365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagaddaÅ›akanirṇayo nÄma sargaá¸� |
aṣṭÄśītitamaá¸� sargaá¸� |
²ú°ù²¹³ó³¾Äå |
brÄhmaṇa brahmaṇo bhÄnurityuktvÄ brahmaṇo mama |
brahmanbrahmavidÄá¹� Å›reṣṭha tūṣṇīmeva babhÅ«va saá¸� || 1 ||
[Analyze grammar]

tata uktaá¹� mayÄ tasya ciraá¹� sañcintya cetasÄ |
bhÄnorbhÄno vadÄÅ›u tvaá¹� kimanyatsaṃsá¹›jÄmyaham || 2 ||
[Analyze grammar]

etÄni daÅ›a vidyante kila yatra jaganti hi |
tatrÄnyo mama sargeṇa ko'rthaá¸� kathaya bhÄskara || 3 ||
[Analyze grammar]

²ú³óÄå²Ô³Üá¸� |
nirīhasya niricchasya ko'rtha� sargeṇa te prabho |
vinodamÄtrameveyaá¹� sṛṣṭistava jagatpate || 4 ||
[Analyze grammar]

niá¹£kÄmÄdeva bhavataá¸� sargaá¸� sampadyate prabho |
arkÄdiva jalÄdityaá¸� pratibimbamivÄdhiyaá¸� || 5 ||
[Analyze grammar]

Å›arÄ«rasanniveÅ›asya tyÄge rÄge mate yadÄ |
niá¹£kÄmo bhagavanbhÄvo nÄbhivÄñchati nojjhati || 6 ||
[Analyze grammar]

sá¹›jasÄ«daá¹� tadÄ deva vinodÄyaiva bhÅ«tapa |
punaá¸� saṃhá¹›tya saṃhá¹›tya dinaá¹� dinapatiryathÄ || 7 ||
[Analyze grammar]

tava nityamasaṃsaktavinodÄyaiva kevalam |
idaá¹� kartavyameveti jaganna tu ghanecchayÄ || 8 ||
[Analyze grammar]

sṛṣṭiá¹� na ca karoá¹£i tvamaharvyÄpÄramÄtmanaá¸� |
²Ô¾±³Ù²â²¹°ì²¹°ù³¾²¹±è²¹°ù¾±³Ù²âÄå²µÄå³Ù°ì¾±³¾²¹±èÅ«°ù±¹²¹³¾²¹±¹Äå±è²õ²â²¹²õ¾± || 9 ||
[Analyze grammar]

yathÄprÄptaá¹� hi kartavyamasaktena satÄ sadÄ |
makureṇÄkalaá¹…kena pratibimbakriyÄ yathÄ || 10 ||
[Analyze grammar]

yathaiva karmakaraṇe kÄmanÄ nÄsti dhÄ«mataá¸� |
tathaivÄkarmakaraṇe kÄmanÄ nÄsti dhÄ«mataá¸� || 11 ||
[Analyze grammar]

ataá¸� suá¹£uptopamayÄ vá¹›ttyÄ niá¹£kÄmayÄnayÄ |
suptaprabuddhasamayÄ kuru kÄryaá¹� yathÄgatam || 12 ||
[Analyze grammar]

sargairathenduputrÄṇÄṃ toá¹£ameti jagatprabho |
tadaite toá¹£ayiá¹£yanti na tvÄá¹� sargÄá¸� sureÅ›vara || 13 ||
[Analyze grammar]

cittanetrairbhavÄnetÄn sargÄnpaÅ›yati no dṛśÄ� |
apaśyaṃścakṣuṣ� sarga� sṛṣṭamityeva vetti ka� || 14 ||
[Analyze grammar]

yenaiva manasÄ sargo nirmitaá¸� parameÅ›vara |
sa eva mÄṃsanetreṇa taá¹� paÅ›yati hi netaraá¸� || 15 ||
[Analyze grammar]

na caitÄndaÅ›a saṃsÄrÄndaÅ›anÄ«rajasambhavÄn |
kaÅ›cinnÄÅ›ayituá¹� Å›aktaÅ›cito dÄrá¸hyÄcciraá¹� sthitÄn || 16 ||
[Analyze grammar]

karmendriyairyatkriyate tad roddhu� kila yujyate |
na manoniścayakṛta� kaścid rodhayitu� kṣama� || 17 ||
[Analyze grammar]

yo baddhapadatÄá¹� yÄto jantormanasi niÅ›cayaá¸� |
sa tenaiva vinÄ brahmannÄnyena vinivÄryate || 18 ||
[Analyze grammar]

bahukÄlaá¹� yadabhyastaá¹� manasÄ dá¹›á¸haniÅ›cayam |
Å›ÄpenÄpi na tasyÄsti ká¹£ayo naṣṭe'pi dehake || 19 ||
[Analyze grammar]

yadbaddhapīṭhamabhito manasi prarÅ«á¸haá¹� tadrÅ«pa eva puruá¹£o bhavatÄ«ha nÄnyaá¸� |
tadbodhanÄditaramatra kilÄbhyupÄyaá¹� Å›ailaughamekamiva niá¹£phalameva manye || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 88

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: