365bet

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manasyāptatāpratipādana� nāma sarga� |
saptama� sarga� |
asminviharato loke lokārāmasya dhīmata� |
śreyase tiṣṭhato yatnamuttamārthābhipātina� || 1 ||
[Analyze grammar]

dāmavyālakaṭanyāyo mā te bhavatu rāghava |
bhīmabhāsadruṭasthityā tavāstvativiśokatā || 2 ||
[Analyze grammar]

峾� |
dāmavyālakaṭanyāyo mā bhavatvityudāhṛtam |
brahman kimetadbhavatā bhavatāpāpahāriṇ� || 3 ||
[Analyze grammar]

udārayaitayā śuddha� samprabodhaya mā� girā |
ghanatāpāpahāriṇyā prāvṛṣeva kalāpinam || 4 ||
[Analyze grammar]

ṣṭ� |
dāmavyālakaṭanyāya� bhīmabhāsadruṭasthitim |
śrutvā rāghava tatpaścād yadiṣṭa� tatsamācara || 5 ||
[Analyze grammar]

āsītpātālakuhare sarvāścaryamanohare |
śambaro nāma daityendro māyāmaṇimahārṇava� || 6 ||
[Analyze grammar]

śԲǻԲܰԻ徱� |
ṛtdzٳٲԻ첹ūṣiٳīⲹṇḍ� || 7 ||
[Analyze grammar]

śś첹ūٲ貹峾ḍhⲹṇāc� |
ԲԳٲ󲹱󲹱貹ūٲԲ� || 8 ||
[Analyze grammar]

ṛhٲṅg岵ⲹᾱ峾ū󱹲Ծ� |
Ի󲹱ūṇaīḍo貹Բ岹貹� || 9 ||
[Analyze grammar]

ܱīdzٱ貹ūᲹṭālṇālⲹ� |
ٲԲṃsūٲ峾ܰܳ󲹲� || 10 ||
[Analyze grammar]

𳾲岹貹ś岵ṛt峾ǰܳ󲹰ṭm� |
첹ñᲹᲹԾٲԻܲܳdzٰ첹� || 11 ||
[Analyze grammar]

ٲԲⲹԳٰԲԳٲ岹ٲⲹԾᾱٲ� |
󾱳śīԲᱹԾٴǻԲṇḍ貹� || 12 || ٳܰܲܳǻԲᾱٲԲԻ岹ԲԲԻ岹Բ� |
貹ṛt峦Ի岹Բ� || 13 ||
[Analyze grammar]

𳾲ٰīǰ첹屹ṇyᾱ󳾾ԳٲḥpܰṅgԲ� |
īḍārٳ󲹲貹󲹲śԲ󲹳ٲ󲹰� || 14 ||
[Analyze grammar]

ᲹḍḍīԲٲԲܲ󲹳ḍhⲹܰ峾� |
ܲܳԳܻ岹ԲṛtṅgԲ� || 15 ||
[Analyze grammar]

Ծś󾱱śٲԻԲ󲹲ٲ� |
ñᾱǰ첹īپīٲṇoٰ첹� || 16 ||
[Analyze grammar]

ⲹ屹ṇa岵Իܳ峾ṇa� |
ٰǰⲹ󲹱dzٰ첹ṣaūԳٲḥpܰԳٲ� || 17 ||
[Analyze grammar]

sarvasampattisubhaga� sarvaiśvaryasamanvita� |
ٲ岹ٲⲹ峾ԳٲԻ徱岵ԳśԲ� || 18 ||
[Analyze grammar]

ᲹԲ屹śԳܰṇḍ� |
峾ܻ󾱲ܳٲԲṇḍṇḍٲ� || 19 ||
[Analyze grammar]

tasyotsāditadevasya kaṭhinoḍḍāmarākṛte� |
babhūva vipula� sainyamāsura� suranāśanam || 20 ||
[Analyze grammar]

tasminmāyābale supte deśāntaragate tathā |
tatsainyāntaramājagmuśchidra� prāpya kilāmarā� || 21 ||
[Analyze grammar]

atha śambaradaityena dudrikahvadrumādaya� |
rakṣārtha� mattasāmantā� svasenāsu niyojitā� || 22 ||
[Analyze grammar]

tānapyantaramāsādya jaghnurgīrvāṇanāyakā� |
vyomāntaracarāśśyenā� kalaviṅkānivākulān || 23 ||
[Analyze grammar]

貹īԱܲԲśԲṃścܰٳٲ� |
capalānudbhaṭārāvāṃstaraṅgāniva sāgara� || 24 ||
[Analyze grammar]

devāstānapi tasyāśu jaghnustena sa kopavān |
jagāmāmaranāśāya paripūrṇastriviṣṭapam || 25 ||
[Analyze grammar]

tatrāsya māyābhītāste surā antardhimāyayu� |
merukānanakuñjeṣu mṛgā gaurīguroriva || 26 ||
[Analyze grammar]

krandatkṣudrāmaragaṇa� bāṣpaklinnasurīmukham |
śūnya� dadarśa sa svarga� kalpakṣīṇajagatsamam || 27 ||
[Analyze grammar]

vihṛtya kupitastatra labdhamāhṛtya śambara� |
lokapālapurīrdagdhvā jagāmātmīyamālayam || 28 ||
[Analyze grammar]

eva� dṛḍhatarībhūte dveṣe dānavadevayo� |
devā� svarga� parityajya dikṣu jagmuradarśanam || 29 ||
[Analyze grammar]

atha śambaradaityena ye ye senādhināyakā� |
kriyante yatnatastāṃstāñjaghnuryatnaparā� surā� || 30 ||
[Analyze grammar]

yāvadudvegamāpannaśśambara� kopavānbhṛśam |
tārṇo'bhi vātamanala iva jajvāla cocchvasan || 31 ||
[Analyze grammar]

trailokyamapi cānviṣya na devāṃl labdhavānatha |
pareṇāpi prayatnena sukṛtānīva duṣkṛtī || 32 ||
[Analyze grammar]

sasarja māyayā ghorānasurāṃstrīnmahābalān |
balarakṣārthamuditān kālānmūrtimivāsthitān || 33 ||
[Analyze grammar]

nirmitā māyayā bhīmā� kalpapādapabāhava� |
udaguste mahākāyā� pakṣakṣubdhā ivādraya� || 34 ||
[Analyze grammar]

dāmā vyāla� kaṭaśceti nāmabhi� parilāñchitā� |
ⲹٳٲ첹첹śٲ峾ٰ󲹰ṇa� || 35 ||
[Analyze grammar]

abhāvātkarmaṇāṃ te ca prāktanānāmavāsanā� |
Ծ첹貹첹Գٰ貹貹Ի岹첹첹ṇa� || 36 ||
[Analyze grammar]

karmabīja� kalā� tanvī� dadhānā mananātmikām |
apuṣṭā� kṛtrimāmantarādāyodayamāgatā� || 37 ||
[Analyze grammar]

pāramparyeṇa te hyatra kākatālīyavadbhaṭāḥ |
prakṛtāmanuvartante kriyāmujjhitavāsanā� || 38 ||
[Analyze grammar]

ardhasuptā yathā bālā� svāṅgairiṅganti kevalam |
vāsanātmābhimānābhyā� hīnāste tadvadeva hi || 39 ||
[Analyze grammar]

nābhipāta� na cāpāta� viduste na palāyanam |
na jīvita� na maraṇa� na raṇa� ca jayājayau || 40 ||
[Analyze grammar]

kevala� sainikānagre dṛṣṭvābhihananodyatān |
abhijaghnu� parānājau prahāradalitādraya� || 41 ||
[Analyze grammar]

śambaraścintayāmāsa parituṣṭamanā� pure |
vijeṣyate hi matsenā māyāsurasurakṣitā || 42 ||
[Analyze grammar]

iṣṭāniṣṭābhirete hi vāsanābhi� samujjhitā� |
tato raṇe bibhyati no vidravanti ca na sthirā� || 43 ||
[Analyze grammar]

yadaite na palāyante devairabhihatā api |
tadaiṣātibalā senā mamedānī� vyavasthitā || 44 ||
[Analyze grammar]

atibalāsuradordrumapālitā mama camū� sthiratāmalameṣyati |
amaravāraṇadantavighaṭṭaneṣvamaraparvatahemamahī yathā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: