365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

vaiÅ›aṃpÄyana uvÄca |
etasminneva kÄle tu bhīṣmakasya mahÄtmanaá¸� |
hiraṇyalomno ná¹›pateá¸� sÄká¹£Ädindrasakhasya vai || 1 ||
[Analyze grammar]

Äå³óá¹›tÄ«²ÔÄå³¾²¹»å³ó¾±±è²¹³Ù±ð°ù²ú³ó´ÇÂá²¹²õ²âÄå³Ù¾±²â²¹Å›²¹²õ±¹¾±²Ô²¹á¸� |
dÄká¹£iṇÄtyapateá¸� putro diká¹£u rukmÄ«ti viÅ›rutaá¸� || 2 ||
[Analyze grammar]

yaá¸� kiṃpuruá¹£asiṃhasya gandhamÄdanavÄsinaá¸� |
Å›iá¹£yaá¸� ká¹›tsnaá¹� dhanurvedaá¹� catuá¹£pÄdamavÄptavÄn || 3 ||
[Analyze grammar]

yo mÄhendraá¹� dhanurlebhe tulyaá¹� gÄṇá¸Ä«vatejasÄ |
Å›Ärá¹…geṇa ca mahÄbÄhuá¸� saṃmitaá¹� divyamaká¹£ayam || 4 ||
[Analyze grammar]

trīṇyevaitÄni divyÄni dhanūṃṣi divicÄriṇÄm |
vÄruṇaá¹� gÄṇá¸ivaá¹� tatra mÄhendraá¹� vijayaá¹� dhanuá¸� || 5 ||
[Analyze grammar]

Å›Ärá¹…gaá¹� tu vaiṣṇavaá¹� prÄhurdivyaá¹� tejomayaá¹� dhanuá¸� |
dhÄrayÄmÄsa yatkṛṣṇaá¸� parasenÄbhayÄvaham || 6 ||
[Analyze grammar]

gÄṇá¸Ä«vaá¹� pÄvakÄllebhe khÄṇá¸ave pÄkaÅ›Äsaniá¸� |
drumÄdrukmÄ« mahÄtejÄ vijayaá¹� pratyapadyata || 7 ||
[Analyze grammar]

saṃchidya mauravÄnpÄÅ›Ännihatya muramojasÄ |
nirjitya narakaá¹� bhaumamÄhá¹›tya maṇikuṇá¸ale || 8 ||
[Analyze grammar]

á¹£oá¸aÅ›a strÄ«sahasrÄṇi ratnÄni vividhÄni ca |
pratipede hṛṣīkeÅ›aá¸� Å›Ärá¹…gaá¹� ca dhanuruttamam || 9 ||
[Analyze grammar]

rukmÄ« tu vijayaá¹� labdhvÄ dhanurmeghasamasvanam |
vibhīṣayanniva jagatpÄṇá¸avÄnabhyavartata || 10 ||
[Analyze grammar]

nÄmṛṣyata purÄ yo'sau svabÄhubaladarpitaá¸� |
rukmiṇyÄ haraṇaá¹� vÄ«ro vÄsudevena dhÄ«matÄ || 11 ||
[Analyze grammar]

ká¹›tvÄ pratijñÄá¹� nÄhatvÄ nivartiá¹£yÄmi keÅ›avam |
tato'nvadhÄvadvÄrṣṇeyaá¹� sarvaÅ›astrabhá¹›tÄá¹� varam || 12 ||
[Analyze grammar]

senayÄ caturaá¹…giṇyÄ mahatyÄ dÅ«rapÄtayÄ |
vicitrÄyudhavarmiṇyÄ gaá¹…gayeva pravá¹›ddhayÄ || 13 ||
[Analyze grammar]

sa samÄsÄdya vÄrṣṇeyaá¹� yogÄnÄmīśvaraá¹� prabhum |
vyaṃsito vrÄ«á¸ito rÄjannÄjagÄma sa kuṇá¸inam || 14 ||
[Analyze grammar]

yatraiva kṛṣṇena raṇe nirjitaá¸� paravÄ«rahÄ |
tatra bhojakaá¹­aá¹� nÄma cakre nagaramuttamam || 15 ||
[Analyze grammar]

sainyena mahatÄ tena prabhÅ«tagajavÄjinÄ |
puraá¹� tadbhuvi vikhyÄtaá¹� nÄmnÄ bhojakaá¹­aá¹� ná¹›pa || 16 ||
[Analyze grammar]

sa bhojarÄjaá¸� sainyena mahatÄ parivÄritaá¸� |
aká¹£auhiṇyÄ mahÄvÄ«ryaá¸� pÄṇá¸avÄnsamupÄgamat || 17 ||
[Analyze grammar]

tataá¸� sa kavacÄ« khaá¸gÄ« Å›arÄ« dhanvÄ« talÄ« rathÄ« |
dhvajenÄdityavarṇena praviveÅ›a mahÄcamÅ«m || 18 ||
[Analyze grammar]

viditaá¸� pÄṇá¸aveyÄnÄá¹� vÄsudevapriyepsayÄ |
yudhiṣṭhirastu taá¹� rÄjÄ pratyudgamyÄbhyapÅ«jayat || 19 ||
[Analyze grammar]

sa pÅ«jitaá¸� pÄṇá¸usutairyathÄnyÄyaá¹� susatká¹›taá¸� |
pratipÅ«jya ca tÄnsarvÄnviÅ›rÄntaá¸� sahasainikaá¸� |
uvÄca madhye vÄ«rÄṇÄṃ kuntÄ«putraá¹� dhanaṃjayam || 20 ||
[Analyze grammar]

sahÄyo'smi sthito yuddhe yadi bhÄ«to'si pÄṇá¸ava |
kariá¹£yÄmi raṇe sÄhyamasahyaá¹� tava Å›atrubhiá¸� || 21 ||
[Analyze grammar]

na hi me vikrame tulyaá¸� pumÄnastÄ«ha kaÅ›cana |
nihatya samare Å›atrūṃstava dÄsyÄmi phalguna || 22 ||
[Analyze grammar]

ityukto dharmarÄjasya keÅ›avasya ca saṃnidhau |
śṛṇvatÄá¹� pÄrthivendrÄṇÄmanyeá¹£Äṃ caiva sarvaÅ›aá¸� || 23 ||
[Analyze grammar]

vÄsudevamabhipreká¹£ya dharmarÄjaá¹� ca pÄṇá¸avam |
uvÄca dhÄ«mÄnkaunteyaá¸� prahasya sakhipÅ«rvakam || 24 ||
[Analyze grammar]

yudhyamÄnasya me vÄ«ra gandharvaiá¸� sumahÄbalaiá¸� |
sahÄyo ghoá¹£ayÄtrÄyÄá¹� kastadÄsÄ«tsakhÄ mama || 25 ||
[Analyze grammar]

tathÄ pratibhaye tasmindevadÄnavasaṃkule |
khÄṇá¸ave yudhyamÄnasya kaá¸� sahÄyastadÄbhavat || 26 ||
[Analyze grammar]

nivÄtakavacairyuddhe kÄlakeyaiÅ›ca dÄnavaiá¸� |
tatra me yudhyamÄnasya kaá¸� sahÄyastadÄbhavat || 27 ||
[Analyze grammar]

tathÄ virÄá¹­anagare kurubhiá¸� saha saṃgare |
yudhyato bahubhistÄta kaá¸� sahÄyo'bhavanmama || 28 ||
[Analyze grammar]

upajīvya raṇe rudra� śakra� vaiśravaṇa� yamam |
varuṇaá¹� pÄvakaá¹� caiva ká¹›paá¹� droṇaá¹� ca mÄdhavam || 29 ||
[Analyze grammar]

dhÄrayangÄṇá¸ivaá¹� divyaá¹� dhanustejomayaá¹� dá¹›á¸ham |
aká¹£ayyaÅ›arasaṃyukto divyÄstraparibṛṃhitaá¸� || 30 ||
[Analyze grammar]

kauravÄṇÄṃ kule jÄtaá¸� pÄṇá¸oá¸� putro viÅ›eá¹£ataá¸� |
droṇaá¹� vyapadiÅ›añśiá¹£yo vÄsudevasahÄyavÄn || 31 ||
[Analyze grammar]

kathamasmadvidho brÅ«yÄdbhÄ«to'smÄ«tyayaÅ›askaram |
vacanaá¹� naraÅ›ÄrdÅ«la vajrÄyudhamapi svayam || 32 ||
[Analyze grammar]

nÄsmi bhÄ«to mahÄbÄho sahÄyÄrthaÅ›ca nÄsti me |
yathÄkÄmaá¹� yathÄyogaá¹� gaccha vÄnyatra tiṣṭha vÄ || 33 ||
[Analyze grammar]

vinivartya tato rukmÄ« senÄá¹� sÄgarasaṃnibhÄm |
duryodhanamupÄgacchattathaiva bharatará¹£abha || 34 ||
[Analyze grammar]

tathaiva cÄbhigamyainamuvÄca sa narÄdhipaá¸� |
pratyÄkhyÄtaÅ›ca tenÄpi sa tadÄ Å›Å«ramÄninÄ || 35 ||
[Analyze grammar]

dvÄveva tu mahÄrÄja tasmÄdyuddhÄdvyapeyatuá¸� |
rauhiṇeyaÅ›ca vÄrṣṇeyo rukmÄ« ca vasudhÄdhipaá¸� || 36 ||
[Analyze grammar]

gate rÄme tÄ«rthayÄtrÄá¹� bhīṣmakasya sute tathÄ |
upÄviÅ›anpÄṇá¸aveyÄ mantrÄya punareva hi || 37 ||
[Analyze grammar]

samitirdharmarÄjasya sÄ pÄrthivasamÄkulÄ |
Å›uÅ›ubhe tÄrakÄcitrÄ dyauÅ›candreṇeva bhÄrata || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 155

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: