇo na cārdhasamanirmiti� |
na vilakṣaṇanirmāṇa� sambandha� ka ivedṛśa� || 87 ||
[Analyze grammar]

śaśamastakaśṛṅgeṇa rasāyanamayaśśaśī |
katha� saṃśliṣyate sādho nitya� sannasatā kila || 88 ||
[Analyze grammar]

nitya� sadasatoraikya� kathamakṣagaṇātmano� |
prakāśajaḍayormūrkha sakalaṅkākalaṅkayo� || 89 ||
[Analyze grammar]

dvayorvāpyasatoreva� saṅga� sambhavatīha ka� |
śśٲ첹śṛṅśś첹ǰ || 90 ||
[Analyze grammar]

śṛṇvima� niścaya� citta satyameva mayocyate |
ātmanā tava sambandha� svapneṣvapi na vidyate || 91 ||
[Analyze grammar]

yadanātmamaya� tacca na sambhavati kutracit |
ātmana� sarvarūpatvāttena tva� nāsi cittaka || 92 ||
[Analyze grammar]

citta cetyavimukteya� jagajjālavijṛmbhitai� |
aha� tvamityādimayī brahmasattaiva valgati || 93 ||
[Analyze grammar]

sakalakalpanayā svasamutthayā parivṛto'pyabhitaśca vivarjita� |
tava na saṅgamupaiti śaṭhākṛte hatamana� sakalāmaladṛgvibhu� || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 82

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: