Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 48
līlopākhyāne vidūrathasindhusamāgamo nāma sarga� |
aṣṭacatvāriṃśattama� sarga� |
ṣṭ� |
prāpya rājā pura� prāpta� sindhumuddhurakandharam |
madhyāhnatapanābhena kopena vitato'bhavat || 1 ||
[Analyze grammar]
dhanurāsphālayāmāsa parirāvitadiṅmukham |
kalpāntapavanāsphoṭa ivāmaragirestaṭam || 2 ||
[Analyze grammar]
visasarjorjito rājā prātararka� karāniva |
ūṇīrᲹīśśīܰ貹貹� || 3 ||
[Analyze grammar]
eka eva viniryāti guṇāttasya śaro mahān |
sahasra� patati vyomni gacchanpatati lakṣaśa� || 4 ||
[Analyze grammar]
sindhorapi tathaivāsīcchaktirlāghavameva ca |
raverānanasāmya� vai viṣṇordhānuṣkatā tayo� || 5 ||
[Analyze grammar]
musulā nāma te bāṇ� musulākṛtayo'mbaram |
chādayāmāsurunnādā� kalpāntagirayo yathā || 6 ||
[Analyze grammar]
reju� kanakanārācarājayo vyomni tasya tā� |
śaravyā� kalpavātārtā� patantya iva tārakā� || 7 ||
[Analyze grammar]
vidūrathāccharāsārā ajasramabhiniryayu� |
abdheriva payaḥpūrā� sūryādiva marīcaya� || 8 ||
[Analyze grammar]
pracaṇḍapavanoddhūtapuṣpāṇīva mahātaro� |
ayaḥpiṇḍādivottaptatāḍitā� kaṇapaṅktaya� || 9 ||
[Analyze grammar]
dhārā� payomuca iva śīkarā iva nirjharāt |
tatpurāgnimahādāhātsphuliṅgā iva bhāsvarā� || 10 ||
[Analyze grammar]
tayoścaṭacaṭāsphoṭa� śṛṇvan kodaṇḍayordvayo� |
baladvayamabhūtprekṣāmūka� śānta ivāmbudhi� || 11 ||
[Analyze grammar]
vahanti sma śarāpūrā gaṅgāpūra ivāmbare |
sindhorabhimukha� yakṣaghargharāravaraṃhasa� || 12 ||
[Analyze grammar]
첹ٰ첹Բ첹峦śṣāṇⲹٲ |
vahacchavaśavāśabda� niryayurdhanurambudāt || 13 ||
[Analyze grammar]
bāṇamandākinīpūra� vrajanta� sindhupūraṇe |
vātāyanāttamālokya līlā tatpuravāsinī || 14 ||
[Analyze grammar]
tena bāṇasamūhena jayamāśaṅkya bhartari |
uvāca vākyamānandavikasanmukhapaṅkajā || 15 ||
[Analyze grammar]
jaya devi jayatyeṣa nātho'smāka� vilokaya |
kilānena śaraughena merurapyeti cūrṇatām || 16 ||
[Analyze grammar]
tasyāmeva� vadantyā� tu ghanasneharavākulam |
prekṣaṇavyagrayordevyorhasantyormānuṣa� hṛdā || 17 ||
[Analyze grammar]
ٲṇa峾ٳٲ辱ٲԻܱḍa� |
śaroṣmaṇāpyagamyena jahnurmandākinīmiva || 18 ||
[Analyze grammar]
bāṇavarṣeṇa sakala� sāyakaugha� ghana� ghanam |
bhittvā tato'pyadhaḥkṛtvā cikṣepa gaganārṇave || 19 ||
[Analyze grammar]
yathā dīpasya śāntasya na parijñāyate gati� |
tasya sāyakasaṅghasya na vijñātā tathā gati� || 20 ||
[Analyze grammar]
ta� chittvā sāyakāsāra� svaśarāmbudhara� ghanam |
vyomni prasārayāmāsa saracchavaśavānvitam || 21 ||
[Analyze grammar]
vidūrathastamapyāśu vyadhamatsāyakottamai� |
sāmānyajalada� mattakalpāntapavano yathā || 22 ||
[Analyze grammar]
kṛtapratikṛtaireva� bāṇavarṣairmahīpatī |
vyarthīkṛtairanayatā� prahāramavirāmiṇau || 23 ||
[Analyze grammar]
athādade mohanāstra� sindhurgandharvasauhṛdāt |
prāpta� tena yayurlokā vinā moha� vidūratham || 24 ||
[Analyze grammar]
nyastaśastrāmbarā mūkā viṣaṇṇavadanekṣaṇāḥ |
mṛtā ivābhavanyodhāścitranyastā ivāthavā || 25 ||
[Analyze grammar]
yāvadvidūratharatho mohenāyāti mandatām |
tāvadvidūratho rājā prabodhāstramupādadhe || 26 ||
[Analyze grammar]
tata� prabodhamāpannā prajā prātarivābjinī |
vidūrathe'bhavatsindhu� kruddhotka iva rākṣase || 27 ||
[Analyze grammar]
nāgāstramādadhe bhīma� pāśabandhanakhedadam |
tenābhavannabho vyāpta� bhogibhi� parvatopamai� || 28 ||
[Analyze grammar]
sarpairvivalitā bhūmirmṛṇālai� sarasī yathā |
sampannā giraya� sarve kṛṣṇapannagakambalā� || 29 ||
[Analyze grammar]
padārthā� sarva eveme pihitā ahivigrahai� |
saparvatavanābhogā yayau vivaśatā� mahī || 30 ||
[Analyze grammar]
dhūtāṅgārakaṇākīrṇ� viṣavegasya śaṃsinī |
vavuruṣṇoṣṇanīhārā vātajvalanareṇava� || 31 ||
[Analyze grammar]
vidūratho'tha sauparṇamādadhe'stra� mahāstravit |
udagurgaruḍāstena sauvarṇ� iva parvatā� || 32 ||
[Analyze grammar]
kāñcanīkṛtasarvāśā� sarvāśaparipūrakā� |
貹ṣa貹ٲṼ۲ᲹԾٲԾ� || 33 ||
[Analyze grammar]
ṇāvṛṣṭaśᲹṇḍ� |
岵屹ū峾ǻ岹ṣaṇḍ� || 34 ||
[Analyze grammar]
bhūpūraka� tu sarpaugha� sa suparṇaghano'pibat |
kṛṣṭa� śalaśalāyantamagastya iva vāridhim || 35 ||
[Analyze grammar]
sarpakambalanirmukta� bhūmaṇḍalamarājata |
viśālamiva nīrandhramiva nirvāri rāśi vā || 36 ||
[Analyze grammar]
tatastadgaruḍānīka� kvāpyagacchadadṛśyatām |
dīpaugha iva vātena śaradīvābhramaṇḍalam || 37 ||
[Analyze grammar]
vajrabhītyeva pakṣāḍhya� parvataprakara� puna� |
svapnadṛṣṭa� jagadiva saṅkalpapurapūravat || 38 ||
[Analyze grammar]
ٲٲٲ'ٰṛjٲԻܰԻԻ岹 |
tenāndhakāro vavṛdhe kṛṣṇābhrajaṭharopama� || 39 ||
[Analyze grammar]
rodorandhre pravisṛta ekārṇava ivābhavat |
matsyā ivābhavañchailāstārāśca maṇayo'bhavan || 40 ||
[Analyze grammar]
andhakāra� pravavṛdhe maṣīpaṅkārṇavopama� |
kajjalācalasambhāro dhuta� kalpāntarairapi || 41 ||
[Analyze grammar]
andhakūpe nipatitā ivāsan sakalā� prajā� |
kalpānta iva saṃśemurvyavahārā diśā� prati || 42 ||
[Analyze grammar]
vidūratho'tha mārtāṇḍamastra� brahmāṇḍamaṇḍape |
dadāvastravidā� śreṣṭha� puṣṭamantraviceṣṭita� || 43 ||
[Analyze grammar]
athoditastamo'mbhodhimarkāgastyo gabhastibhi� |
apibatkṛṣṇamambhoda� śaratkāla ivāmala� || 44 ||
[Analyze grammar]
andhakārāmbaronmuktā virejuramalā diśa� |
bhūpate� purata� kāntā iva ramyapayodharā� || 45 ||
[Analyze grammar]
yayu� prakaṭatāmantarakhilā vanarājaya� |
lobhakajjalajālena muktā iva satā� dhiya� || 46 ||
[Analyze grammar]
atha kopākula� sindhū rākṣasāstra� mahābhayam |
kṣaṇādudīrayāmāsa mantroditaśarātmakam || 47 ||
[Analyze grammar]
udagurbhīṣaṇ� digbhya� saruṣo vanarākṣasā� |
pātālagajahūṅkārakṣubdhā iva mahārṇavā� || 48 ||
[Analyze grammar]
kapilordhvajaṭādhūmrā� sphuṭaccaṭacaṭāravā� |
agnayo lelihānograjihvā ardrendhanā iva || 49 ||
[Analyze grammar]
sāvartavṛttayo vyomni bhīmaḍakkāraṭāṅkṛtā� |
agnidāhamahādhūmavipulā iva solmukā� || 50 ||
[Analyze grammar]
岹ṃṣṭrṅkܰԳٲܰ貹ṅkᲹ� |
utthitā lomaniryātaduṣprajvālajaṭ� iva || 51 ||
[Analyze grammar]
nigiranta� pradhāvanto garjantastarjitāśayā� |
jaṭojjvālitaḍitpuñjajaladā� sajalā iva || 52 ||
[Analyze grammar]
etasminnantare tasmiṃl līlānātho vidūratha� |
nārāyaṇāstra� pradadau duṣṭabhūtanivāraṇam || 53 ||
[Analyze grammar]
udīryamāṇa evāsminnastrarāje tu rājaya� |
rākṣasānā� praśemustā andhakārā ivodaye || 54 ||
[Analyze grammar]
ṛṣṭaṣaī첹ܱԲٰⲹ |
śaradīva gatāmbhoda� vyoma nirmalamābabhau || 55 ||
[Analyze grammar]
atha sindhurmumocāstramāgneya� jvalitāmbaram |
jajvalu� kakubhastena kalpāgnivalitā iva || 56 ||
[Analyze grammar]
dhūmāmbudabharacchannā babhūvu� sakalā diśa� |
gaganaprotthapātālatimirākulitā iva || 57 ||
[Analyze grammar]
babhu� prajvālitākārā giraya� kāñcanā iva |
praphullanavanīrandhracaṇpakaughavanā iva || 58 ||
[Analyze grammar]
yayurvyomādridikkuñjā jvālājālajaṭālatām |
kuṅkumenotsave mṛtyo� samālabdhā ivāsṛjā || 59 ||
[Analyze grammar]
jvalitā janatāntaikaśaṅkināsannabhasspṛś� |
sahasrākṛtinorveṇavalitā iva sāgarā� || 60 ||
[Analyze grammar]
jitvā ripu� punarasau yathā praharate tathā |
vāruṇa� visasarjāstra� pūjayitvā vidūratha� || 61 ||
[Analyze grammar]
āyayu� salilāpūrāstamaḥpūrā ivābhita� |
adhastādūrdhvato digbhyo dravarūpā ivādraya� || 62 ||
[Analyze grammar]
bhāgā iva śaradvyomno drutapātā ivāmbudā� |
mahārṇavā ivordhvasthā� kulaśailaśilā iva || 63 ||
[Analyze grammar]
tamālaughā ivoḍḍīnā� sañcitā iva rātraya� |
kajjalaughā ivoddhūtā lokāloka ivottaṭa� || 64 ||
[Analyze grammar]
rasātalaguhābhogā iva vyomadidṛkṣava� |
岵ܰܰ屹ṃhDzṛṃٲūٲⲹ� || 65 ||
[Analyze grammar]
tāpāgnisantatilatā� sā cacāmāmbusaṃhati� |
bhuvanavyāpinī sandhyāmāśu kṛṣṇeva yāminī || 66 ||
[Analyze grammar]
tāmagnisantati� pītvā pūrayāmāsa bhūtalam |
jalaśrī� santata� deha� nirdravavyaktimīyuṣ� || 67 ||
[Analyze grammar]
evaṃvidhānastramohānviruddhāneva netare |
mitho māyāmayānagre paśyantyanubhavanti ca || 68 ||
[Analyze grammar]
hetibhāravahā� sindhoścakrarakṣāstato'mbhasā |
tṛṇānīva gatā� prohya rathaścāsyābhavatpluta� || 69 ||
[Analyze grammar]
etasminnantare sindhurastra� sasmāra śoṣaṇam |
āpattrāṇakara� deva� dadau ca śararūpiṇam || 70 ||
[Analyze grammar]
śaśāmāmbumayī māyā tena yāmeva bhāsvatā |
ye mṛtāste mṛtā eva babhūvuśśoṣitā bhuva� || 71 ||
[Analyze grammar]
atha mūrkharuṣ� tulyatāpa� santāpayanprajā� |
jajṛmbhe jarjarājīrṇavanavistārakarkaśa� || 72 ||
[Analyze grammar]
첹ٰ첹Բ첹ԾṣṣⲹԻ岹ܲԻ岹ṅg徱ś峾 |
āsīd rājavarastrīṇāmivāṅgopāṅgasaṅginī || 73 ||
[Analyze grammar]
tena gharmamayī� mūrchāmājagmustadvirodhina� |
grīṣmadāvānalottaptā mṛdava� pallavā iva || 74 ||
[Analyze grammar]
vidūratho raṇaddīrghatārakreṅkāramānasam |
kodaṇḍa� kuṇḍalīkṛtya parjanyāstramathādadhe || 75 ||
[Analyze grammar]
udagu� paṅktayo'bdānā� yāminya iva sañcitā� |
ٲ辱ԴḍḍīԲṼ۲Գٳ� || 76 ||
[Analyze grammar]
vāsanāvāripūreṇa garjanoddāmasañcarā� |
峾Գٳśṣa첹ܲṇḍṇḍ� || 77 ||
[Analyze grammar]
vavurāvalitāsārā meghāḍambarabhedina� |
kīrṇaśīkaranīhārahārodārā� samīraṇāḥ || 78 ||
[Analyze grammar]
ٰܰܲٲܱṇa貹ṇo貹� |
vidyuto divi daityastrīkaṭākṣavalanā iva || 79 ||
[Analyze grammar]
ܲūᲹԴdzūԲپśܻ岵Բ첹Ի岹� |
徱śśٲٲṅgṃhṣaԲ� || 80 ||
[Analyze grammar]
mahāmusuladhārābhi� peturāsāravṛṣṭaya� |
kaṣṭaṭāṅkārakaṭhinā� kṛtāntasyeva dṛṣṭaya� || 81 ||
[Analyze grammar]
udabhūtprathama� bāṣpa uṣṇoṣṇo'drinibho bhuva� |
pātālādabhravṛndānā� yuddhāyevābhravibhramā� || 82 ||
[Analyze grammar]
tato nimeṣamātreṇa praśemurmṛgatṛṣṇikā� |
parabodharasāpūrairyathā saṃsāravāsanā� || 83 ||
[Analyze grammar]
āsītpaṅkāṅkamakhila� bhūmaṇḍalamasañcaram |
pūrita� pūrṇadhārābhi� sindhu� sindhumivāmbunā || 84 ||
[Analyze grammar]
ⲹⲹٰṛj岵ūṇiśṭa |
첹ԳٲṛtٲṃpԲԲṇaīṣaṇa || 85 ||
[Analyze grammar]
vavuraśaninipātapiṇḍitāṅgā dalitaśilāśakalā� kakummukheṣu |
pralayasamayasūcakā bhaṭānā� kṛtakaṭuṭāṅkṛtaṭaṅkina� samīrā� || 86 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 48
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]