Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 30
prayojana� nāma sarga� |
triṃśa� sarga� |
峾� |
dzṛkṣaٱ貹ٳٰ峾ܰ첹ṇaṅgܰ |
āyuṣīśānaśītāṃśukalāmṛduni dehake || 1 ||
[Analyze grammar]
ṭa첹첹ṇṭٱṇaṅgܰ |
vāgurāvalaye janto� suhṛtsvajanasaṅgame || 2 ||
[Analyze grammar]
vāsanāvātavalitakadāśātaḍiti sphuṭe |
mohaughamihikāmeghe ghana� sphūrjati garjati || 3 ||
[Analyze grammar]
nṛtyatyuttāṇḍava� caṇḍe lole lobhakalāpini |
suvikāsini sasphoṭamanarthakuṭajadrume || 4 ||
[Analyze grammar]
krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi |
aśrutaspandasañcāre kuto'pyuparipātini || 5 ||
[Analyze grammar]
ka upāyo gati� kā vā kā cintā ka� samāśraya� |
keneyamaśubhodarkā na bhavejjīvitāṭavī || 6 ||
[Analyze grammar]
na tadasti pṛthivyā� vā divi deveṣu vā kvacit |
sudhiyastucchamapyetad yanna yāti naramyatām || 7 ||
[Analyze grammar]
aya� hi dagdhasaṃsāro nīrandhrakalanākula� |
katha� susvādutāmeti nīraso mūrkhatā� vinā || 8 ||
[Analyze grammar]
āśāprativiṣ� kena kṣīrasnānena ramyatām |
upaiti puṣpaśubhreṇa madhuneva suvallarī || 9 ||
[Analyze grammar]
apamṛṣṭamalodeti kṣālanenāmṛtadyuti� |
manaścandramasa� kena tena kāmakalaṅkina� || 10 ||
[Analyze grammar]
dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā |
kena vā vyavahartavya� saṃsāravanavīthiṣu || 11 ||
[Analyze grammar]
rāgadveṣamahārogā bhogapūrvātipūtaya� |
katha� jantorna bādhante saṃsārāraṇyacāriṇa� || 12 ||
[Analyze grammar]
katha� ca vīravairāgnau patatāpi na dahyate |
pāvake pārateneva rasena rasaśālinā || 13 ||
[Analyze grammar]
yasmātkila jagatyasminvyavahārakriyā� vinā |
na sthiti� sambhavatyabdhau patitasyājalā yathā || 14 ||
[Analyze grammar]
rāgadveṣavinirmuktā sukhaduḥkhavivarjitā |
kṛśānordāhahīneva śikhā nāstīha satkriyā || 15 ||
[Analyze grammar]
manomananamāninyā� satāpābhuvanatraye |
kṣayo yukti� vinā nāsti brūta tāmalamuttamā� || 16 ||
[Analyze grammar]
vyavahāravato yuktyā duḥkha� nāyāti me yayā |
atha vāvyavahārasya brūta tā� gatimuttamām || 17 ||
[Analyze grammar]
tatkatha� kena vā ki� vā kṛtamuttamacetasā |
pūrva� yenaiti viśrāma� parama� pāvana� mana� || 18 ||
[Analyze grammar]
yathā jānāsi bhagavaṃstathā mohanivṛttaye |
brūhi me sādhavo yena yūya� nirduḥkhatā� gatā� || 19 ||
[Analyze grammar]
atha vā tādṛś� brahmanyuktiryadi na vidyate |
na vakti mama vā kaścidvidyamānāmapi sphuṭam || 20 ||
[Analyze grammar]
svaya� caiva na cāpnomi tā� viśrāntimanuttamām |
tadaha� tyaktasarveho nirahaṅkāratā� gata� || 21 ||
[Analyze grammar]
na bhokṣye na pibāmyambu nāha� paridadhe'mbaram |
karomi nāha� vyāpāra� snānadānāśanādikam || 22 ||
[Analyze grammar]
na ca tiṣṭhāmi kāryeṣu sampatsvāpaddaśāsu ca |
na kiñcidabhivāñchāmi dehatyāgādṛte mune || 23 ||
[Analyze grammar]
kevala� vigatāśaṅko nirmamo gatamatsara� |
maunameveha tiṣṭhāmi lipikarmasvivārpita� || 24 ||
[Analyze grammar]
atha krameṇa santyajya saśvāsocchvāsasaṃvidam |
sanniveśa� tyajāmīmamanartha� dehanāmakam || 25 ||
[Analyze grammar]
nāhamasya na me dehaśśāmyāmyasnehadīpavat |
sarvameva parityajya tyajāmīda� kalevaram || 26 ||
[Analyze grammar]
ityuktavānamalaśītakarābhirāmo rāmo mahattaravivekavikāsicetā� |
tūṣṇī� babhūva purato mahatā� ghanānā� kekāravaśramavaśādiva nīlakaṇṭha� || 27 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]