Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 7
manasyāptatāpratipādana� nāma sarga� |
saptama� sarga� |
asminviharato loke lokārāmasya dhīmata� |
śreyase tiṣṭhato yatnamuttamārthābhipātina� || 1 ||
[Analyze grammar]
dāmavyālakaṭanyāyo mā te bhavatu rāghava |
bhīmabhāsadruṭasthityā tavāstvativiśokatā || 2 ||
[Analyze grammar]
峾� |
dāmavyālakaṭanyāyo mā bhavatvityudāhṛtam |
brahman kimetadbhavatā bhavatāpāpahāriṇ� || 3 ||
[Analyze grammar]
udārayaitayā śuddha� samprabodhaya mā� girā |
ghanatāpāpahāriṇyā prāvṛṣeva kalāpinam || 4 ||
[Analyze grammar]
ṣṭ� |
dāmavyālakaṭanyāya� bhīmabhāsadruṭasthitim |
śrutvā rāghava tatpaścād yadiṣṭa� tatsamācara || 5 ||
[Analyze grammar]
āsītpātālakuhare sarvāścaryamanohare |
śambaro nāma daityendro māyāmaṇimahārṇava� || 6 ||
[Analyze grammar]
śԲǻԲܰԻ徱� |
ṛtdzٳٲԻ첹ūṣiٳīⲹṇḍ� || 7 ||
[Analyze grammar]
śś첹ūٲ貹峾ḍhⲹṇāc� |
ԲԳٲ貹ūٲԲ� || 8 ||
[Analyze grammar]
ṛhٲṅg岵ⲹᾱ峾ūԾ� |
Իūṇaīḍo貹Բ岹貹� || 9 ||
[Analyze grammar]
ܱīdzٱ貹ūᲹṭālṇālⲹ� |
ٲԲṃsūٲ峾ܰܳ� || 10 ||
[Analyze grammar]
岹貹ś岵ṛt峾ǰܳṭm� |
첹ñᲹᲹԾٲԻܲܳdzٰ첹� || 11 ||
[Analyze grammar]
ٲԲⲹԳٰԲԳٲ岹ٲⲹԾᾱٲ� |
śīԲᱹԾٴǻԲṇḍ貹� || 12 ||
ٳܰܲܳǻԲᾱٲԲԻ岹ԲԲԻ岹Բ� |
貹ṛt峦Ի岹Բ� || 13 ||
[Analyze grammar]
ٰīǰ첹屹ṇyᾱԳٲḥpܰṅgԲ� |
īḍārٳ貹śԲٲ� || 14 ||
[Analyze grammar]
ᲹḍḍīԲٲԲܲḍhⲹܰ峾� |
ܲܳԳܻ岹ԲṛtṅgԲ� || 15 ||
[Analyze grammar]
ԾśśٲԻԲٲ� |
ñᾱǰ첹īپīٲṇoٰ첹� || 16 ||
[Analyze grammar]
ⲹ屹ṇa岵Իܳ峾ṇa� |
ٰǰⲹdzٰ첹ṣaūԳٲḥpܰԳٲ� || 17 ||
[Analyze grammar]
sarvasampattisubhaga� sarvaiśvaryasamanvita� |
ٲ岹ٲⲹ峾ԳٲԻ徱岵ԳśԲ� || 18 ||
[Analyze grammar]
ᲹԲ屹śԳܰṇḍ� |
峾ܻܳٲԲṇḍṇḍٲ� || 19 ||
[Analyze grammar]
tasyotsāditadevasya kaṭhinoḍḍāmarākṛte� |
babhūva vipula� sainyamāsura� suranāśanam || 20 ||
[Analyze grammar]
tasminmāyābale supte deśāntaragate tathā |
tatsainyāntaramājagmuśchidra� prāpya kilāmarā� || 21 ||
[Analyze grammar]
atha śambaradaityena dudrikahvadrumādaya� |
rakṣārtha� mattasāmantā� svasenāsu niyojitā� || 22 ||
[Analyze grammar]
tānapyantaramāsādya jaghnurgīrvāṇanāyakā� |
vyomāntaracarāśśyenā� kalaviṅkānivākulān || 23 ||
[Analyze grammar]
貹īԱܲԲśԲṃścܰٳٲ� |
capalānudbhaṭārāvāṃstaraṅgāniva sāgara� || 24 ||
[Analyze grammar]
devāstānapi tasyāśu jaghnustena sa kopavān |
jagāmāmaranāśāya paripūrṇastriviṣṭapam || 25 ||
[Analyze grammar]
tatrāsya māyābhītāste surā antardhimāyayu� |
merukānanakuñjeṣu mṛgā gaurīguroriva || 26 ||
[Analyze grammar]
krandatkṣudrāmaragaṇa� bāṣpaklinnasurīmukham |
śūnya� dadarśa sa svarga� kalpakṣīṇajagatsamam || 27 ||
[Analyze grammar]
vihṛtya kupitastatra labdhamāhṛtya śambara� |
lokapālapurīrdagdhvā jagāmātmīyamālayam || 28 ||
[Analyze grammar]
eva� dṛḍhatarībhūte dveṣe dānavadevayo� |
devā� svarga� parityajya dikṣu jagmuradarśanam || 29 ||
[Analyze grammar]
atha śambaradaityena ye ye senādhināyakā� |
kriyante yatnatastāṃstāñjaghnuryatnaparā� surā� || 30 ||
[Analyze grammar]
yāvadudvegamāpannaśśambara� kopavānbhṛśam |
tārṇo'bhi vātamanala iva jajvāla cocchvasan || 31 ||
[Analyze grammar]
trailokyamapi cānviṣya na devāṃl labdhavānatha |
pareṇāpi prayatnena sukṛtānīva duṣkṛtī || 32 ||
[Analyze grammar]
sasarja māyayā ghorānasurāṃstrīnmahābalān |
balarakṣārthamuditān kālānmūrtimivāsthitān || 33 ||
[Analyze grammar]
nirmitā māyayā bhīmā� kalpapādapabāhava� |
udaguste mahākāyā� pakṣakṣubdhā ivādraya� || 34 ||
[Analyze grammar]
dāmā vyāla� kaṭaśceti nāmabhi� parilāñchitā� |
ⲹٳٲ첹첹śٲ峾ٰṇa� || 35 ||
[Analyze grammar]
abhāvātkarmaṇāṃ te ca prāktanānāmavāsanā� |
Ծ첹貹첹Գٰ貹貹Ի岹첹첹ṇa� || 36 ||
[Analyze grammar]
karmabīja� kalā� tanvī� dadhānā mananātmikām |
apuṣṭā� kṛtrimāmantarādāyodayamāgatā� || 37 ||
[Analyze grammar]
pāramparyeṇa te hyatra kākatālīyavadbhaṭāḥ |
prakṛtāmanuvartante kriyāmujjhitavāsanā� || 38 ||
[Analyze grammar]
ardhasuptā yathā bālā� svāṅgairiṅganti kevalam |
vāsanātmābhimānābhyā� hīnāste tadvadeva hi || 39 ||
[Analyze grammar]
nābhipāta� na cāpāta� viduste na palāyanam |
na jīvita� na maraṇa� na raṇa� ca jayājayau || 40 ||
[Analyze grammar]
kevala� sainikānagre dṛṣṭvābhihananodyatān |
abhijaghnu� parānājau prahāradalitādraya� || 41 ||
[Analyze grammar]
śambaraścintayāmāsa parituṣṭamanā� pure |
vijeṣyate hi matsenā māyāsurasurakṣitā || 42 ||
[Analyze grammar]
iṣṭāniṣṭābhirete hi vāsanābhi� samujjhitā� |
tato raṇe bibhyati no vidravanti ca na sthirā� || 43 ||
[Analyze grammar]
yadaite na palāyante devairabhihatā api |
tadaiṣātibalā senā mamedānī� vyavasthitā || 44 ||
[Analyze grammar]
atibalāsuradordrumapālitā mama camū� sthiratāmalameṣyati |
amaravāraṇadantavighaṭṭaneṣvamaraparvatahemamahī yathā || 45 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]