Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 40
līlopākhyāne niśācarākularātriraṇāṅganasthānavarṇava� nāma sarga� |
ٱṃśaٲ� |
ṣṭ� |
eva� niśācarācāraciraghore raṇāṅgane |
ullasantīṣu vetālakṣveḍāsūḍḍāmarāravai� || 1 ||
[Analyze grammar]
nabhaḥprekṣakasenāsu pragatāsu yathāgatam |
viśrānteṣviva bhūpeṣu rathādiṣu nijāspade || 2 ||
[Analyze grammar]
mahāsarojala iva jane dṛśye raṇāṅgane |
ahanīva janācāre sthite śyāmācarehite || 3 ||
[Analyze grammar]
hastahāryatamaḥpiṇḍasphuṭakuḍye niśāgṛhe |
lābhotsavocchalaccitte bhūtasaṅghe pranṛtyati || 4 ||
[Analyze grammar]
niśśabdaśāntasañcāre nidrāmudre kakubgaṇe |
līlāpatirudārātmā kiñcitkhinnamanā iva || 5 ||
[Analyze grammar]
prātaḥkārya� vicāryāśu mantribhirmantrakovidai� |
dīrghacandrasamākāre śayane himaśītale || 6 ||
[Analyze grammar]
candrodayanibhe vāsagṛhe śiśirakoṭare |
nidrā� muhūrtamagamanmudritekṣaṇapuṣkara� || 7 ||
[Analyze grammar]
atha te lalane vyoma tatparityajya tadgṛham |
randhrairviviśaturvātalekho'bjamukula� yathā || 8 ||
[Analyze grammar]
峾� |
iyanmātramida� sthūla� śarīra� vāgvidā� vara |
randhreṇa tantutanunā katha� praviśati prabho || 9 ||
[Analyze grammar]
ṣṭ� |
ādhibhautikadeho'yamiti yasya matibhrama� |
tasyāsāvaṇurandhreṇa gantu� śaknoti nānagha || 10 ||
[Analyze grammar]
rodhito'hamaneneti na māmyatreti yasya dhī� |
anubhūtānubhavinī bhavatītyanubhūyate || 11 ||
[Analyze grammar]
yenānubhūta� pūrvārdha� gacchāmīti sa tatkriya� |
katha� bhavati paścārdhagamanonmukhacetana� || 12 ||
[Analyze grammar]
vāri naivordhvamāyāti nādho gacchati pāvaka� |
yā yathaiva pravṛttā citsā tathaivāvatiṣṭhate || 13 ||
[Analyze grammar]
chāyāyāmupaviṣṭasya kutastāpānubhūtaya� |
anyasaṃvedano'nyo'rtha� kenacinnānubhūyate || 14 ||
[Analyze grammar]
yā yathā sampravṛttā citsā tathaiva sthiti� gatā |
parameṇa prayatnena nīyate'nyā� daśā� puna� || 15 ||
[Analyze grammar]
sarpaikapratyayo rajjvāmasatyapratyayādbalāt |
nivartate'nyathā tveṣa tiṣṭhatyeva yathāsthitam || 16 ||
[Analyze grammar]
yathā saṃvittathā citta� yathā citta� tathehitam |
bāla� pratyapi saṃsiddhametatko nānubhūyate || 17 ||
[Analyze grammar]
ya� puna� svapnasaṅkalpapuruṣapratimākṛti� |
ākāśamātrakākāra� sa katha� kena rodhyate || 18 ||
[Analyze grammar]
cittamātraśarīra� tu sarvasyaiva hi sarvata� |
vidyate vedanātve tatkvacidetīva hṛdgatāt || 19 ||
[Analyze grammar]
yathābhimatamevāsya bhavatyastamayodayam |
ādisarge svabhāvottha� paścāddvaitaikyabhāvanam || 20 ||
[Analyze grammar]
cittākāśa� cidākāśamākāśa� ca tṛtīyakam |
ٲٳٰⲹ𱹲첹屹屹ś || 21 ||
[Analyze grammar]
etaccittaśarīra� tva� viddhi sarvagatodayam |
yathā saṃvedanecchatvād yathā saṃvedanodayam || 22 ||
[Analyze grammar]
vasati trasareṇvantarnīyate gaganodare |
līyate'ṅkurakośeṣu rasībhavati pallave || 23 ||
[Analyze grammar]
ullasatyambuvīcitve pranṛtyati śilodare |
pravarṣatyambudo bhūtvā śilībhūyāvatiṣṭhate || 24 ||
[Analyze grammar]
yathecchamambare yāti jaṭhare'pi ca bhūbhṛtām |
anantamākāśavapurdhatte'tha paramāṇutām || 25 ||
[Analyze grammar]
bhavatyadrivarādhāro baddhapīṭho nabhaśśira� |
dehasyāntarbahirapi dadhadvaratanūruham || 26 ||
[Analyze grammar]
bhavatyākāśamādhatte koṭīḥ padmajasadmanām |
ananyā� svātmanāmbhodhirāvartaracana iva || 27 ||
[Analyze grammar]
anudbhinnaprabodho'sau sargādau cittadehaka� |
ākāśātmā mahānbhūtvā vetti prakṛtitā� gata� || 28 ||
[Analyze grammar]
asatyameva vāritva� buddhvodetīva tattayā |
vandhyāputro'yamasmīti yathā svapnabhrame nara� || 29 ||
[Analyze grammar]
峾� |
ki� cittametadbhavati ki� vā bhavati no katham |
kathamevaṃmayād rūpānnānyadbhavati vā kṣaṇāt || 30 ||
[Analyze grammar]
ṣṭ� |
pratyekameva yaccitta� tadevaṃrūpaśaktimat |
pṛthakpratyekamuditā� praticitta� jagadbhramā� || 31 ||
[Analyze grammar]
kṣaṇakalpajagatsaṅgātsamudyanti galanti ca |
nimeṣātkasyacitkalpātkasyacittatkrama� śṛṇu || 32 ||
[Analyze grammar]
maraṇādermahāmohādanantaramiya� sthiti� |
kṣaṇāccirādvodetyāśu tatrema� tva� krama� śṛṇu || 33 ||
[Analyze grammar]
maraṇādimayī mūrchā pratyekenānubhūyate |
yaivaitā� viddhi sumate mahāpralayayāminīm || 34 ||
[Analyze grammar]
tadante tanute sarga� sarva eva pṛthakpṛthak |
ᲹԲṅk貹峦ṛtپ || 35 ||
[Analyze grammar]
mahāpralayarātryante virāḍātmā manovapu� |
yatheda� tanute tadvatpratyeka� mṛtyanantaram || 36 ||
[Analyze grammar]
峾� |
mṛteranantara� sargo yathā smṛtyānubhūyate |
virā� tathānubhavati nāto viśvamakāraṇam || 37 ||
[Analyze grammar]
ṣṭ� |
mahati pralaye rāma sarve hariharādaya� |
videhamuktatā� yānti smṛte� ka iva sambhava� || 38 ||
[Analyze grammar]
asmadādiprabuddhātmā kilāvaśya� vimucyate |
katha� bhavantu vāmuktā videhā� padmajādaya� || 39 ||
[Analyze grammar]
adyatve te hi ye jīvāsteṣāṃ maraṇajanmasu |
smṛti� kāraṇatāmeti mokṣābhāvavaśādiha || 40 ||
[Analyze grammar]
jīvo hi mṛtimūrchānte yadanta� pronmiṣanniva |
anunmiṣita evāste tatpradhānamudāhṛtam || 41 ||
[Analyze grammar]
tadvyoma prakṛti� soktā tadavyakta� jaḍājaḍam |
saṃsṛterasmṛteścaiva krama eṣa bhavodaye || 42 ||
[Analyze grammar]
bodhonmukhatve hi mahattatprabuddha� yadā bhavet |
tadā tanmātradikkālakriyābhūtādyudeti khāt || 43 ||
[Analyze grammar]
tadevocchūnamābuddha� bhavatīndriyapañcakam |
tadeva budhyate deha� sa eṣo'styātivāhika� || 44 ||
[Analyze grammar]
cirakālapratyayata� kalpanāparipīvara� |
ādhibhautikatābodhamādhatte'thaiṣa eva va� || 45 ||
[Analyze grammar]
tato dikkālakalanāstadādhāratayā sthitā� |
udyantyanuditā eva vāyau spandakriyā iva || 46 ||
[Analyze grammar]
vṛddhimitthamaya� yāto mudhaiva bhuvanabhrama� |
svapnāṅganāsaṅgasama� svanubhūto'pyasanmaya� || 46 ||
yadaiva mriyate jantu� paśyatyāśu tadaiva sa� |
tatraiva bhuvanābhogamidamitthamavasthitam || 47 ||
[Analyze grammar]
vyomnaivānubhavatyacchamaha� jagaditi bhramam |
vyomarūpa� vyomarūpī jīvo jāta ivātmavān || 48 ||
[Analyze grammar]
ܰ貹ٳٲԲś첹Ծ첹岹Գٳܰ |
Ჹ峾ṇaⲹṅkṭaṭa || 49 ||
[Analyze grammar]
屹屹Ṽ۲ٳūūṣm峦 |
ūīԲīśǰٰ첹貹ṣaǻ岹ⲹ || 50 ||
[Analyze grammar]
aha� jāto'munā pitrā kilātretyāttaniścayam |
iya� mātā dhanamida� mametyuditavāsanam || 51 ||
[Analyze grammar]
sukṛta� duṣkṛta� ceti mameti kṛtakalpanam |
bālo'bhūvamaha� tvadya yuveti vilasan hṛdi || 52 ||
[Analyze grammar]
pratyekamevamudita� saṃsāravanaṣaṇḍaka� |
tārākusumito nīlameghacañcalapallava� || 53 ||
[Analyze grammar]
carannaramṛgānīka� surāsuravihaṅgama� |
ǰ첹첹ܲܳdz岵ԲñᲹ첹� || 54 ||
[Analyze grammar]
abdhipuṣkariṇīpūrṇo mervādyacalaloṣṭaka� |
ٳٲṣkī'ԳٲԾīԳܲṅkܰ� || 55 ||
[Analyze grammar]
yatraiṣa mriyate jīvastatraiva� paśyati kṣaṇāt |
pratyekamuditeṣveva� jagatṣaṇḍeṣu bhūriśa� || 56 ||
[Analyze grammar]
koṭayo brahmarudrendramarudviṣṇuvivasvatām |
mervabdhimaṇḍaladvīpalokāntaradṛśa� gatā� || 57 ||
[Analyze grammar]
yātā yāsyanti yāntyetā dṛṣtayo'naṣṭarūpiṇi |
yā brahmaṇyupabṛṃhāḍhye tā� ke gaṇayitu� kṣamā� || 58 ||
[Analyze grammar]
eva� kuḍyamaya� viśva� nāstyeva mananādṛte |
manana� ca khamevātastadidānī� vicāraya || 59 ||
[Analyze grammar]
yadeva taccidākāśa� tadeva parama� smṛta� |
manana� ca cidākāśa� tadeva parama� padam || 60 ||
[Analyze grammar]
yadevāmbu sa āvarto na tvastyāvarta vastusat |
dṛṣṭvaivāste dṛśyamiva dṛśya� na tvasti vastusat || 61 ||
[Analyze grammar]
cidvyomno bhūtanabhasi kacana� yanmaṇeriva |
tajjagadbhāti nānātmaratna� śvabhramivāmbare || 62 ||
[Analyze grammar]
madbuddhārtho jagacchabdo vidyate parama� padam |
tvadbuddhārthastu nāstyeva tvamahaṃśabdakāvapi || 63 ||
[Analyze grammar]
tasmāl līlāsarasvatyāvākāśavapuṣau sthite |
sarvage paramātmācche sarvatrāpratighe'naghe || 64 ||
[Analyze grammar]
yatra tatra tadā vyomni yathākāśa� yathepsitam |
udaya� kurutastena tadgṛhe te sthiti� gate || 65 ||
[Analyze grammar]
sarvatra sambhavati cidgagana� tadantastadvedana� kalanamāmanana� visāri |
taccātivāhikamihāhurakuḍyameva deha� katha� ka iva ta� vada ki� ruṇaddhi || 66 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 40
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]