Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाà¤à¤¾à¤°à¤�).
Chapter 186
bhīṣma uvÄca |
tato halahalÄÅ›abdo divi rÄjanmahÄnabhÅ«t |
prasvÄpaá¹� bhīṣma mÄ srÄkṣīriti kauravanandana || 1 ||
[Analyze grammar]
ayuñjameva caivÄhaá¹� tadastraá¹� bhá¹›gunandane |
prasvÄpaá¹� mÄá¹� prayuñjÄnaá¹� nÄrado vÄkyamabravÄ«t || 2 ||
[Analyze grammar]
ete viyati kauravya divi devagaṇÄḥ sthitÄá¸� |
te tvÄá¹� nivÄrayantyadya prasvÄpaá¹� mÄ prayojaya || 3 ||
[Analyze grammar]
rÄmastapasvÄ« brahmaṇyo brÄhmaṇaÅ›ca guruÅ›ca te |
tasyÄvamÄnaá¹� kauravya mÄ sma kÄrṣīḥ kathaṃcana || 4 ||
[Analyze grammar]
tato'paÅ›yaá¹� diviá¹£á¹hÄnvai tÄnaá¹£á¹au brahmavÄdinaá¸� |
te mÄá¹� smayanto rÄjendra Å›anakairidamabruvan || 5 ||
[Analyze grammar]
yathÄha bharataÅ›reá¹£á¹ha nÄradastattathÄ kuru |
etaddhi paramaá¹� Å›reyo lokÄnÄá¹� bharatará¹£abha || 6 ||
[Analyze grammar]
tataÅ›ca pratisaṃhá¹›tya tadastraá¹� svÄpanaá¹� má¹›dhe |
brahmÄstraá¹� dÄ«payÄá¹� cakre tasminyudhi yathÄvidhi || 7 ||
[Analyze grammar]
tato rÄmo ruá¹£ito rÄjaputra dṛṣá¹vÄ tadastraá¹� vinivartitaá¹� vai |
jito'smi bhīṣmeṇa sumandabuddhirityeva vÄkyaá¹� sahasÄ vyamuñcat || 8 ||
[Analyze grammar]
tato'paÅ›yatpitaraá¹� jÄmadagnyaá¸� pitustathÄ pitaraá¹� tasya cÄnyam |
ta evainaá¹� saṃparivÄrya tasthurÅ«cuÅ›cainaá¹� sÄntvapÅ«rvaá¹� tadÄnÄ«m || 9 ||
[Analyze grammar]
mÄ smaivaá¹� sÄhasaá¹� vatsa punaá¸� kÄrṣīḥ kathaṃcana |
bhīṣmeṇa saṃyuga� gantu� kṣatriyeṇa viśeṣata� || 10 ||
[Analyze grammar]
kṣatriyasya tu dharmo'ya� yadyuddha� bhṛgunandana |
svÄdhyÄyo vratacaryÄ ca brÄhmaṇÄnÄá¹� paraá¹� dhanam || 11 ||
[Analyze grammar]
idaá¹� nimitte kasmiṃścidasmÄbhirupamantritam |
Å›astradhÄraṇamatyugraá¹� tacca kÄryaá¹� ká¹›taá¹� tvayÄ || 12 ||
[Analyze grammar]
vatsa paryÄptametÄvadbhīṣmeṇa saha saṃyuge |
vimardaste mahÄbÄho vyapayÄhi raṇÄditaá¸� || 13 ||
[Analyze grammar]
paryÄptametadbhadraá¹� te tava kÄrmukadhÄraṇam |
visarjayaitaddurdhará¹£a tapastapyasva bhÄrgava || 14 ||
[Analyze grammar]
eá¹£a bhīṣmaá¸� Å›Äṃtanavo devaiá¸� sarvairnivÄritaá¸� |
nivartasva raṇÄdasmÄditi caiva pracoditaá¸� || 15 ||
[Analyze grammar]
rÄmeṇa saha mÄ yotsÄ«rguruṇeti punaá¸� punaá¸� |
na hi rÄmo raṇe jetuá¹� tvayÄ nyÄyyaá¸� kurÅ«dvaha |
mÄnaá¹� kuruá¹£va gÄá¹…geya brÄhmaṇasya raṇÄjire || 16 ||
[Analyze grammar]
vayaá¹� tu guravastubhyaá¹� tatastvÄá¹� vÄrayÄmahe |
bhīṣmo vasÅ«nÄmanyatamo diá¹£á¹yÄ jÄ«vasi putraka || 17 ||
[Analyze grammar]
gÄá¹…geyaá¸� Å›aṃtanoá¸� putro vasureá¹£a mahÄyaÅ›Äá¸� |
kathaá¹� tvayÄ raṇe jetuá¹� rÄma Å›akyo nivarta vai || 18 ||
[Analyze grammar]
arjunaá¸� pÄṇá¸avaÅ›reá¹£á¹haá¸� puraṃdarasuto balÄ« |
naraá¸� prajÄpatirvÄ«raá¸� pÅ«rvadevaá¸� sanÄtanaá¸� || 19 ||
[Analyze grammar]
savyasÄcÄ«ti vikhyÄtastriá¹£u lokeá¹£u vÄ«ryavÄn |
bhīṣmamá¹›tyuryathÄkÄlaá¹� vihito vai svayaṃbhuvÄ || 20 ||
[Analyze grammar]
evamuktaá¸� sa pitá¹›bhiá¸� pitá¹nrÄmo'bravÄ«didam |
nÄhaá¹� yudhi nivarteyamiti me vratamÄhitam || 21 ||
[Analyze grammar]
na nivartitapÅ«rvaá¹� ca kadÄcidraṇamÅ«rdhani |
nivartyatÄmÄpageyaá¸� kÄmaá¹� yuddhÄtpitÄmahÄá¸� |
na tvahaá¹� vinivartiá¹£ye yuddhÄdasmÄtkathaṃcana || 22 ||
[Analyze grammar]
tataste munayo rÄjanná¹›cÄ«kapramukhÄstadÄ |
nÄradenaiva sahitÄá¸� samÄgamyedamabruvan || 23 ||
[Analyze grammar]
nivartasva raṇÄttÄta mÄnayasva dvijottamÄn |
netyavocamahaá¹� tÄṃśca ká¹£atradharmavyapeká¹£ayÄ || 24 ||
[Analyze grammar]
mama vratamidaá¹� loke nÄhaá¹� yuddhÄtkathaṃcana |
vimukho vinivarteyaá¹� pṛṣá¹hato'bhyÄhataá¸� Å›araiá¸� || 25 ||
[Analyze grammar]
nÄhaá¹� lobhÄnna kÄrpaṇyÄnna bhayÄnnÄrthakÄraṇÄt |
tyajeyaá¹� Å›ÄÅ›vataá¹� dharmamiti me niÅ›citÄ matiá¸� || 26 ||
[Analyze grammar]
tataste munayaá¸� sarve nÄradapramukhÄ ná¹›pa |
bhÄgÄ«rathÄ« ca me mÄtÄ raṇamadhyaá¹� prapedire || 27 ||
[Analyze grammar]
tathaivÄttaÅ›aro dhanvÄ« tathaiva dá¹›á¸haniÅ›cayaá¸� |
sthito'hamÄhave yoddhuá¹� tataste rÄmamabruvan |
sametya sahitÄ bhÅ«yaá¸� samare bhá¹›gunandanam || 28 ||
[Analyze grammar]
nÄvanÄ«taá¹� hi há¹›dayaá¹� viprÄṇÄṃ Å›Ämya bhÄrgava |
rÄma rÄma nivartasva yuddhÄdasmÄddvijottama |
avadhyo hi tvayÄ bhīṣmastvaá¹� ca bhīṣmasya bhÄrgava || 29 ||
[Analyze grammar]
evaá¹� bruvantaste sarve pratirudhya raṇÄjiram |
nyÄsayÄá¹� cakrire Å›astraá¹� pitaro bhá¹›gunandanam || 30 ||
[Analyze grammar]
tato'haá¹� punarevÄtha tÄnaá¹£á¹au brahmavÄdinaá¸� |
adrÄká¹£aá¹� dÄ«pyamÄnÄnvai grahÄnaá¹£á¹ÄvivoditÄn || 31 ||
[Analyze grammar]
te mÄá¹� sapraṇayaá¹� vÄkyamabruvansamare sthitam |
praihi rÄmaá¹� mahÄbÄho guruá¹� lokahitaá¹� kuru || 32 ||
[Analyze grammar]
dṛṣá¹vÄ nivartitaá¹� rÄmaá¹� suhá¹›dvÄkyena tena vai |
lokÄnÄá¹� ca hitaá¹� kurvannahamapyÄdade vacaá¸� || 33 ||
[Analyze grammar]
tato'haá¹� rÄmamÄsÄdya vavande bhṛśaviká¹£ataá¸� |
rÄmaÅ›cÄbhyutsmayanpremṇÄ� mÄmuvÄca mahÄtapÄá¸� || 34 ||
[Analyze grammar]
tvatsamo nÄsti loke'sminká¹£atriyaá¸� pá¹›thivÄ«caraá¸� |
gamyatÄá¹� bhīṣma yuddhe'smiṃstoá¹£ito'haá¹� bhṛśaá¹� tvayÄ || 35 ||
[Analyze grammar]
mama caiva samaká¹£aá¹� tÄá¹� kanyÄmÄhÅ«ya bhÄrgavaá¸� |
uvÄca dÄ«nayÄ vÄcÄ madhye teá¹£Äṃ tapasvinÄm || 36 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 186
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶà³à²°à³‡à²®à²¹à²à²¾à²°à²¤ [ಮಹಾà²à²¾à²°à²¤]; 13907 pages;
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाà¤à¤¾à¤°à¤¤] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাà¦à¦¾à¦°à¦¤] [মহারà§à¦·à§€ বদà¦à§à¦¯à¦¾à¦� (Maharishi Vedvyas)]
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)
14252 pages; [મહાàªàª¾àª°àª¤] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)
7248pages