365betÓéÀÖ

Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation�. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

virataviparyÄsapratipÄdanaá¹� nÄma sargaá¸� |
aṣṭÄviṃśaá¸� sargaá¸� |
°ùÄå³¾²¹á¸� |
iti medhopadÄvÄgnidagdhe mahati cetasi |
prasphuranti na bhogÄÅ›Ä má¹›gatṛṣṇÄḥ sarassviva || 1 ||
[Analyze grammar]

pratyahaá¹� cÄtikaá¹­utÄmeti saṃsÄrasaṃsá¹›tiá¸� |
kÄlapÄkavaÅ›ollÄsirasÄ nimbalatÄ yathÄ || 2 ||
[Analyze grammar]

vá¹›ddhimÄyÄti daurjanyaá¹� saujanyaá¹� yÄti tÄnavam |
karañjakarkaÅ›e rÄjanpratyahaá¹� janacetasi || 3 ||
[Analyze grammar]

bhajyate bhuvi maryÄdÄ jhagityeva diÅ›aá¹� prati |
Å›uá¹£keva mÄá¹£aÅ›imikÄ á¹­Äá¹…kÄrakaá¹­hinÄravam || 4 ||
[Analyze grammar]

rÄjyebhyo bhogapÅ«gebhyaÅ›cintÄvanto mahīśvarÄá¸� |
nirastacintÄkalikÄ varamekÄntaśīlatÄ || 5 ||
[Analyze grammar]

nÄnandÄya mamodyÄnaá¹� na sukhÄya mama Å›riyaá¸� |
na hará¹£Äya mamÄrthÄÅ›Ä Å›ÄmyÄmi manasÄ saha || 6 ||
[Analyze grammar]

anityaÅ›cÄsukho lokastṛṣṇÄ� tÄta durudvahÄ |
cÄpalopahataá¹� cetaá¸� kathaá¹� yÄsyÄmi nirvá¹›tim || 7 ||
[Analyze grammar]

nÄbhinandÄmi maraṇaá¹� nÄbhinandÄmi jÄ«vitam |
yathÄ tiṣṭhÄmi tiṣṭhÄmi tathaiva vigatajvaram || 8 ||
[Analyze grammar]

kiá¹� me rÄjyena kiá¹� bhogaiá¸� kimarthena kimÄ«hitaiá¸� |
ahaá¹…kÄravaÅ›Ädetatsa eva galito mama || 9 ||
[Analyze grammar]

janmÄvalivaratrÄyÄmindriyagranthayo dá¹›á¸hÄá¸� |
ye lagnÄstadvimoká¹£Ärthaá¹� ye yatante ta uttamÄá¸� || 10 ||
[Analyze grammar]

dalitaá¹� mÄninÄ«lokairmano makaraketunÄ |
komalaá¹� khuraniá¹£peá¹£aiá¸� kamalaá¹� kariṇÄ� yathÄ || 11 ||
[Analyze grammar]

adya cetsvasthayÄ buddhyÄ munÄ«ndra na cikitsyate |
bhÅ«yaÅ›cittacikitsÄyÄá¹� kaá¸� kilÄvasaraá¸� kutaá¸� || 12 ||
[Analyze grammar]

viṣa� viṣayavaiṣamya� na viṣa� viṣamucyate |
janmÄntaraghnÄ viá¹£ayÄ ekadehaharaá¹� viá¹£am || 13 ||
[Analyze grammar]

na sukhÄni na duḥkhÄni na mitrÄṇi na bandhavaá¸� |
na jÄ«vitaá¹� na maraṇaá¹� bandhÄya jñasya cetasaá¸� || 14 ||
[Analyze grammar]

tadbhavÄmi yathÄ brahmanpÅ«rvÄparavidÄá¹� vara |
vÄ«taÅ›okabhayÄyÄso jñastathopadiÅ›ÄÅ›u me || 15 ||
[Analyze grammar]

vÄsanÄjÄlavalitÄ duḥkhakaṇṭakasaá¹…kaá¹­Ä� |
nipÄtotpÄtabahalÄ bhÄ«marÅ«pÄjñatÄá¹­avÄ« || 16 ||
[Analyze grammar]

krakacograviniá¹£peá¹£aá¹� soá¸huá¹� Å›akto'smyahaá¹� mune |
saṃsÄravyavahÄrotthaá¹� nÄÅ›Äviá¹£amavaiÅ›asam || 17 ||
[Analyze grammar]

idaá¹� nÄstÄ«damastÄ«ti vyavahÄrijanabhramaá¸� |
dhunotÄ«daá¹� calaá¹� ceto rajorÄÅ›imivÄnilaá¸� || 18 ||
[Analyze grammar]

³ÙṛṣṇÄt²¹²Ô³Ù³Ü±ô²¹±¹²¹±è°ù´Ç³Ù²¹ÂáÄ«±¹²¹²õ²¹Ã±³¦²¹²â²¹³¾²¹³Ü°ì³Ù¾±°ì²¹³¾ |
cidacchÄá¹…gatayÄ nityaá¹� prakaá¹­aá¹� cittanÄyakam || 19 ||
[Analyze grammar]

saṃsÄrahÄramaratiá¸� kÄlavyÄlavibhūṣaṇam |
troá¹­ayÄmyahamakrÅ«rÄá¹� vÄgurÄmiva kesarÄ« || 20 ||
[Analyze grammar]

nÄ«hÄraá¹� há¹›dayÄá¹­avyÄá¹� manastimiramÄÅ›u me |
kenacijjñÄnadÄ«pena bhinddhi tattvavidÄá¹� vara || 21 ||
[Analyze grammar]

vidyanta eveha na te mahÄtmandurÄdhayo na ká¹£ayamÄpnuvanti |
ye saá¹…gamenottamamÄnasÄnÄá¹� niÅ›ÄtamÄṃsÄ«va niÅ›Äkareṇa || 22 ||
[Analyze grammar]

ÄyurvÄyuvighaá¹­á¹­itÄbjapaá¹­alÄ«lambÄmbuvadbhaá¹…guraá¹� bhogÄ meghavitÄnamadhyavilasatsaudÄminÄ«cañcalÄá¸� |
lolo yauvanalÄlanÄjalarayaÅ›cetyÄkalayya drutaá¹� mudraivÄdridá¹›á¸hÄrpitÄ nanu mayÄ citte ciraá¹� Å›Äntaye || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: