365bet

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopadeśayogo nāma sarga� |
pañcatriṃśa� sarga� |
岹� |
omityākāritākāro vikāraparivarjita� |
ātmaivāya� ida� sarva� yatkiñcijjagatīgatam || 1 ||
[Analyze grammar]

medo'sthimāṃsamajjāsṛgatīto'pyeṣa cetana� |
antarastho'pi sūryādīnprakāśayati dīpaka� || 2 ||
[Analyze grammar]

uṣṇīkaroti dahana� rasayatyamṛto rasa� |
indriyānubhavānbhuṅkte bhogāniva mahīpati� || 3 ||
[Analyze grammar]

tiṣṭhannapi hi nāsīno gacchannapi na gacchati |
śānto'pi vyavahārastha� kurvannapi na lipyate || 4 ||
[Analyze grammar]

pūrvamadya tathedānīmihāmutrobhayatra ca |
pihito'pihito'pyeṣa sama� sarvāsu vṛttiṣu || 5 ||
[Analyze grammar]

ܻ󲹱Բⲹ󲹱屹屹󾱰ٲٲٲ� |
brahmāditṛṇaparyanta� jagadāvartayan sthita� || 6 ||
[Analyze grammar]

nityaspandamayo nityamapi devātsadāgate� |
sthāṇorapyakriyo nityamākāśādapyalepaka� || 7 ||
[Analyze grammar]

manāṃsi kṣobhayatyeṣa pallavāniva māruta� |
vāhayatyakṣapaṅkti� vā svāśvālīmiva sārathi� || 8 ||
[Analyze grammar]

atiduḥkhitavaddehagehe karmakara� sadā |
samrāḍivātmani svāsthyasaṃsthito bhogabhugvibhu� || 9 ||
[Analyze grammar]

eṣa eva sadānveṣya� stutyo dhyātavya eva ca |
jarāmaraṇasammohādanenottīrya gamyate || 10 ||
[Analyze grammar]

sulabhaścāyamatyanta� sujñeyaścāptabandhuvat |
śarīrapadmakuhare sarveṣāmeva ṣaṭpada� || 11 ||
[Analyze grammar]

anākṛṣṭo'pyanāhūta� svadehādeva labhyate |
manāgevopahūto'pi kṣaṇādbhavati sammukha� || 12 ||
[Analyze grammar]

nāsya saṃsevyamānasya sarvasampattiśālina� |
dhanānāmīśvarasyeva smayo garvo'tha vā bhavet || 13 ||
[Analyze grammar]

āmoda iva puṣpeṣu taila� tilakaṇeṣviva |
rasajātiṣvivāsvādo devo deheṣu saṃsthita� || 14 ||
[Analyze grammar]

avicāravaśādeṣa hṛdayastho'pi cetana� |
na jñāyate cirāddṛṣṭa iṣṭabandhurivāgraga� || 15 ||
[Analyze grammar]

vicāraṇātparijñāte etasminparameśvare |
abhyudeti parānando labdhe priyajane yathā || 16 ||
[Analyze grammar]

asmindṛṣṭe pare bandhāv uddāmānandadāyini |
āyānti dṛṣṭayastāstā yābhirbandho vilīyate || 17 ||
[Analyze grammar]

truṭyanti sarvata� pāśā� kṣīyante sarvaśatrava� |
na kṛntanti manāṃsyāśā gṛhāṇīva durākhava� || 18 ||
[Analyze grammar]

asmindṛṣṭe jagaddṛṣṭa� śrute'smin sakala� śrutam |
spṛṣṭe cāsmiñjagatspṛṣṭa� sthite'smin saṃsthita� jagat || 19 ||
[Analyze grammar]

eṣa jāgarti suptānā� praharatyavivekinām |
haratyāpadamārtānā� vitaratyamahātmanām || 20 ||
[Analyze grammar]

vicaratyeṣa lokeṣu dīpa eva jagatsthitau |
vilasatyeṣa bhogeṣu prasphuratyeṣa vastuṣu || 21 ||
[Analyze grammar]

ٳٳԲԳٲśśԳٱԳܲ󲹱Բ󲹱ī |
sthita� sarveṣu deheṣu tiktatva� mariceṣviva || 22 ||
[Analyze grammar]

cetanākalanārūpī sabāhyābhyantarāśrita� |
Ჹٱ貹ٳ󲹲ٳ峾Բⲹٳ󾱳ٲ� || 23 ||
[Analyze grammar]

eṣa śūnyatvamākāśe spanda eṣa sadāgatau |
prakāśaścaiṣa tejassu payasyeṣa rasa� para� || 24 ||
[Analyze grammar]

kāṭhinyamavanāveṣa auṣṇyameṣa hutāśane |
śaityameṣa niśānāthe sattā caiṣa jagadgaṇe || 25 ||
[Analyze grammar]

maṣīpiṇḍe yathā kārṣṇya� śauklya� himakaṇe yathā |
yathā puṣpeṣu saugandhya� dehe dehapatistathā || 26 ||
[Analyze grammar]

yathā sarvagatā sattā kāla� sarvagato yathā |
yathā sarvagata� vyoma vibhu� sarvagatastathā || 27 ||
[Analyze grammar]

prabhuśaktirmahīpasya sarvadeśagatā yathā |
rūpālokamanaskāramukta� sattva� tathātmana� || 28 ||
[Analyze grammar]

nitya� so'yamaha� devo devānāmavabodhaka� |
svayamātmāsmi me nāsti kalanāvitkiletarā || 29 ||
[Analyze grammar]

reṇunevāṇunā vyomni padmapattra ivāmbhasā |
sambhrameṇeva pāṣāṇe sambandho mayi nainasā || 30 ||
[Analyze grammar]

sukhaduḥkhaśriyo dehe mā patantu patantu vā |
tumbakopari dhārāśca kā na� kṣatirupasthitā || 31 ||
[Analyze grammar]

dīpāṅgābhigato rajjvā nāloko badhyate yathā |
tathaivāyamabaddho'ha� sarvabhāvagaṇātiga� || 32 ||
[Analyze grammar]

sambandha� ko nu na� kāmairbhāvābhāvairathendriyai� |
kena sambadhyate vyoma kena vā gṛhyate mana� || 33 ||
[Analyze grammar]

śarīre śatadhā yāte khaṇḍanā kā śarīriṇa� |
kumbhe rugṇe kṣate kṣīṇe kumbhākāśasya kā kṣati� || 34 ||
[Analyze grammar]

piśācaka ivādṛśyo mano nāmodita� mudhā |
jaḍe tasmin kṣate bodhātkā na� kṣatirupasthitā || 35 ||
[Analyze grammar]

sukhaduḥkhamayī yasya vāsanā tanmano mama |
abhavatpūrvamadyaikā sampannā nanu nirvṛti� || 36 ||
[Analyze grammar]

anyo bhuṅkte'nya ādatte'pyanyasyānarthasaṅkaṭa� |
anya� paśyatyaho maurkhya� kasyeya� khalu cakrikā || 37 ||
[Analyze grammar]

bhuṅkte prakṛtirādatte mano dehasya saṅkaṭa� |
draṣṭātmā maurkhyamastīha na kiñcitkeva me kṣati� || 38 ||
[Analyze grammar]

na me bhogasthitau vāñchā na ca bhogavivarjane |
yadāyāti tadāyātu yatprayāti prayātu tat || 39 ||
[Analyze grammar]

sukheṣu mama nāpekṣ� nopekṣ� duḥkhavṛttiṣu |
sukhaduḥkhānyupāyāntu yāntu vāpyahameṣu ka� || 40 ||
[Analyze grammar]

vāsanā vividhā dehe tvasta� vodayameva vā |
prayāntu nāhametāsu na caitā mama kāścana || 41 ||
[Analyze grammar]

etāvantamaha� kālamajñānaripuṇoruṇ� |
hṛtvā vivekasarvasvamekāntamavapothita� || 42 ||
[Analyze grammar]

vaiṣṇavena prasādena svasamutthena cāruṇ� |
idānī� sva� parijñāya mayaiṣa paripothita� || 43 ||
[Analyze grammar]

ahaṅkārapiśāco'ya� śarīratarukoṭarāt |
parāvabodhamantreṇa mayedānīmapākṛta� || 44 ||
[Analyze grammar]

nirahaṅkārayakṣo'ya� maccharīramahādruma� |
puṇyatāmalamāyāta� praphulta iva rājate || 45 ||
[Analyze grammar]

praśāntamohadāridryo durāśādoṣasaṅkṣaye |
vivekadhanasambhārātsthito'smi parameśvara� || 46 ||
[Analyze grammar]

jñāta� jñātavyamakhila� dṛṣṭ� draṣṭavyadṛṣṭaya� |
tatprāptamadhunā yena na prāpyamiha śiṣyate || 47 ||
[Analyze grammar]

diṣṭyā dūrojjhitānarthāmapetaviṣayoragām |
saṃśāntamohanīhārā� śāntāśāmṛgatṛṣṇikām || 48 ||
[Analyze grammar]

rajorahitasarvāśā� śītalopaśamadrumām |
prāpto'smi vitatā� bhūmimunnatā� pāramārthikīm || 49 ||
[Analyze grammar]

stutyā praṇatyā vijñaptyā śamena niyamena ca |
labdho'ya� bhagavānātmā dṛṣṭaścādhigata� sphuṭam || 50 ||
[Analyze grammar]

ṅk貹īٲśٲṃsṛt岵ٲ� |
svabhāvo bhagavānātmā viṣṇurbrahma sanātanam || 51 ||
[Analyze grammar]

indriyoragagarteṣu maraṇaśvabhrabhūmiṣu |
tṛṣṇākarañjakuñjeṣu kāmakolāhaleṣu ca || 52 ||
[Analyze grammar]

vāsanāvanajāleṣu janmakūpāntareṣu ca |
duḥkhadāvāgnidāheṣu duṣkṛtāṅgārabhāriṣu || 53 ||
[Analyze grammar]

ٴdzٱٲ岹śṣaᲹԴDzԳᲹԲ� |
屹屹پDz屹śśṣṭԲ� || 54 ||
[Analyze grammar]

aha� ciramahaṅkāradviṣ� samavapothita� |
niśāyāmalpadhairyātmā piśāceneva jaṅgale || 55 ||
[Analyze grammar]

svayameva tvayedānī� kriyāśaktyā svayaiva hi |
śaurivāgvyapadeśena vivekaśrīrvibodhitā || 56 ||
[Analyze grammar]

prabuddhe bhavatīśāne tamahaṅkārarākṣasam |
na paśyāmi vibho dīpe jvalite timira� yathā || 57 ||
[Analyze grammar]

tasyāhaṅkārayakṣasya manovivaravāsina� |
dīpasyeva praśāntasya na vedmi gatimīśvara || 58 ||
[Analyze grammar]

dṛṣṭa eva tvayīśāne palāyanaparāyaṇa� |
sampanno madahambhāvaścaura� sūryodaye yathā || 59 ||
[Analyze grammar]

asadabhyutthite tasminnahaṅkārapiśācake |
śānte tiṣṭhāmyatisvastho nirgonāsa iva druma� || 60 ||
[Analyze grammar]

śāmyāmi parinirvāmi jāgarmyasmi prabodhavān |
taskareṇāvamukto'smi nirvṛto'smi cirādayam || 61 ||
[Analyze grammar]

śٲⲹ岵ٴ'ⲹԳٲśśԳś峾ṛgṛṣṇi첹� |
prāvṛḍambubharasnātaśśāntadāva ivācala� || 62 ||
[Analyze grammar]

pramārjite'hamityasminpade sārthe vicārata� |
ko moha� kāni duḥkhāni kā� kadāśā� ka ātapa� || 63 ||
[Analyze grammar]

narakasvargamokṣādibhramā� satyāmahaṅkṛtau |
bhittāveva pravartante citrehā na nabhastale || 64 ||
[Analyze grammar]

ahaṅkārakalāpīne citte sāracamatkṛti� |
na rājate'ṃśuke mlāne yathā kuṅkumarañjanā || 65 ||
[Analyze grammar]

nirahaṅkārajalade tṛṣṇāsāravivarjite |
bhāti cittaśaradvyomni svacchatā kāntiśālinī || 66 ||
[Analyze grammar]

nirahaṅkārapaṅkāya samprasannāntarāya ca |
mahyamānandasarase tubhyamātmannamo nama� || 67 ||
[Analyze grammar]

gatāhaṅkārameghāya śāntāśādāvavahnaye |
mahyamānandaśailāya viśrāntāya namo nama� || 68 ||
[Analyze grammar]

śāntendriyogragrāhāya kṣīṇacittaurvavahnaye |
ānandāmbudhaye tubhya� mahyamātmannamo nama� || 69 ||
[Analyze grammar]

praphultānandapadmāya śāntacintāmahormaye |
mahyamunmānasāyātmaṃstubhyamantarnamo nama� || 70 ||
[Analyze grammar]

saṃvidābhāsapakṣāya padmakoṭaravāsine |
sarvamānasahaṃsāya svātmane'ntarnamo nama� || 71 ||
[Analyze grammar]

kalākalitarūpāya niṣkalāyāmitātmane |
sadoditātipūrṇātmaśaśine te namo nama� || 72 ||
[Analyze grammar]

sadoditāya śītāya mahāhṛddhvāntahāriṇe |
sarvagāyāpyadṛśyāya citsūryāya namo nama� || 73 ||
[Analyze grammar]

asnehasnehadīprāya vartyatikrāntavartine |
svabhāvādhāradhīrāya ciddīpāya namo nama� || 74 ||
[Analyze grammar]

mananānalasantapta� śītena manasā mana� |
chinnamantarmayā taptamayaseva balādaya� || 75 ||
[Analyze grammar]

indriyairindriya� chittvā chittvā ca manasā mana� |
ahaṅkṛtimahaṅkṛtyā chittvā śeṣo jayāmyaham || 76 ||
[Analyze grammar]

bhāvena bhāvamāmṛdya cchittvā tṛṣṇāmatṛṣṇayā |
niṣpiṣya prajñayāprajñā� jñe'jña� saṃyojito mayā || 77 ||
[Analyze grammar]

manasā manasi cchinne nirahaṅkāratā� gate |
bhāvena galite bhāve svasthastiṣṭhāmi kevala� || 78 ||
[Analyze grammar]

nirbhāva� nirahaṅkāramamanaskamanīhitam |
kevalaspandaśuddhātma yantra� tiṣṭhati me vapu� || 79 ||
[Analyze grammar]

Գܰ첹辱ԲԳٲś첹ⲹ⾱ī |
paramopaśamopetā jāteya� mama nirvṛti� || 80 ||
[Analyze grammar]

praśāntamohavetālo gatāhaṅkārarākṣasa� |
kadāśārūpikāmukto jāto'smi vigatajvara� || 81 ||
[Analyze grammar]

tṛṣṇārajjugaṇa� chittvā maccharīrakapañjarāt |
na jāne kva gatoḍḍīya durahaṅkṛtipakṣiṇ� || 82 ||
[Analyze grammar]

uddhūlite ghanājñānakulāye kāyapādapāt |
na jāne gata uḍḍīya kvāhambhāvavihaṅgama� || 83 ||
[Analyze grammar]

durāśādīrghadaurātmyā dhūsarā bhogabhasmanā |
bhayabhogihatā diṣṭyā vayasyā vāsanā mṛtā || 84 ||
[Analyze grammar]

etāvantamaha� kāla� ko'bhūva� cittamīdṛśam |
yenāhameva mithyaiva dṛḍhāhaṅkāratā� gata� || 85 ||
[Analyze grammar]

adyāhamasmi jāto'yamahamadya mahāmati� |
ahaṅkāramahābhreṇa ya� kṛṣṇenālamujjhita� || 86 ||
[Analyze grammar]

dṛṣṭo'yamātmā bhagavānantaścādhigato mayā |
ālabdhaścānubhūto'ṅge sānubhūtirniyojita� || 87 ||
[Analyze grammar]

gatāspada� gatamanana� gataiṣaṇa� tiraskṛta� nipuṇamahaṅkṛtibhrame |
nirīhita� vyapagatarāgarañjana� vikautuka� praśamamida� gata� mana� || 88 ||
[Analyze grammar]

duruttarā� samaviṣamā mahāpada� sudussahā� prabhavanadīrghadoṣadā� |
gatā� kṣaya� samadhigato maheśvaraścidavyayo vyapagatacittamantare || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 35

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: