Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 95
brahmaṇaá¸� sarvaá¹� samutpadyata iti pratipÄdanaá¹� nÄma sargaá¸� |
pañcanavatitama� sarga� |
±¹²¹²õ¾±á¹£á¹³ó²¹á¸� |
abhinnau karmakartÄrau samameva parÄtpadÄt |
svayaá¹� prakaá¹atÄá¹� yÄtau puá¹£pÄmodau taroriva || 1 ||
[Analyze grammar]
sarvasaá¹…kalpanÄmukte jÄ«vÄ brahmaṇi nirmale |
sphuranti vitate vyomni nÄ«limna iva candrakÄá¸� || 2 ||
[Analyze grammar]
aprabuddhajanÄcÄro yatra rÄghava dṛśyate |
tatra brahmaṇa utpannÄ jÄ«vÄ ityuktayaá¸� sthitÄá¸� || 3 ||
[Analyze grammar]
samprabuddhajanÄcÄre vaktumevaá¹� na Å›obhanam |
yadbrahmaṇa idaá¹� jÄtaá¹� na jÄtaá¹� veti rÄghava || 4 ||
[Analyze grammar]
kÄcidvÄ kalanÄ yÄvanna nÄ«tÄ rÄghava prathÄm |
upadeÅ›yopadeÅ›aÅ›rÄ«stÄval loke na Å›obhate || 5 ||
[Analyze grammar]
ato bhedadaÅ›Äá¹� dÄ«nÄmaá¹…gÄ«ká¹›tyopadiÅ›yate |
brahmedamete jÄ«vÄÅ›ca veti vÄcÄmayaá¹� bhramaá¸� || 6 ||
[Analyze grammar]
iti dṛṣá¹yÄ nirÄsaá¹…gÄdbrahmaṇo jÄyate jagat |
tajja� tadeva tattva� tu gata� duravabodhata� || 7 ||
[Analyze grammar]
merumandarasaá¹…kÄÅ›Ä bahavo jÄ«varÄÅ›ayaá¸� |
utpatyotpatya saṃlÄ«nÄstasminneva pare pade || 8 ||
[Analyze grammar]
anÄdyantÄá¸� sphurantyanye jÄyamÄnÄá¸� sahasraÅ›aá¸� |
nÄnÄkakubnikuñjeá¹£u pÄdapeá¹£viva pallavÄá¸� || 9 ||
[Analyze grammar]
jÄ«vaughÄÅ›codbhaviá¹£yanti madhÄviva navÄá¹…kurÄá¸� |
tatraiva layameá¹£yanti grīṣme madhulatÄ iva || 10 ||
[Analyze grammar]
tiá¹£á¹hantyajasraá¹� kÄleá¹£u ta evÄnye ca bhÅ«riÅ›aá¸� |
jÄyante'tha pralÄ«yante parasmiñjÄ«varÄjayaá¸� || 11 ||
[Analyze grammar]
puá¹£pÄmodÄvivÄbhinnau pumÄn karma ca rÄghava |
parameÅ›ÄtsamÄyÄtau tatraiva viÅ›ataśśanaiá¸� || 12 ||
[Analyze grammar]
itthamete jagatyasmindaityoraganarÄmarÄá¸� |
udbhavanyagbhavÄbhÄvaiá¸� prasphuranti punaá¸� punaá¸� || 13 ||
[Analyze grammar]
heturviharaṇe teá¹£ÄmÄtmavismaraṇÄdá¹›te |
na kaÅ›cil laká¹£yate sÄdho janmÄdhvaphalado'paraá¸� || 14 ||
[Analyze grammar]
°ùÄå³¾²¹á¸� |
avisaṃvÄditÄrthaá¹� sad yatpramÄṇikadṛṣá¹ibhiá¸� |
vÄ«tarÄgairvinirṇītaá¹� tacchÄstramiti kathyate || 15 ||
[Analyze grammar]
mahÄsattvaguṇopetÄ ye dhÄ«rÄá¸� samadṛṣá¹ayaá¸� |
yannideÅ›Äá¸� phalopetÄá¸� sÄdhavasta udÄhá¹›tÄá¸� || 16 ||
[Analyze grammar]
iyaá¹� tu dṛṣá¹iá¸� sakalÄ siddhaye sarvakarmaṇÄm |
sÄdhuvá¹›ttatayÄ Å›Ästraá¹� sarvadaivÄnuvartate || 17 ||
[Analyze grammar]
sÄdhusaṃvyavahÄrasthaá¹� Å›Ästraá¹� yo nÄnuvartate |
bahiṣkurvanti ta� sarve sa ca duḥkhe nimajjati || 18 ||
[Analyze grammar]
iha loke ca vede ca Å›rutiritthaá¹� sadÄ prabho |
yathÄ karma ca kartÄ ca paryÄyeṇeha saá¹…gate || 19 ||
[Analyze grammar]
karmaṇÄ� kriyate kartÄ kartrÄ karma pramÄ«yate |
bÄ«jÄá¹…kuravadÄmnÄyo loke vedokta eá¹£a saá¸� || 20 ||
[Analyze grammar]
karmaṇo jÄyate janturbÄ«jÄdiva navÄá¹…kuraá¸� |
jantoá¸� prajÄyate karma punarbÄ«jamivÄá¹…kurÄt || 21 ||
[Analyze grammar]
yayÄ vÄsanayÄ karma dÄ«yate bhavapañjare |
tadvÄsanÄnurÅ«peṇa phalaá¹� samanubhÅ«yate || 22 ||
[Analyze grammar]
evaá¹� sthite kathaá¹� nÄma janmabÄ«jena karmaṇÄ� |
vinotpattistvayÄ proktÄ bhÅ«tÄnÄá¹� brahmaṇaá¸� padÄt || 23 ||
[Analyze grammar]
paká¹£eṇÄnena bhagavanbhavatÄ janmakarmaṇoá¸� |
tiraská¹›tÄ jagajjÄtÄpyavinÄbhÄvitaitayoá¸� || 24 ||
[Analyze grammar]
karmaṇyakÄraṇe brahmañjanmÄdiá¹£u phaleá¹£u tu |
karmaṇÄṃ phalamastÄ«ti tvayÄ loke pramÄrjitam || 25 ||
[Analyze grammar]
sañjÄte saá¹…kare loke karmasvaphaladÄyiá¹£u |
mÄtsye nyÄye vilasati nÄÅ›a evÄvaÅ›iá¹£yate || 26 ||
[Analyze grammar]
ki� tatkṛta� bhavatyeva� bhagavanbrūhi tattvata� |
etaá¹� me saṃśayaá¹� sphÄraá¹� chinddhi vedavidÄá¹� vara || 27 ||
[Analyze grammar]
±¹²¹²õ¾±á¹£á¹³ó²¹á¸� |
sÄdhu rÄghava pṛṣá¹o'smi tvayÄ praÅ›namimaá¹� Å›ubham |
śṛṇu vaká¹£yÄmi te yena bhṛśaá¹� jñÄnodayo bhavet || 28 ||
[Analyze grammar]
manaso yaá¸� samunmeá¹£aá¸� kalÄkalanarÅ«pataá¸� |
etattatkarmaṇÄṃ bÄ«jaá¹� phalamasyaiva vidyate || 29 ||
[Analyze grammar]
yadeva hi manastattvamutthitaá¹� brahmaṇaá¸� padÄt |
tadeva karma jantÅ«nÄá¹� jÄ«vo dehatayÄ sthitaá¸� || 30 ||
[Analyze grammar]
kusumÄmodayorbhedo na yathÄ bhinnayoriha |
tathaiva karmamanasorbhedo nÄstyapi bhinnayoá¸� || 31 ||
[Analyze grammar]
kriyÄspando jagatyasmin karmeti kathito budhaiá¸� |
pÅ«rvaá¹� tasya manodehaá¸� karmÄtaÅ›cittameva hi || 32 ||
[Analyze grammar]
na sa Å›ailo na tadvyoma na sÄ diá¹� na triviá¹£á¹apam |
asti yatra phalaá¹� nÄsti ká¹›tÄnÄmÄtmakarmaṇÄm || 33 ||
[Analyze grammar]
aihikaá¹� prÄktanaá¹� vÄpi karma yad racitaá¹� sphuá¹am |
pauruá¹£o'sau paro yatno na kadÄcana niá¹£phalaá¸� || 34 ||
[Analyze grammar]
brahmaṇa� protthita� citta� karma viddhīha netarat |
tadeva janatÄbÄ«jaá¹� viddhi rÄghava netarat || 35 ||
[Analyze grammar]
»å±ðÅ›Äå»å»å±ðÅ›Äå²Ô³Ù²¹°ù²¹±è°ùÄå±è³Ù±ð°ù²¹²Ô³Ü²õ²¹²Ô»å³óÄå²Ô²¹³ó±ð³Ù³Ü³Ù²¹á¸� |
pÅ«rvaá¹� hi kÄraṇaá¹� cetaá¸� karma cittamato viduá¸� || 36 ||
[Analyze grammar]
aká¹£ubdhasÄgaraprakhyÄdbrahmaṇaá¸� spandadharmiṇÄ� |
yÄ cidÄhurataÅ›cittaá¹� janatÄjÄ«vatÄá¹� gatam || 37 ||
[Analyze grammar]
manaá¸� karma mano jÄ«vaá¸� kÄyastenaiva tanyate |
ataá¸� karma ca kartÄ ca na bhinnau tilatailavat || 38 ||
[Analyze grammar]
kartá¹›karmÄtmakÄvarthÄvabhinnau nityameva hi |
abodhÄdbhedamÄyÄtau kalpyamÄnau mudhaiva hi || 39 ||
[Analyze grammar]
dve karmamanasÄ« rÄma mÅ«rkhÄṇÄṃ na tu dhÄ«matÄm |
samudrÄmbu taraá¹…gÄmbu bÄlÄnÄmiva bhedadhÄ«á¸� || 40 ||
[Analyze grammar]
paryÄyaÅ›abdÄvetau hi viddhi tvaá¹� cittakarmaṇÄ� |
paryÄyaÅ›abdatÄá¹� tyaktvÄ sthite duravabodhataá¸� || 41 ||
[Analyze grammar]
manaá¸� karmÄtmakaá¹� pÅ«rvaá¹� parasmÄtsampravartate |
ÄmodÄtmeva kusumaá¹� vividhÄká¹›ti pÄdapÄt || 42 ||
[Analyze grammar]
kartá¹›karmÄbhidhÄnÄ«ha cetÄṃsyavirataá¹� padÄt |
parasmÄtsampravartante taraá¹…gÄ iva sÄgarÄt || 43 ||
[Analyze grammar]
uddhá¹›tÄnyeva tasmiṃstu jÄ«vasañjñÄni tÄni tu |
sphuritvÄ pravilÄ«yante taraá¹…gÄ iva sÄgare || 44 ||
[Analyze grammar]
manasÄ kriyate karma yad yattatsaphalaá¹� bhavet |
manasyeva na kÄyotthaá¹� kartÄ karma manastataá¸� || 45 ||
[Analyze grammar]
ÄlokalÄñchitÄbhoge makure rÄjate sukham |
brahmatattvaparÄmṛṣá¹e kartá¹›tvaá¹� manasi sphuá¹am || 46 ||
[Analyze grammar]
guṇo guṇini Å›auklyÄdiá¸� paá¹Ädau saṃsthito yathÄ |
tathÄ manasi kartá¹›tvaá¹� jÄ«vanÄmni vyavasthitam || 47 ||
[Analyze grammar]
yathÄ Å›aityÄdirahitastuá¹£Äro nopalabhyate |
tathÄ karma vinÄ cittaá¹� na kiñcidupalabhyate || 48 ||
[Analyze grammar]
kṛṣṇatÄsaá¹…ká¹£aye yadvatkṣīyate kajjalaá¹� svayam |
spandÄtmakarmavigame tadvatprakṣīyate manaá¸� || 49 ||
[Analyze grammar]
karmanÄÅ›o manonÄÅ›o manonÄÅ›o hyakarmatÄ |
muktasyaiva bhavatyeá¹£a nÄmuktasya kadÄcana || 50 ||
[Analyze grammar]
vahnyauṣṇyayoriva sadÄ Å›liá¹£á¹ayoÅ›cittakarmaṇoá¸� |
dvayorekatarÄbhÄve dvayameva vilÄ«yate || 51 ||
[Analyze grammar]
cittaá¹� sadÄ spandavilÄsametatspandaikarÅ«paá¹� nanu karma viddhi |
karmÄtha cittaá¹� kila dharmadharmi padaá¹� gate rÄma paraspareṇa || 52 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 95
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]