365bet

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne brahmāṇḍavarṇana� nāma sarga� |
ekatriṃśa� sarga� |
ṣṭ� |
evamākalayantyau te nirgatya jagato nijam |
antaḥpura� dadṛśaturjhagitīva vinidrite || 1 ||
[Analyze grammar]

ٳ󾱳ٲṣp󲹰ūṇaᲹś |
śśDZ貹ṣṭԳٲśٳٲīśī첹 || 2 ||
[Analyze grammar]

󲹲Բٰٲ貹ԾᲹܱ |
ū貹Ի岹Բ첹ūṅkܳ峾ǻ岹Գٳ󲹰 || 3 ||
[Analyze grammar]

tamālokya punarbhartu� saṃsāra� gantumādṛtā |
papāta līlā saṅkalpadehenātraiva tannabha� || 4 ||
[Analyze grammar]

viveśa bhartṛsaṅkalpasaṃsāra� kañcidātatam |
saṃsārāvaraṇa� bhittvā bhittvā brahmāṇḍakarparam || 5 ||
[Analyze grammar]

prāpa sārdha� tayā devyā punarāvaraṇānvitam |
brahmāṇḍamaṇḍapa� sphāra� ta� praviśya tathā javāt || 6 ||
[Analyze grammar]

dadarśa bhartṛsaṅkalpajagajjambālapalvalam |
sā haṃsī śailakamala� tamojaladapaṅkilam || 7 ||
[Analyze grammar]

devyau viviśatustatte vyoma vyomātmake jagat |
brahmāṇḍe'ntaryathā pakvamṛdubilva� pipīlike || 8 ||
[Analyze grammar]

tatra lokāntarāṇyadrīnantarikṣamatītya te |
prāpaturbhūtala� śailamaṇḍalāmbhodhisaṅkulam || 9 ||
[Analyze grammar]

meruṇālaṅkṛta� jambudvīpa� navadalodaram |
tatrātha bhārate varṣe līlānāthasya maṇḍalam || 10 ||
[Analyze grammar]

etasminnantare tasminmaṇḍale maṇḍitāvanau |
cakre'vaskandana� kaścitsīmāntodriktabhūmipa� || 11 ||
[Analyze grammar]

tena saṅgrāmasaṃrambhaprekṣārtha� samupāgatai� |
trailokyabhūtaistadvyoma babhūvātyantasaṅkaṭam || 12 ||
[Analyze grammar]

aśaṅkitāgate te tu devyau dadṛśaturnabha� |
nabhaścaragaṇākrāntamambudairiva mālitam || 13 ||
[Analyze grammar]

󲹳ṇaԻ󲹰ṇa󲹰Աٲ |
śūṇaṼ۲󲹲ǰDZṛt || 14 ||
[Analyze grammar]

ٲṃsܰDzԲṛtⲹūٲṣaḥpś峦첹 |
ṛṣṭiṣp󲹰ūṇa󲹲ٲ󲹰ṅgԲ || 15 ||
[Analyze grammar]

ⲹṣaܳṇḍ屹Ի屹ǰ첹Բ岹� |
ܻٲṣārٳ󲹲ṛhīٲṭaṛt || 16 ||
[Analyze grammar]

ٰԲDz岵ūٲṇḍ |
śūԲⲹԲⲹԻṭaܰ || 17 ||
[Analyze grammar]

śūٳṅkṛtdzٳٳṅgǰ첹岵ⲹṇa |
岵󲹳ūṅgٲԻ󲹰DzԳܰ󲹳ṇa || 18 ||
[Analyze grammar]

śūdzٲܰ峾ٰṇa첹ṭākṣeṣiٲṭa |
DZܰṣiṣu󲹱ṣa峾ṭaԴǻṭa || 19 ||
[Analyze grammar]

ԲԲīṅg峾쾱ṃv岹Գī貹貹 |
īdzٰ첹ܲԻ岹īūٲ峾 || 20 ||
[Analyze grammar]

󲹰ⲹ貹ṣaܰ岵ⲹܲԾٲⲹⲹԲٲ |
貹ԲԱ첹ǰśԾԲṃsٲ || 21 ||
[Analyze grammar]

īǰṇḍśṣa貹ṭaٰīṇāk |
śuklena śūrayaśasā candrīkṛtadivākaram || 22 ||
[Analyze grammar]

峾� |
bhagavañchūraśabdena kīdṛśa� procyate bhaṭa� |
svarge'laṅkaraṇa� ka� syātko vā ḍimbāhato bhavet || 23 ||
[Analyze grammar]

ṣṭ� |
śāstroktācārayuktasya prabhorarthena yo raṇe |
mṛto'thavā jayī vā syātsa śūraśśūralokabhāk || 24 ||
[Analyze grammar]

anyathā tu nikṛttāṅgo raṇe yo mṛtimāpnuyāt |
ḍimbāhavahata� prokta� sa naro narakāspadam || 25 ||
[Analyze grammar]

ayathāśāstrasañcāravṛttenārthena yudhyate |
yo narastasya saṅgrāme mṛtasya nirayo'kṣaya� || 26 ||
[Analyze grammar]

ⲹٳ󲹱śٰٳ󲹱ǰ峦Գܱṛtپ |
yudhyate tādṛśasyaiva bhaktyā śūra� sa ucyate || 27 ||
[Analyze grammar]

gorarthe brāhmaṇasyārthe mitrasyārthe ca sanmati� |
śaraṇāgatayatnena mṛta� svarge vibhūṣaṇam || 28 ||
[Analyze grammar]

paripālya svadeśaikapālanīyasthiti� sadā |
rājā mṛtastadartha� ya� sa vīro vīralokabhāk || 29 ||
[Analyze grammar]

prajopadravaniṣṭhasya yasya rājño'thavā prabho� |
arthena ye mṛtā yuddhe te vai nirayagāmina� || 30 ||
[Analyze grammar]

dharmya� yathā tathā yuddha� yadi syāttadimā� sthitim |
nāśayeyurala� mattā yena lokabhayojjhitā� || 31 ||
[Analyze grammar]

yatra yatra hataśśūra� svargya ityadhamoktaya� |
dharmyo yoddhā bhavecchūra ityeva� śāstraniścaya� || 32 ||
[Analyze grammar]

sadācāravatāmarthe khaḍgadhārā� sahanti ye |
te śūrā iti kathyante śeṣ� ḍimbāhavāhatā� || 33 ||
[Analyze grammar]

teṣāmarthe raṇavyomni tiṣṭhantyutkaṇṭhitāśayā� |
surībhūtamahāsattvadayitotkā� surāṅganā� || 34 ||
[Analyze grammar]

vidyādharīmadhuramantharagītagarbha� mandāramālyavalanākulamāninīkam |
viśrāntakāntasurasiddhavimānapaṅkti vyomotsave racitaśobhamivollalāsa || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: