365betÓéÀÖ

Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: MahÄbhÄrata (महाभारà¤�).

dhá¹›tarÄṣṭra uvÄca |
á¹›co yajūṃṣyadhÄ«te yaá¸� sÄmavedaá¹� ca yo dvijaá¸� |
pÄpÄni kurvanpÄpena lipyate na sa lipyate || 1 ||
[Analyze grammar]

sanatsujÄta uvÄca |
nainaá¹� sÄmÄnyá¹›co vÄpi na yajūṃṣi vicaká¹£aṇa |
trÄyante karmaṇaá¸� pÄpÄnna te mithyÄ bravÄ«myaham || 2 ||
[Analyze grammar]

na chandÄṃsi vá¹›jinÄttÄrayanti mÄyÄvinaá¹� mÄyayÄ vartamÄnam |
nÄ«á¸aá¹� Å›akuntÄ iva jÄtapaká¹£ÄÅ›chandÄṃsyenaá¹� prajahatyantakÄle || 3 ||
[Analyze grammar]

dhá¹›tarÄṣṭra uvÄca |
na cedvedÄ vedavidaá¹� Å›aktÄstrÄtuá¹� vicaká¹£aṇa |
atha kasmÄtpralÄpo'yaá¹� brÄhmaṇÄnÄá¹� sanÄtanaá¸� || 4 ||
[Analyze grammar]

sanatsujÄta uvÄca |
asmiṃlloke tapastapta� phalamanyatra dṛśyate |
brÄhmaṇÄnÄmime lokÄ á¹›ddhe tapasi saṃyatÄá¸� || 5 ||
[Analyze grammar]

dhá¹›tarÄṣṭra uvÄca |
katha� samṛddhamapyṛddha� tapo bhavati kevalam |
sanatsujÄta tadbrÅ«hi yathÄ vidyÄma tadvayam || 6 ||
[Analyze grammar]

sanatsujÄta uvÄca |
krodhÄdayo dvÄdaÅ›a yasya doá¹£ÄstathÄ nṛśaṃsÄdi á¹£aá¸atra rÄjan |
dharmÄdayo dvÄdaÅ›a cÄtatÄnÄá¸� Å›Ästre guṇÄ� ye viditÄ dvijÄnÄm || 7 ||
[Analyze grammar]

krodhaá¸� kÄmo lobhamohau vivitsÄká¹›pÄsÅ«yÄ mÄnaÅ›okau spá¹›hÄ ca |
Ä«rá¹£yÄ jugupsÄ ca manuá¹£yadoá¹£Ä� varjyÄá¸� sadÄ dvÄdaÅ›aite nareṇa || 8 ||
[Analyze grammar]

ekaikamete rÄjendra manuá¹£yÄnparyupÄsate |
lipsamÄno'ntaraá¹� teá¹£Äṃ má¹›gÄṇÄmiva lubdhakaá¸� || 9 ||
[Analyze grammar]

vikatthanaá¸� spá¹›hayÄlurmanasvÄ« bibhratkopaá¹� capalo'raká¹£aṇaÅ›ca |
ete prÄptÄá¸� á¹£aṇnarÄnpÄpadharmÄnprakurvate nota santaá¸� sudurge || 10 ||
[Analyze grammar]

saṃbhogasaṃviddviá¹£amedhamÄno dattÄnutÄpÄ« ká¹›paṇo'balÄ«yÄn |
vargapraÅ›aṃsÄ« vanitÄsu dveá¹£á¹­Ä ete'pare sapta nṛśaṃsadharmÄá¸� || 11 ||
[Analyze grammar]

dharmaÅ›ca satyaá¹� ca damastapaÅ›ca amÄtsaryaá¹� hrÄ«stitiká¹£ÄnasÅ«yÄ |
yajñaÅ›ca dÄnaá¹� ca dhá¹›tiá¸� Å›rutaá¹� ca mahÄvratÄ dvÄdaÅ›a brÄhmaṇasya || 12 ||
[Analyze grammar]

yastvetebhyaá¸� pravaseddvÄdaÅ›ebhyaá¸� sarvÄmapÄ«mÄá¹� pá¹›thivÄ«á¹� praÅ›iá¹£yÄt |
tribhirdvÄbhyÄmekato vÄ viÅ›iṣṭo nÄsya svamastÄ«ti sa veditavyaá¸� || 13 ||
[Analyze grammar]

damastyÄgo'pramÄdaÅ›ca eteá¹£vamá¹›tamÄhitam |
tÄni satyamukhÄnyÄhurbrÄhmaṇÄ� ye manīṣiṇaá¸� || 14 ||
[Analyze grammar]

damo'ṣṭÄdaÅ›adoá¹£aá¸� syÄtpratikÅ«laá¹� ká¹›tÄká¹›te |
aná¹›taá¹� cÄbhyasÅ«yÄ ca kÄmÄrthau ca tathÄ spá¹›hÄ || 15 ||
[Analyze grammar]

krodhaá¸� Å›okastathÄ tṛṣṇÄ� lobhaá¸� paiÅ›unyameva ca |
matsaraÅ›ca vivitsÄ ca paritÄpastathÄ ratiá¸� || 16 ||
[Analyze grammar]

apasmÄraá¸� sÄtivÄdastathÄ saṃbhÄvanÄtmani |
etairvimukto doṣairya� sa dama� sadbhirucyate || 17 ||
[Analyze grammar]

Å›reyÄṃstu á¹£aá¸vidhastyÄgaá¸� priyaá¹� prÄpya na hṛṣyati |
apriye tu samutpanne vyathÄá¹� jÄtu na cÄrcchati || 18 ||
[Analyze grammar]

iṣṭÄndÄrÄṃśca putrÄṃśca na cÄnyaá¹� yadvaco bhavet |
arhate yÄcamÄnÄya pradeyaá¹� tadvaco bhavet |
apyavÄcyaá¹� vadatyeva sa tá¹›tÄ«yo guṇaá¸� smá¹›taá¸� || 19 ||
[Analyze grammar]

tyaktairdravyairyo bhavati nopayuá¹…kte ca kÄmataá¸� |
na ca karmasu taddhÄ«naá¸� Å›iá¹£yabuddhirnaro yathÄ |
sarvaireva guṇairyukto dravyavÄnapi yo bhavet || 20 ||
[Analyze grammar]

apramÄdo'ṣṭadoá¹£aá¸� syÄttÄndoá¹£Änparivarjayet |
indriyebhyaÅ›ca pañcabhyo manasaÅ›caiva bhÄrata |
atÄ«tÄnÄgatebhyaÅ›ca mukto hyetaiá¸� sukhÄ« bhavet || 21 ||
[Analyze grammar]

doṣairetairvimukta� tu guṇairetai� samanvitam |
etatsamṛddhamapyṛddha� tapo bhavati kevalam |
yanmÄá¹� pá¹›cchasi rÄjendra kiá¹� bhÅ«yaá¸� Å›rotumicchasi || 22 ||
[Analyze grammar]

dhá¹›tarÄṣṭra uvÄca |
ÄkhyÄnapañcamairvedairbhÅ«yiṣṭhaá¹� kathyate janaá¸� |
tathaivÄnye caturvedÄstrivedÄÅ›ca tathÄpare || 23 ||
[Analyze grammar]

dvivedÄÅ›caikavedÄÅ›ca aná¹›caÅ›ca tathÄpare |
teá¹£Äṃ tu katamaá¸� sa syÄdyamahaá¹� veda brÄhmaṇam || 24 ||
[Analyze grammar]

sanatsujÄta uvÄca |
ekasya vedasyÄjñÄnÄdvedÄste bahavo'bhavan |
satyasyaikasya rÄjendra satye kaÅ›cidavasthitaá¸� |
evaá¹� vedamanutsÄdya prajñÄá¹� mahati kurvate || 25 ||
[Analyze grammar]

dÄnamadhyayanaá¹� yajño lobhÄdetatpravartate |
satyÄtpracyavamÄnÄnÄá¹� saṃkalpo vitatho bhavet || 26 ||
[Analyze grammar]

tato yajñaá¸� pratÄyeta satyasyaivÄvadhÄraṇÄt |
manasÄnyasya bhavati vÄcÄnyasyota karmaṇÄ� |
saṃkalpasiddhaá¸� puruá¹£aá¸� saṃkalpÄnadhitiṣṭhati || 27 ||
[Analyze grammar]

anaibhá¹›tyena vai tasya dÄ«ká¹£itavratamÄcaret |
nÄmaitaddhÄtunirvá¹›ttaá¹� satyameva satÄá¹� param |
jñÄnaá¹� vai nÄma pratyaká¹£aá¹� paroká¹£aá¹� jÄyate tapaá¸� || 28 ||
[Analyze grammar]

vidyÄdbahu paá¹­hantaá¹� tu bahupÄá¹­hÄ«ti brÄhmaṇam |
tasmÄtká¹£atriya mÄ maṃsthÄ jalpitenaiva brÄhmaṇam |
ya eva satyÄnnÄpaiti sa jñeyo brÄhmaṇastvayÄ || 29 ||
[Analyze grammar]

chandÄṃsi nÄma ká¹£atriya tÄnyatharvÄ jagau purastÄdṛṣisarga eá¹£aá¸� |
chandovidaste ya u tÄnadhÄ«tya na vedyavedasya vidurna vedyam || 30 ||
[Analyze grammar]

na vedÄnÄá¹� veditÄ kaÅ›cidasti kaÅ›cidvedÄnbudhyate vÄpi rÄjan |
yo veda vedÄnna sa veda vedyaá¹� satye sthito yastu sa veda vedyam || 31 ||
[Analyze grammar]

abhijÄnÄmi brÄhmaṇamÄkhyÄtÄraá¹� vicaká¹£aṇam |
yaÅ›chinnavicikitsaá¸� sannÄcaṣṭe sarvasaṃśayÄn || 32 ||
[Analyze grammar]

tasya paryeá¹£aṇaá¹� gacchetprÄcÄ«naá¹� nota daká¹£iṇam |
nÄrvÄcÄ«naá¹� kutastiryaá¹…nÄdiÅ›aá¹� tu kathaṃcana || 33 ||
[Analyze grammar]

tūṣṇīṃbhÅ«ta upÄsÄ«ta na ceṣṭenmanasÄ api |
abhyÄvarteta brahmÄsya antarÄtmani vai Å›ritam || 34 ||
[Analyze grammar]

maunÄddhi sa munirbhavati nÄraṇyavasanÄnmuniá¸� |
akṣara� tattu yo veda sa muni� śreṣṭha ucyate || 35 ||
[Analyze grammar]

sarvÄrthÄnÄá¹� vyÄkaraṇÄdvaiyÄkaraṇa ucyate |
pratyaká¹£adarśī lokÄnÄá¹� sarvadarśī bhavennaraá¸� || 36 ||
[Analyze grammar]

satye vai brÄhmaṇastiṣṭhanbrahma paÅ›yati ká¹£atriya |
vedÄnÄá¹� cÄnupÅ«rvyeṇa etadvidvanbravÄ«mi te || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: � 812150094X or 9788121500944;

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶà³à²°à³‡à²®à²¹à²­à²¾à²°à²¤ [ಮಹಾಭಾರತ]; 13907 pages;

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহারà§à¦·à§€ বদভà§à¦¯à¦¾à¦� (Maharishi Vedvyas)]

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનક� જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: