Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 136
bhārgavopākhyāne samāśvāsana� nāma sarga� |
ṣaṭtriṃśaduttaraśatatama� sarga� |
ṣṭ� |
atha kālabhṛgū devau mandarācalakandarāt |
gantu� pravṛttāvavanau samaṅgāsaritastaṭam || 1 ||
tau śailādavarohantau dṛṣṭavantau mahādyutī |
ԲñᲹܱԲԲś || 2 ||
[Analyze grammar]
vallīvalayadolābhi� krīḍantīrgaganāṅganā� |
ṇīmܲܲṣiṣiٲٴdzٱ貹� || 3 ||
[Analyze grammar]
ṃhԲٴdzٳٳṅgśś첹ṣṭ |
dhṛtākārānivotsāhān helādṛṣṭajagattrayān || 4 ||
[Analyze grammar]
tālottālalatānyastahastān hastighaṭāpatīn |
屹貹ԾūԳԳūپٳ || 5 ||
[Analyze grammar]
ṣpṅg貹ṇaī |
cañcalāṃścamarāṃścāru bhūbhṛnmaṅgalacālitān || 6 ||
[Analyze grammar]
ṛtᲹ貹ٲٱṣpԾᲹ |
bhramarān sarjakharjūraśākhāśaraṇatā� gatān || 7 ||
[Analyze grammar]
貹貹岵ٲṣvḍāvᾱٲī |
ٳܱṭa屹ٰԳ첹ṭānṭaԴdzٰ첹ṭān || 8 ||
[Analyze grammar]
屹ԲñԲԲū貹ԲԻ徱 |
ԲīԻܲܳ || 9 ||
[Analyze grammar]
ٳܱṭaԾ貹ǻ岹貹ṭaṃvṛt |
ٲṭānᲹԲṃsԲܻԱᾱԾ || 10 ||
[Analyze grammar]
sarita� kundamandārapinaddhalaharīghaṭāḥ |
岵dzٰ첹ٲٳٲܳ� || 11 ||
[Analyze grammar]
ṣp辱ԲṅgԱṛkṣān貹Բ첹辱 |
kṣīvāniva madhuprāptau ghūrṇanmadhukarekṣaṇān || 12 ||
[Analyze grammar]
śailarājaśriya� sphītā� paśyantau tāvitastata� |
prāptavantau vasumatī� purapattanamaṇḍitām || 13 ||
[Analyze grammar]
kṣaṇādavāpatustatra puṣpalolataraṅgiṇīm |
samaṅgā� sarita� sādhū sarvapuṣpamayīmiva || 14 ||
[Analyze grammar]
dadarśātha taṭe tasyā� kasmiṃścittanaya� bhṛgu� |
dehāntaraparāvṛtta� bhāvamanyamupāgatam || 15 ||
[Analyze grammar]
śāntendriya� samādhisthamacañcalamanomṛgam |
sucirādiva viśrānta� sucira� śramaśāntaye || 16 ||
[Analyze grammar]
ԳٲⲹԳٲԲԳśܰś� |
ṃs岵īṣaśǰ첹ԾԳٲ� || 17 ||
[Analyze grammar]
nūna� niścalatā� yātamatibhramitacakravat |
ԲԳٲᲹ屹ٲپś徱 || 18 ||
[Analyze grammar]
ekāntasaṃsthita� kānta� kāntyaikākinamāśritam |
upaśāntehita� tyaktacittasambhramasaṅgamam || 19 ||
[Analyze grammar]
nirvikalpasamādhistha� virata� dvandvavṛttita� |
hasantamakhilā lokagatīśśītalayā dhiyā || 20 ||
[Analyze grammar]
viditākhilavṛttānta� vigatāśeṣakautukam |
Ծٲ첹貹ٲ貹岹 || 21 ||
[Analyze grammar]
anantaviśrāntitate pade viśrāntamātmani |
pratibimbamagṛhṇanta� sita� maṇimiva sthitam || 22 ||
[Analyze grammar]
heyopādeyasaṅkalpavikalpābhyā� samujjhitam |
suprabuddhamati� dhīra� dadarśa tanaya� bhṛgu� || 23 ||
[Analyze grammar]
tamālokya bhṛgo� putra� kālo bhṛgumuvāca ha |
vākyamabdhidhvaninibha� tava putrastvasāviti || 24 ||
[Analyze grammar]
vibudhyatāmiti girā samādhervirarāma sa� |
bhārgavo'mbhodaghoṣeṇa śanairiva śikhaṇḍabhṛt || 25 ||
[Analyze grammar]
unmīlya netre so'paśyadagre kālabhṛgū prabhū |
samodayāvivāyātau devau śaśidivākarau || 26 ||
[Analyze grammar]
kadambalatikāpīṭhādathotthāya nanāma tau |
sama� samāgatau kāntau viprau hariharāviva || 27 ||
[Analyze grammar]
mitha� kṛtasamācārāśśilāyā� samupāviśan |
merupṛṣṭhe jagatpūjyā brahmaviṣṇuharā iva || 28 ||
[Analyze grammar]
atha śāntatapā nāma sa samaṅgātaṭe dvija� |
tāv uvāca vacaśśāntamamṛtasyandasundaram || 29 ||
[Analyze grammar]
bhavatordarśanenāhamadya nirvṛtimāgata� |
samamāgatayorloka� śītaloṣṇarucoriva || 30 ||
[Analyze grammar]
yo na śāstrairna tapasā na jñānena na vidyayā |
vinaṣṭo me manomoha� kṣīṇo'sau darśanena vām || 31 ||
[Analyze grammar]
na tathā sukhayantyantarnirmalāmṛtavṛṣṭaya� |
yathā praharṣayantyetā mahatāmeva dṛṣṭaya� || 32 ||
[Analyze grammar]
caraṇābhyāmima� deśa� bhavantau bhūritejasau |
kau pavitritavantau naśśaśāṅkārkāvivāmbaram || 33 ||
[Analyze grammar]
ityuktavanta� provāca bhṛgurjanmāntarātmajam |
smarātmāna� prabuddho'si nājño'sīti raghūdvaha || 34 ||
[Analyze grammar]
prabodhito'sau bhṛguṇ� janmāntaradaśā nijā� |
muhūrtamātra� sasmāra dhyānonmīlitalocana� || 35 ||
[Analyze grammar]
athāsau vismayasmeramukho muditamānasa� |
vitarkamantharā� vācamuvāca vadatā� vara� || 36 ||
[Analyze grammar]
jayatyaviratārambhā niyati� paramātmana� |
yadvaśādidamābhogi jagaccakra� vivartate || 37 ||
[Analyze grammar]
mamānantānyatītāni janmānyaviditāni ha |
tāni tāntadaśāḍhyāni saṃsmṛtānyucitāni ca || 38 ||
[Analyze grammar]
bhuktāni bahukāryāṇi vicitravibhavānyati |
daśāphalānyanantāni kalpāntakalitāni ca || 39 ||
[Analyze grammar]
dṛṣṭāḥ kaṭhinasaṃrambhā vibhavopārjanabhramā� |
vihṛta� vītaśokāsu cira� merusthalīṣu ca || 40 ||
[Analyze grammar]
pītamāmodi mandārakusumāruṇita� paya� |
mandākinyā� sakalhāra� taṭeṣvamarabhūbhṛta� || 41 ||
[Analyze grammar]
bhrānta� santānakuñjeṣu phullahemalatāliṣu |
merau kalpatarucchāyāpuṣpasundarasānuṣu || 42 ||
[Analyze grammar]
na tadasti na yadbhukta� na tadasti na yatkṛtam |
na tadasti na yaddṛṣṭamiṣṭāniṣṭāsu dṛṣṭiṣu || 43 ||
[Analyze grammar]
jñāta� jñātavyamadhunā dṛṣṭa� draṣṭavyamakṣatam |
viśrānto'smi ciraśrānto gato me sakalo bhrama� || 44 ||
[Analyze grammar]
uttiṣṭha tāta gacchāma� paśyāmo mandarasthitām |
tā� tanu� tāvadāśuṣkā� śuṣkā� vanalatāmiva || 45 ||
[Analyze grammar]
nāsamīhitamastīha na samīhitamasti me |
niyate racanā� draṣṭu� kevala� viharāmyaham || 46 ||
[Analyze grammar]
kimiti subhagamāryasevita� tatsthiramanuyāmi madekabhāvabuddhyā |
tadalamabhimatāmatairmamāstu prakṛtamima� vyavahāramācarāmi || 47 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 136
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]