365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

bhīṣma uvÄca |
Ätmanastu tataá¸� sÅ«to hayÄnÄá¹� ca viÅ›Äá¹� pate |
mama cÄpanayÄmÄsa Å›alyÄnkuÅ›alasaṃmataá¸� || 1 ||
[Analyze grammar]

²õ²ÔÄå³Ù´Ç±è²¹±¹á¹›t³Ù²¹¾±²õ³Ù³Ü°ù²¹²µ²¹¾±°ù±ô²¹²ú»å³ó²¹³Ù´Ç²â²¹¾±°ù²¹±¹¾±³ó±¹²¹±ô²¹¾±á¸� |
prabhÄta udite sÅ«rye tato yuddhamavartata || 2 ||
[Analyze grammar]

dṛṣṭvÄ mÄá¹� tÅ«rṇamÄyÄntaá¹� daṃśitaá¹� syandane sthitam |
akarodrathamatyarthaá¹� rÄmaá¸� sajjaá¹� pratÄpavÄn || 3 ||
[Analyze grammar]

tato'haá¹� rÄmamÄyÄntaá¹� dṛṣṭvÄ samarakÄá¹…ká¹£iṇam |
dhanuḥśreṣṭhaá¹� samutsá¹›jya sahasÄvataraá¹� rathÄt || 4 ||
[Analyze grammar]

abhivÄdya tathaivÄhaá¹� rathamÄruhya bhÄrata |
yuyutsurjÄmadagnyasya pramukhe vÄ«tabhÄ«á¸� sthitaá¸� || 5 ||
[Analyze grammar]

tato mÄá¹� Å›aravará¹£eṇa mahatÄ samavÄkirat |
ahaá¹� ca Å›aravará¹£eṇa vará¹£antaá¹� samavÄkiram || 6 ||
[Analyze grammar]

saṃkruddho jÄmadagnyastu punareva patatriṇaá¸� |
preá¹£ayÄmÄsa me rÄjandÄ«ptÄsyÄnuragÄniva || 7 ||
[Analyze grammar]

tÄnahaá¹� niÅ›itairbhallaiá¸� Å›ataÅ›o'tha sahasraÅ›aá¸� |
acchidaá¹� sahasÄ rÄjannantariká¹£e punaá¸� punaá¸� || 8 ||
[Analyze grammar]

tatastvastrÄṇi divyÄni jÄmadagnyaá¸� pratÄpavÄn |
mayi pracodayÄmÄsa tÄnyahaá¹� pratyaá¹£edhayam || 9 ||
[Analyze grammar]

astraireva mahÄbÄho cikÄ«rá¹£annadhikÄá¹� kriyÄm |
tato divi mahÄnnÄdaá¸� prÄdurÄsÄ«tsamantataá¸� || 10 ||
[Analyze grammar]

tato'hamastraá¹� vÄyavyaá¹� jÄmadagnye prayuktavÄn |
pratyÄjaghne ca tadrÄmo guhyakÄstreṇa bhÄrata || 11 ||
[Analyze grammar]

tato'stramahamÄgneyamanumantrya prayuktavÄn |
vÄruṇenaiva rÄmastadvÄrayÄmÄsa me vibhuá¸� || 12 ||
[Analyze grammar]

evamastrÄṇi divyÄni rÄmasyÄhamavÄrayam |
rÄmaÅ›ca mama tejasvÄ« divyÄstravidariṃdamaá¸� || 13 ||
[Analyze grammar]

tato mÄá¹� savyato rÄjanrÄmaá¸� kurvandvijottamaá¸� |
urasyavidhyatsaṃkruddho jÄmadagnyo mahÄbalaá¸� || 14 ||
[Analyze grammar]

tato'ha� bharataśreṣṭha saṃnyaṣīda� rathottame |
atha mÄá¹� kaÅ›malÄviṣṭaá¹� sÅ«tastÅ«rṇamapÄvahat |
gorutaá¹� bharataÅ›reṣṭha rÄmabÄṇaprapÄ«á¸itam || 15 ||
[Analyze grammar]

tato mÄmapayÄtaá¹� vai bhṛśaá¹� viddhamacetasam |
rÄmasyÄnucarÄ hṛṣṭÄḥ sarve dṛṣṭvÄ pracukruÅ›uá¸� |
aká¹›tavraṇaprabhá¹›tayaá¸� kÄÅ›ikanyÄ ca bhÄrata || 16 ||
[Analyze grammar]

tatastu labdhasaṃjño'haá¹� jñÄtvÄ sÅ«tamathÄbruvam |
yÄhi sÅ«ta yato rÄmaá¸� sajjo'haá¹� gatavedanaá¸� || 17 ||
[Analyze grammar]

tato mÄmavahatsÅ«to hayaiá¸� paramaÅ›obhitaiá¸� |
ná¹›tyadbhiriva kauravya mÄrutapratimairgatau || 18 ||
[Analyze grammar]

tato'haá¹� rÄmamÄsÄdya bÄṇajÄlena kaurava |
avÄkiraá¹� susaṃrabdhaá¸� saṃrabdhaá¹� vijigīṣayÄ || 19 ||
[Analyze grammar]

tÄnÄpatata evÄsau rÄmo bÄṇÄnajihmagÄn |
bÄṇairevÄcchinattÅ«rṇamekaikaá¹� tribhirÄhave || 20 ||
[Analyze grammar]

tataste má¹›ditÄá¸� sarve mama bÄṇÄḥ susaṃśitÄá¸� |
rÄmabÄṇairdvidhÄ chinnÄá¸� Å›ataÅ›o'tha mahÄhave || 21 ||
[Analyze grammar]

tataá¸� punaá¸� Å›araá¹� dÄ«ptaá¹� suprabhaá¹� kÄlasaṃmitam |
asá¹›jaá¹� jÄmadagnyÄya rÄmÄyÄhaá¹� jighÄṃsayÄ || 22 ||
[Analyze grammar]

tena tvabhihato gÄá¸haá¹� bÄṇacchedavaÅ›aá¹� gataá¸� |
mumoha sahasÄ rÄmo bhÅ«mau ca nipapÄta ha || 23 ||
[Analyze grammar]

tato hÄhÄká¹›taá¹� sarvaá¹� rÄme bhÅ«talamÄÅ›rite |
jagadbhÄrata saṃvignaá¹� yathÄrkapatane'bhavat || 24 ||
[Analyze grammar]

tata enaá¹� susaṃvignÄá¸� sarva evÄbhidudruvuá¸� |
tapodhanÄste sahasÄ kÄÅ›yÄ ca bhá¹›gunandanam || 25 ||
[Analyze grammar]

ta enaá¹� saṃpariá¹£vajya Å›anairÄÅ›vÄsayaṃstadÄ |
pÄṇibhirjalaśītaiÅ›ca jayÄśīrbhiÅ›ca kaurava || 26 ||
[Analyze grammar]

tataá¸� sa vihvalo vÄkyaá¹� rÄma utthÄya mÄbravÄ«t |
tiṣṭha bhīṣma hato'sÄ«ti bÄṇaá¹� saṃdhÄya kÄrmuke || 27 ||
[Analyze grammar]

sa mukto nyapatattÅ«rṇaá¹� pÄrÅ›ve savye mahÄhave |
yenÄhaá¹� bhṛśasaṃvigno vyÄghÅ«rṇita iva drumaá¸� || 28 ||
[Analyze grammar]

hatvÄ hayÄṃstato rÄjañśīghrÄstreṇa mahÄhave |
avÄkiranmÄá¹� viÅ›rabdho bÄṇaistairlomavÄhibhiá¸� || 29 ||
[Analyze grammar]

tato'hamapi śīghrÄstraá¹� samare'prativÄraṇam |
avÄsá¹›jaá¹� mahÄbÄho te'ntarÄdhiṣṭhitÄá¸� Å›arÄá¸� |
rÄmasya mama caivÄÅ›u vyomÄvá¹›tya samantataá¸� || 30 ||
[Analyze grammar]

na sma sÅ«ryaá¸� pratapati Å›arajÄlasamÄvá¹›taá¸� |
mÄtariÅ›vÄntare tasminmegharuddha ivÄnadat || 31 ||
[Analyze grammar]

tato vÄyoá¸� prakampÄcca sÅ«ryasya ca marÄ«cibhiá¸� |
abhitÄpÄtsvabhÄvÄcca pÄvakaá¸� samajÄyata || 32 ||
[Analyze grammar]

te Å›arÄá¸� svasamutthena pradÄ«ptÄÅ›citrabhÄnunÄ |
bhÅ«mau sarve tadÄ rÄjanbhasmabhÅ«tÄá¸� prapedire || 33 ||
[Analyze grammar]

tadÄ Å›atasahasrÄṇi prayutÄnyarbudÄni ca |
ayutÄnyatha kharvÄṇi nikharvÄṇi ca kaurava |
rÄmaá¸� Å›arÄṇÄṃ saṃkruddho mayi tÅ«rṇamapÄtayat || 34 ||
[Analyze grammar]

tato'haá¹� tÄnapi raṇe Å›arairÄśīviá¹£opamaiá¸� |
saṃchidya bhÅ«mau ná¹›pate'pÄtayaá¹� pannagÄniva || 35 ||
[Analyze grammar]

evaá¹� tadabhavadyuddhaá¹� tadÄ bharatasattama |
saṃdhyÄkÄle vyatÄ«te tu vyapÄyÄtsa ca me guruá¸� || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 181

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: