365betÓéÀÖ

Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (KathÄsaritsÄgara, कथासरितà¥à¤¸à¤¾à¤—र, KathÄ-sarit-sÄgara)

Chapter 4

atrÄntare sa gandharvarÄjaá¸� svanagaraá¹� punaá¸� |
praviṣṭo vitatasphūrjadutsava� padmaśekhara� || 1 ||
[Analyze grammar]

tajjayÄÅ›aṃsayÄ taptatapasaá¹� girijÄÅ›rame |
buddhvÄ bhÄryÄmukhÄtpadmÄvatÄ«mÄnÄyayatsutÄm || 2 ||
[Analyze grammar]

upÄgatÄá¹� ca tapasÄ viraheṇa ca tÄá¹� kṛśÄm |
tanayÄá¹� pÄdapatitÄá¹� sa jagÄdÄÅ›iá¹£aá¹� dadat || 3 ||
[Analyze grammar]

vatse madarthaá¹� vihitastapaḥkleÅ›o mahÄṃstvayÄ |
tadidyÄdhararÄjendrasutaá¹� vidyuddhvajÄntakam || 4 ||
[Analyze grammar]

jagaccharaṇyaá¹� jayinaá¹� vyÄdiṣṭaá¹� Å›aṃbhunÄ svayam |
Å›rÄ«muktÄphalaketuá¹� taá¹� śīghraá¹� patimavÄpnuhi || 5 ||
[Analyze grammar]

iti pitrodite yÄvadÄste sÄ vinatÄnanÄ |
rÄjÄnamÄha tanmÄtÄ tÄvatkuvalayÄvalÄ« || 6 ||
[Analyze grammar]

kathaá¹� sa tÄdá¹›gasurastrilokÄbhayadÄyinÄ |
tenÄryaputra nihato rÄjaputreṇa saṃyuge || 7 ||
[Analyze grammar]

tac chrutvÄ varṇayÄm Äsa sa rÄjÄ tasya vikramam |
rÄjaputrasya taá¹� tasyai sadevÄsurasaṃgaram || 8 ||
[Analyze grammar]

tataá¸� padmÄvatÄ«sakhyÄ sÄ manohÄrikÄkhyayÄ |
tadÄ«yÄ rÄká¹£asÄ«yugmavadhalÄ«lÄpyakathyata || 9 ||
[Analyze grammar]

tatas tasya sutÄyÄÅ› ca vá¹›ttamanyonyadarÅ›anam |
prÄ«tiá¹� ca buddhvÄ tau toá¹£aá¹� rÄjÄ rÄjñī ca jagmatuá¸� || 10 ||
[Analyze grammar]

Å«catuÅ› ca nigÄ«rṇaÅ› ca yenÄsuracamÅ«cayaá¸� |
agastyeneva jaladhÄ« rÄká¹£asyau tasya ke iti || 11 ||
[Analyze grammar]

tayÄ tatpauruá¹£otkará¹£avarṇanÄvÄtyayÄ ca saá¸� |
padmÄvatyÄá¸� prajajvÄla sutarÄá¹� madanÄnalaá¸� || 12 ||
[Analyze grammar]

tataá¸� pitroá¸� sakÄÅ›ÄtsÄ nirgatÄ rÄjakanyakÄ |
Å›uddhÄntaratnaprÄsÄdam Ärohat sotsukÄ ká¹£aṇÄt || 13 ||
[Analyze grammar]

tatra ratnombhitastambhabaddhamauktikajÄlake |
³¾²¹²Ô¾±°ì³Üá¹­á¹­¾±³¾²¹±¹¾±²Ô²â²¹²õ³Ù²¹²õ³Ü°ì³ó²¹Å›²¹²â²âÄå±¹²¹°ùÄå²õ²¹²Ô±ð || 14 ||
[Analyze grammar]

³¦¾±²Ô³Ù¾±³Ù´Ç±è²¹²õ²Ô²¹³¾²¹»å»å¾±±¹²â²¹²ÔÄå²ÔÄå²ú³ó´Ç²µ²¹³¾²¹²Ô´Ç°ù²¹³¾±ð |
sthitÄ sÄbhyadhikaá¹� tepe preyovirahavahninÄ || 15 ||
[Analyze grammar]

dadarÅ›a ca tataá¸� pṛṣṭhÄd dhemadrumalatÄcitam |
ratnavÄpīśatÄkÄ«rṇaá¹� divyamudyÄnamá¹›ddhimat || 16 ||
[Analyze grammar]

dṛṣṭvÄ cÄcintayaccitram idamasmapurottamam |
majjanmabhÅ«merbhuvanÄdaindavÄdapi sundaram || 17 ||
[Analyze grammar]

himÄdrimaulimÄṇikyaá¹� na ca dṛṣṭamidaá¹� mayÄ |
nandanÄbhyadhikaá¹� yatra puropavanamÄ«dṛśam || 18 ||
[Analyze grammar]

tad atra gatvÄ sacchÄyaśītale vijane varam |
virahÄnalasaṃtÄpaá¹� Å›amayÄmi manÄg imam || 19 ||
[Analyze grammar]

iti saṃcintya sÄ bÄlÄ Å›anair ekÄkinÄ« tataá¸� |
yuktyÄvaruhya gantuá¹� tatpurodyÄnaá¹� pracakrame || 20 ||
[Analyze grammar]

padbhyÄá¹� gantumaÅ›aktÄ sÄ svavibhÅ«terupasthitaiá¸� |
paká¹£ibhir vÄhanÄ«bhÅ«ya tadudyÄnamanÄ«yata || 21 ||
[Analyze grammar]

tatrÄntaá¸� kadalÄ«khaṇá¸agá¹›he puá¹£pÄstaropari |
upÄviÅ›ac chrÅ«yamÄṇe divyageyÄdiniḥsvane || 22 ||
[Analyze grammar]

na ca sÄtra ratiá¹� lebhe na tasyÄá¸� Å›Ämyati smaraá¸� |
vinÄ priyeṇa kÄmÄgniá¸� pratyutÄvardhatÄdhikam || 23 ||
[Analyze grammar]

tato didá¹›ká¹£uÅ› citrastham api taá¹� priyam utsukÄ |
sÄgrahÄ«c citraphalakaá¹� varṇavartīś ca siddhitaá¸� || 24 ||
[Analyze grammar]

sraṣṭuá¹� dvitÄ«yaá¹� dhÄtÄpi neṣṭe yatsadṛśaá¹� punaá¸� |
tamÄlikheyaá¹� sotkaṇṭhÄ sannapÄṇirahaá¹� katham || 25 ||
[Analyze grammar]

tathÄpyÄtmavinodÄrthamÄlikhÄmi yathÄ tathÄ |
iti saṃcintya phalake sÄ tu yÄvattamÄlikhat || 26 ||
[Analyze grammar]

tÄvattasyÄstamuddeÅ›amÄyayau cinvatÄ« sakhÄ« |
sÄ manohÄrikÄ nÄma tadadarÅ›anavihvalÄ || 27 ||
[Analyze grammar]

sÄ tÄmekÄkinÄ«á¹� tatra rÄjaputrÄ«á¹� latÄgá¹›he |
sacitraphalakÄmutkÄmapaÅ›yatpṛṣṭhataá¸� sthitÄ || 28 ||
[Analyze grammar]

paÅ›yÄmi tÄvatkimiyaá¹� karotyevamihaikikÄ |
iti saṃcintya tasthau ca channÄ sÄ tatra tatsakhÄ« || 29 ||
[Analyze grammar]

tÄvat sÄpi tamuddiÅ›ya citrÄbhilikhitaá¹� priyam |
padmÄvatÄ« jagÄdaivamudaÅ›runayanotpalÄ || 30 ||
[Analyze grammar]

drujayÄn asurÄn hatvÄ yenendro raká¹£itas tvayÄ |
ÄlÄpamÄtreṇa sa mÄá¹� kathaá¹� mÄrÄn na raká¹£asi || 31 ||
[Analyze grammar]

kalpadrumo 'py adÄtá¹›tvaá¹� sugato 'py adayÄlutÄm |
ÄyÄti mandapuṇyasya suvarṇam apicÄÅ›matÄm || 32 ||
[Analyze grammar]

smarajvarÄnabhijñaÅ› ca nÅ«naá¹� vetsi na madvyathÄm |
daityÄjitasya puá¹£peá¹£uá¸� kiá¹� tapasvÄ« karoti te || 33 ||
[Analyze grammar]

kiá¹� vÄ vacmi vidhirvÄmo mama yenÄÅ›ruṇÄ� dṛśau |
pidadhannecchati prÄyÄÅ›citre 'pi tava darÅ›anam || 34 ||
[Analyze grammar]

ity uktvÄ rÄjatanayÄ sÄ prÄvartata roditum |
chinnahÄragalatsthÅ«lamuktÄbhair aÅ›rubindubhiá¸� || 35 ||
[Analyze grammar]

tatká¹£aṇaá¹� tÄm upÄsarpat sÄ manohÄrikÄ sakhÄ« |
sÄpy ÄchÄdyaiva taccittraá¹� rÄjaputrÄ« jagÄda tÄm || 36 ||
[Analyze grammar]

iyacciraá¹� na dṛṣṭÄ� tvaá¹� sakhi kutra sthitÄsyaho |
tac chrutvÄ vihasantÄ« tÄá¹� sÄ manohÄrikÄbravÄ«t || 37 ||
[Analyze grammar]

tvÄm eva sakhi cinvÄnÄ ciraá¹� bhrÄntÄsmi tattvayÄ |
citraá¹� kiá¹� chÄdyate dṛṣṭaá¹� mayÄ citramatha Å›rutam || 38 ||
[Analyze grammar]

evaá¹� tayoktÄ sakhyÄ sÄ padmÄvatyaÅ›rugadgadam |
lajjÄnatamukhÄ« has te gá¹›hÄ«tvÄ tÄm abhÄá¹£ata || 39 ||
[Analyze grammar]

sakhi prÄg eva viditaá¹� sarvam te kiá¹� nigÅ«hyate |
rÄjaputreṇa tenÄhaá¹� tasmin gauryÄÅ›rame tadÄ || 40 ||
[Analyze grammar]

uddhá¹›tÄpi mahÄghorarÄká¹£asÄ«vahnimadhyataá¸� |
durvÄravirahajvÄle niká¹£iptÄ madanÄsnale || 41 ||
[Analyze grammar]

tan na jÄne kva gacchÄmi kasmai vacmi karomi kim |
ÄÅ›raye kam upÄyaá¹� vÄ durlabhÄsaktamÄnasÄ || 42 ||
[Analyze grammar]

iti bruvÄṇÄṃ tÄá¹� rÄjaputrÄ«m Äha sma sÄ sakhÄ« |
abhiá¹£vaá¹…go 'nurÅ«po 'yaá¹� sthÄne te manasaá¸� sakhi || 43 ||
[Analyze grammar]

itaretaraÅ›obhÄyai saṃyogo yuvayoá¸� kila |
navacandrakalÄÅ›Ärvajaá¹­Ämukuá¹­ayor iva || 44 ||
[Analyze grammar]

adhá¹›tiÅ›cÄtra mÄ bhÅ«tte dhruvaá¹� sa bhavatÄ«á¹� vinÄ |
na sthÄsyati tvayÄ kiá¹� sa tathÄbhÅ«to na laká¹£itaá¸� || 45 ||
[Analyze grammar]

striyo 'pÄ«cchanti puṃbhÄvaá¹� yÄá¹� dṛṣṭvÄ rÅ«palolubhÄá¸� |
tasyÄste ko bhavennÄrthÄ« tulyarÅ«paá¸� sa kiá¹� punaá¸� || 46 ||
[Analyze grammar]

Å›arvo 'py alÄ«kavÄdÄ« kiá¹� yenoktau daṃpatÄ« yuvÄm |
adÅ«rage 'py abhīṣṭe 'rthe ko vÄrto bhajate dhá¹›tim || 47 ||
[Analyze grammar]

tadÄÅ›vasihi bhÄvÄ« te sa eva nacirÄt patiá¸� |
na tvayÄ durlabhaá¸� kaÅ›cit tvaá¹� tu sarveṇa durlabhÄ || 48 ||
[Analyze grammar]

ity uktÄ sÄ tayÄ sakhyÄ rÄjaputrÄ« jagÄda tÄm |
sakhÄ« yady api jÄnÄmi tathÄpi karavÄṇi kim || 49 ||
[Analyze grammar]

idaá¹� tu me tadÄsaktaá¹� ceto notsahate ká¹£aṇam |
sthÄtuá¹� vinÄ taá¹� prÄṇeÅ›aá¹� ká¹£amate na ca manmathaá¸� || 50 ||
[Analyze grammar]

tam eva hi smarantyÄ me mano nirvÄti na ká¹£aṇam |
dahyante 'á¹…gÄni saṃtÄpenotkrÄmantÄ«va cÄsavaá¸� || 51 ||
[Analyze grammar]

evaá¹� vadantÄ« mohena mohitÄ puá¹£papelavÄ |
aá¹…ke tasya vayasyÄyÄ rÄjaputrÄ« papÄta sÄ || 52 ||
[Analyze grammar]

²¹³Ù³óÄå³¾²ú³Ü²õ±ð°ì²¹°ì²¹»å²¹±ôÄ«±è²¹±ô±ô²¹±¹Äå²Ô¾±±ô²¹±¹Ä«Âá²¹²Ô²¹¾±á¸� |
sÄÅ›rur ÄÅ›vÄsayÄm Äsa sÄ vayasyÄ krameṇa tÄm || 53 ||
[Analyze grammar]

mṛṇÄlahÄravalayaá¹� Å›rÄ«khaṇá¸Ärdravilepanam |
nalinÄ«dalaÅ›ayyÄá¹� ca yÄni sÄ vidadhe sakhÄ« || 54 ||
[Analyze grammar]

tasyÄs tÄny api saṃtÄpasamÄsaktÄni saṃgataá¸� |
saṃtapya samaduḥkhatvam iva śuṣyanti bhejire || 55 ||
[Analyze grammar]

tataá¸� sÄ vihvalÄ padmÄvatÄ« tÄmavadatsakhÄ«m |
kliÅ›nÄsi kiá¹� vá¹›thÄtmÄnaá¹� naivaá¹� Å›Ämyati me vyathÄ || 56 ||
[Analyze grammar]

yena Å›Ämyati taccettvaá¹� kuruá¹£e tacchivaá¹� bhavet |
evam uktavatÄ«mÄsrtÄá¹� vayasyÄ tÄm abhÄá¹£ata || 57 ||
[Analyze grammar]

kuryÄá¹� kiá¹� yanna nÄmÄhaá¹� tavÄrthe brÅ«hi tatsakhi |
tac chrutvÄ sÄ hriyÄ kiṃcid iva rÄjasutÄbravÄ«t || 58 ||
[Analyze grammar]

tamihÄnaya me kantaá¹� gatvÄ priyasakhi drutam |
nÄnyathopaÅ›amo me syÄttÄtaÅ›caiva na kupyati || 59 ||
[Analyze grammar]

pratyutehÄgatÄyaiva mÄmeá¹£o 'smai pradÄsyati |
evaá¹� tayoktÄ sotsÄhaá¹� vayasyÄ sÄpy uvÄca tÄsm || 60 ||
[Analyze grammar]

yady evaá¹� tadgá¹›hÄṇa tvaá¹� dhair yaá¹� kÄryamidaá¹� kiyat |
eá¹£Ähaá¹� sakhi yÄmyeva tvatpriyÄnayanÄya yat || 61 ||
[Analyze grammar]

tatpitu� khecarendrasya candraketo� purottamam |
khyÄtaá¹� candrapuraá¹� nÄma nirvá¹›tÄ bhava kiá¹� Å›ucÄ || 62 ||
[Analyze grammar]

iti sÄÅ›vÄsitÄ sakhyÄ tayÄ rÄjasutÄbhyadhÄt |
taduttiṣṭha Å›ivaá¸� panthÄ astu te vraja satvaram || 63 ||
[Analyze grammar]

trÄtÄ trayÄṇÄṃ lokÄnÄá¹� sa ca sapraṇayaá¹� tvayÄ |
madgirÄ sakhi vaktavyo vÄ«raá¸� prÄṇeÅ›varo mama || 64 ||
[Analyze grammar]

tasmin gauryÄyatane tathÄ paritrÄya rÄká¹£asÄ«bhayataá¸� |
strÄ«ghnena hanyamÄnÄá¹� raká¹£asi mÄá¹� makaraketunÄ na katham || 65 ||
[Analyze grammar]

bhuvanoddharaṇasahÄnÄá¹� bhavÄdṛśÄmeá¹£a nÄtha ko dharmaá¸� |
Äpadyupeká¹£yate yatpÅ«rvatrÄsto jano 'nuvá¹›tto 'pi || 66 ||
[Analyze grammar]

evaá¹� vadestaá¹� kalyÄṇi yathÄ jÄnÄsi vÄ svayam |
iti vyÄhá¹›tya sÄ padmÄvatÄ« tÄá¹� vyasá¹›jatsakhÄ«m || 67 ||
[Analyze grammar]

sÄ ca svasiddhyupanataá¹� paká¹£ivÄhanamÄsthitÄ |
tanmanohÄrikÄ prÄyÄdvidyÄdharapuraá¹� prati || 68 ||
[Analyze grammar]

sÄ ca padmÄvatÄ« kiṃcidÄÅ›Älabdhadhá¹›tis tataá¸� |
gá¹›hÄ«tacitraphalakÄ mandiraá¹� prÄviÅ›atpituá¸� || 69 ||
[Analyze grammar]

tatra dÄsÄ«parivá¹›tÄ praviÅ›ya nijavÄsakam |
snÄtvÄ gauripatiá¹� bhaktyÄ pÅ«jayitvÄ vyajijñapat || 70 ||
[Analyze grammar]

bhagavaṃstriá¹£u lokeá¹£u tvadicchÄnugrahaá¹� vinÄ |
na siddhyatÄ«ha kasyÄpi bahvalpaá¹� vÄpi vÄñchitam || 71 ||
[Analyze grammar]

tadvidyÄdharasaccakravartiputraá¹� tamÄ«psitam |
na dÄsyasi patiá¹� cenme dehaá¹� tyaká¹£yÄmi te 'grataá¸� || 72 ||
[Analyze grammar]

evaá¹� vihitavijñaptiá¹� Å›aÅ›Äá¹…kamukuá¹­asya tÄm |
Å›rutvÄ sakhedaá¸� sÄÅ›caryaá¸� parivÄrajano 'vadat || 73 ||
[Analyze grammar]

svadehanirapeká¹£aiva kimevaá¹� devi bhÄá¹£ase |
tavÄpi kimasuprÄpyaá¹� nÄmÄstyatra jagattraye || 74 ||
[Analyze grammar]

tvadarthyamÄno muñceddhi sugato 'pi sa saṃyamam |
tadekaá¸� so 'tra suká¹›tÄ« yastvayÄpyevamarthyate || 75 ||
[Analyze grammar]

etac chrutvÄ guṇÄkṛṣṭÄ� rÄjaputrÄ« jagÄda sÄ |
samÄÅ›rayaá¸� saÅ›akrÄṇÄṃ devÄnÄmeka eva yaá¸� || 76 ||
[Analyze grammar]

arkeṇeva tamo dhvastaá¹� yenaikenÄsuraá¹� balam |
prÄṇadÄtÄ ca yo 'smÄkaá¹� prÄrthanÄ«yaá¸� kathaá¹� na saá¸� || 77 ||
[Analyze grammar]

ityÄdi bruvatÄ« sotkÄ tayaiva kathayÄ tataá¸� |
atiṣṭhatsamamÄptena tatra dÄsÄ«janena sÄ || 78 ||
[Analyze grammar]

atrÄntare candrapuraá¹� sÄ manohÄrikÄpi tat |
vidyÄdharendranagaraá¹� satvaraá¹� prÄpa tatsakhÄ« || 79 ||
[Analyze grammar]

gÄ«rvÄṇanagaraá¹� ká¹›tvÄpyasaṃtoá¹£ÄdivÄdbhutam |
nirmame viÅ›vakarmÄ yadasÄmÄnyavibhÅ«tikam || 80 ||
[Analyze grammar]

tatrÄsaṃprÄpya aá¹� muktÄphalaketuá¹� vicinvatÄ« |
khagasthÄ tatpurodyÄnaá¹� sÄ manohÄrikÄgamat || 81 ||
[Analyze grammar]

atarkyasiddhivibhavaá¹� bhÄsvanmaṇimayadrumam |
±ð°ì²¹±¹á¹›ká¹£o»å²µ²¹³ÙÄå²Ô±ð°ì²¹ÂáÄå³ÙÄ«²â²¹°ì³Ü²õ³Ü³¾´Ç³Ù°ì²¹°ù²¹³¾ || 82 ||
[Analyze grammar]

»å¾±±¹²â²¹²µÄ«³Ù²¹°ù²¹±¹´Ç²Ô³¾¾±Å›°ù²¹Å›²¹°ì³Ü²Ô³Ù²¹°ù³Ü³Ù²¹²õ³Ü²Ô»å²¹°ù²¹³¾ |
paÅ›yantÄ« tac ca sÄ reme nÄnÄratnaÅ›ilÄtalam || 83 ||
[Analyze grammar]

udyÄnapÄlair dṛṣṭvÄ ca vicitraiá¸� paká¹£irÅ«pibhiá¸� |
upetyÄbhyarthya suvyaktavacanaiá¸� priyavÄdibhiá¸� || 84 ||
[Analyze grammar]

pÄrijÄtatarormÅ«le tÄrká¹£yaratnaÅ›ilÄsane |
upaveÅ›yocitair bhogaistasyÄá¸� pÅ«jÄ vyadhÄ«yata || 85 ||
[Analyze grammar]

abhinandya ca tÄá¹� pÅ«jÄá¹� cintayÄmasa tatra sÄ |
aho vidyÄdharendrÄṇÄṃ citrÄá¸� siddhivibhÅ«tayaá¸� || 86 ||
[Analyze grammar]

acintyopanamadbhogaá¹� yeá¹£ÄmudyÄnamÄ«dṛśam |
surastrÄ«baddhasaṃgÄ«taá¹� patattriparicÄrakam || 87 ||
[Analyze grammar]

iti saṃcintya pṛṣṭvÄ ca tÄnevodyanapÄlakÄn |
cinvatÄ« pÄrijÄtÄditarukhaṇá¸amavÄpa sÄ || 88 ||
[Analyze grammar]

³Ù²¹³Ù°ùÄå²Ô³Ù²¹Å›³¦²¹²Ô»å²¹²ÔÄå²õ¾±°ì³Ù²¹°ì³Ü²õ³Ü³¾Äå²õ³Ù²¹°ù²¹Å›Äå²â¾±²Ô²¹³¾ |
sÄ muktÄphalaketuá¹� taá¹� sa kalpakamivaiká¹£ata || 89 ||
[Analyze grammar]

gauryÄÅ›rame dṛṣṭacaraá¹� pratyabhijñÄya sÄ ca tam |
paÅ›yÄmyasya kimasvÄsthyaá¹� channasthaivetyacintayat || 90 ||
[Analyze grammar]

tÄvadÄÅ›vÄsayantaá¹� taá¹� himacandanamÄrutaiá¸� |
mittraá¹� saṃyatakaá¹� muktÄphalaketur uvÄca saá¸� || 91 ||
[Analyze grammar]

aá¹…gÄrÄstuhine nyastÄá¸� kakÅ«lÄgniÅ› ca candane |
mÄrute dÄvavahniÅ› ca smareṇa mama niÅ›citam || 92 ||
[Analyze grammar]

virahÄrtasya saṃtÄpaá¹� samantÄtsá¹›jatÄmunÄ |
tatkimÄyÄsayasyevamÄtmÄnaá¹� niá¹£phalaá¹� sakhe || 93 ||
[Analyze grammar]

surastrÄ«ná¹›ttagÄ«tÄdivinodair api dÅ«yate |
nandanÄbhyadhike 'muá¹£minn udyÄne hi mano mama || 94 ||
[Analyze grammar]

vinÄ padmÄvatÄ«á¹� tÄá¹� tu padmaÅ›ekharasaṃbhavÄm |
padmÄnanÄá¹� na me Å›Ämyatyayaá¹� smaraÅ›arajvaraá¸� || 95 ||
[Analyze grammar]

na caitadutsahe vaktu� kasyacin na labhe dhṛtim |
eka eva tu tatprÄptÄv upÄyo vidyate mama || 96 ||
[Analyze grammar]

gacchÄmi gauryÄyatanaá¹� dṛṣṭayÄ yatra me tayÄ |
kaá¹­Äká¹£eá¹£ubhir utkhÄya há¹›dayaá¹� priyayÄ há¹›tam || 97 ||
[Analyze grammar]

³Ù²¹³Ù°ùÄå»å¾±°ùÄåÂá²¹³Ù²¹²Ô²¹²âÄå²õ²¹á¹ƒg²¹³Ù²¹²õ³Ù²¹³Ù²õ²¹³¾Äå²µ²¹³¾±ð |
tapasÄrÄdhitaá¸� Å›aṃbhurupÄyaá¹� me vidhÄsyati || 98 ||
[Analyze grammar]

ity uktvÄ yÄvadutthÄtuá¹� rÄjaputraá¸� sa icchati |
sa manohÄrikÄ tÄvattuṣṭÄtmÄnamadarÅ›ayat || 99 ||
[Analyze grammar]

vayasya vardhase diṣṭyÄ siddhaá¹� tava samÄ«hitam |
paÅ›yeyamÄgatÄ tasyÄá¸� priyÄyÄste 'ntikaá¹� sakhÄ« || 100 ||
[Analyze grammar]

vatpÄrÅ›vasthena dṛṣṭÄ� hi mayÄsÄv ambikÄÅ›rame |
iti hará¹£Äc ca taá¹� rÄjaputraá¹� saṃyatako 'bravÄ«t || 101 ||
[Analyze grammar]

tataá¸� sa sphÅ«rjadÄnandavismayautsukyasaṃkulÄm |
kÄṃcidrÄjasuto 'vasthÄá¹� dadhre dṛṣṭvÄ priyÄsakhÄ«m || 102 ||
[Analyze grammar]

netrapÄ«yūṣavṛṣṭiá¹� tÄá¹� paprachopÄgatÄá¹� ca saá¸� |
upaveÅ›yÄntike kÄntÄÅ›arÄ«rakuÅ›alaá¹� tadÄ || 103 ||
[Analyze grammar]

atha sÄ nijagÄdaivaá¹� matsakhyÄá¸� kuÅ›alaá¹� prabho |
tvayi nÄthe dhruvaá¹� bhÄvi sÄṃprataá¹� duḥkhitÄ tu sÄ || 104 ||
[Analyze grammar]

yadÄprabhá¹›ti dṛṣṭena há¹›taá¹� tasyÄstvayÄ manaá¸� |
tata Ärabhya vimanÄ na śṛṇoti na paÅ›yati || 105 ||
[Analyze grammar]

mṛṇÄlahÄraá¹� dadhatÄ« bÄlÄhÄraá¹� vimucya sÄ |
luá¹­hatyambujinÄ«pattraÅ›ayane Å›ayanojjhitÄ || 106 ||
[Analyze grammar]

asahiṣṭa na yÄ pÅ«rvaá¹� hriyÄ varakathÄmapi |
imÄmavasthÄá¹� saiá¹£Ädya prÄptÄ priyatamaá¹� vinÄ || 107 ||
[Analyze grammar]

iti tasyÄ hasantÄ«va svÄnyevÄá¹…gÄni saṃprati |
saṃtÄpaÅ›uá¹£yacchrÄ«khaṇá¸asitÄni ká¹›tinÄá¹� vara || 108 ||
[Analyze grammar]

evaá¹� ca sÄ bravÄ«ti tvÄmity udÄ«rya papÄá¹­ha te |
sÄ manohÄrikÄ padmÄvatÄ«saṃdeÅ›agÄ«take || 109 ||
[Analyze grammar]

sa tac chrutvÄkhilaá¹� muktÄphalaketurgatavyathaá¸� |
tÄá¹� manohÄrikÄá¹� hará¹£ÄdabhinandyÄbhyabhÄá¹£ata || 110 ||
[Analyze grammar]

amá¹›teneva vacasÄ tava siktam idaá¹� mama |
caitanyam ÄsÄ«c chvasitaá¹� dhá¹›tir jÄtÄ gataá¸� klamaá¸� || 111 ||
[Analyze grammar]

phalitaá¹� cÄdya me pÅ«rvasuká¹›tair yadaho mayi |
gandharvarÄjatanayÄ sÄpy evaá¹� paká¹£apÄtinÄ« || 112 ||
[Analyze grammar]

kiá¹� tv ahaá¹� Å›aknuyÄá¹� soá¸huá¹� kathaṃcidvirahavyathÄm |
Å›irīṣasukumÄrÄá¹…gÄ« viá¹£aheta kathaá¹� tu sÄ || 113 ||
[Analyze grammar]

tasmÄdaham upaiá¹£yeá¹£a tam eva girijÄÅ›ramam |
tatra tvamÄnaya sakhÄ«á¹� yena syÄtsaṃgamo 'dya nau || 114 ||
[Analyze grammar]

ÄÅ›vÄsaya ca tÄá¹� gatvÄ kalyÄṇi tvaritaá¹� sakhÄ«m |
imaá¹� ca parituṣṭena vitÄ«rṇaá¹� me svayaṃbhuvÄ || 115 ||
[Analyze grammar]

dehi cÅ«á¸Ämaṇiá¹� tasyai sarvaduḥkhanibarhaṇam |
Å›akrÄt prÄpto mayÄ cÄyaá¹� hÄras te pÄritoá¹£ikaá¸� || 116 ||
[Analyze grammar]

ity utkvÄ Å›irasaÅ› cÅ«á¸Ämaṇiá¹� tasyai samarpayat |
hÄraá¹� ca kaṇṭhÄt tatkaṇṭhe taá¹� sa rÄjasuto vyadhÄt || 117 ||
[Analyze grammar]

atha praṇamya taá¹� prÄ«tÄ sÄ manohÄrikÄ tataá¸� |
pratasthe vihagÄrÅ«á¸hÄ sakhÄ«á¹� padmÄvatÄ«á¹� prati || 118 ||
[Analyze grammar]

sa muktÄphalaketuÅ› ca prahará¹£Äpahá¹›taklamaá¸� |
saha saṃyatakena svaá¹� tvaritaá¹� rpÄviÅ›atpuram || 119 ||
[Analyze grammar]

sÄpi padmÄvatÄ«pÄrÅ›vaá¹� prÄpya tasyai yathepsitam |
taá¹� manohÄrikÄcakhyau tatpriyasmarasaṃjvaram || 120 ||
[Analyze grammar]

praṇayasnigdhamadhuraá¹� tadvacaÅ›va yathÄÅ›rutam |
taá¹� ca saṃgamasaṃketaá¹� taduktaá¹� girijÄÅ›rame || 121 ||
[Analyze grammar]

dadau tatprahitaá¹� taá¹� ca tasyai cÅ«á¸Ämaṇiá¹� tataá¸� |
pÄritoá¹£ikahÄraá¹� ca taddattaá¹� tamadarÅ›ayat || 122 ||
[Analyze grammar]

tataá¸� padmÄvatÄ« sÄ tÄm ÄÅ›liá¹£ya ká¹›tinÄ«á¹� sakhÄ«m |
apÅ«jayadvisasmÄra smarÄnalarujaá¹� ca tÄm || 123 ||
[Analyze grammar]

baddhvÄ Å›ikhÄyÄm Änandam iva cÅ«á¸Ämaṇiá¹� ca tam |
cakre parikaraá¹� gaurÄ«kÄnanÄgamanÄya sÄ || 124 ||
[Analyze grammar]

atrÄntare munirdaivÄttadgaurÄ«vanamÄgamat |
dá¹›á¸havratena Å›iá¹£yeṇa saha nÄmnÄ tapodhanaá¸� || 125 ||
[Analyze grammar]

sa cÄtra tam uvÄcaivaá¹� muniá¸� Å›iá¹£yaá¹� dá¹›á¸havratam |
divyodyÄne 'hametasminsamÄdhiá¹� vidadhe ká¹£aṇam || 126 ||
[Analyze grammar]

dvÄri sthitvÄ praveÅ›o 'tra na deyaá¸� kasyacittvayÄ |
samÄpitasamÄdhiÅ› ca pÅ«jayiá¹£yÄmi pÄrvatÄ«m || 127 ||
[Analyze grammar]

ity uktvÄ munirudyÄnadvÄre Å›iá¹£yaá¹� niveÅ›ya tam |
adhastÄtpÄrijÄtasya sa samÄdhimasevata || 128 ||
[Analyze grammar]

²õ²¹³¾Äå»å³ó±ð°ù³Ü³Ù³Ù³ó¾±³Ù²¹Å›³¦Äå²Ô³Ù²¹°ù±¹¾±±¹±ðÅ›Äå°ù³¦¾±³Ù³Ü³¾²¹³¾²ú¾±°ìÄå³¾ |
na ca tattasya Å›iá¹£yasya jagÄda dvÄravartinaá¸� || 129 ||
[Analyze grammar]

tÄvac cÄtrÄyayau muktÄphalaketuá¸� prasÄdhitaá¸� |
Äruhya divyakarabhaá¹� saha saṃyatakena saá¸� || 130 ||
[Analyze grammar]

praviÅ›aṃÅ� ca tadudyÄnaá¹� muniÅ›iá¹£yeṇa tena saá¸� |
mÄ mÄ guruá¸� samÄdhau me sthito 'treti nyaá¹£idhyata || 131 ||
[Analyze grammar]

vistÄ«rṇÄbhyantare jÄtu priyÄ sÄ syÄdihÄgatÄ |
muniÅ›cÄtraikadeÅ›astha ityÄlocya sa sotsukaá¸� || 132 ||
[Analyze grammar]

rÄjaputro vyatÄ«tyÄsya muniputrasya dá¹›kpatham |
viveÅ›a vyomamÄrgeṇa tadudyÄnaá¹� suhá¹›dyutaá¸� || 133 ||
[Analyze grammar]

yÄvac ca vÄ«ká¹£ate tat sa tÄvat tatra viveÅ›a saá¸� |
guroá¸� samÄdhiniá¹£pattiá¹� muniÅ›iá¹£yo nirÄ«ká¹£itum || 134 ||
[Analyze grammar]

sa dadarÅ›a guruá¹� nÄtra dadarÅ›a savayasyakam |
Å›rÄ«muktÄphalaketuá¹� tu praviṣṭamapathena tam || 135 ||
[Analyze grammar]

tataá¸� sa rÄjaputraá¹� taá¹� muniÅ›iá¹£yo 'Å›apatkrudhÄ |
savayasyo 'pi mÄnuá¹£yamasmÄdavinayÄdvraja || 136 ||
[Analyze grammar]

itaá¸� samÄdhiá¹� bhaá¹…ktvÄ yadgururme 'pÄsitastvayÄ |
evaá¹� sa dattaÅ›Äpastaá¹� svamevÄnvasaradgurum || 137 ||
[Analyze grammar]

sa muktÄphalaketuÅ› ca siddhaprÄye manorathe |
Å›ÄpÄÅ›aninipÄtena viá¹£Ädam agamat param || 138 ||
[Analyze grammar]

tÄvat padmÄvatÄ« sÄtra priyasaṃgamasotsukÄ |
ÄgÄd vihaṃgamÄrÅ«á¸hÄ samanohÄrikÄdikÄ || 139 ||
[Analyze grammar]

svayaṃvarÄgatÄá¹� dṛṣṭvÄ tÄá¹� Å›ÄpÄntaritÄá¹� ca saá¸� |
sukhaduḥkhamayÄ«á¹� kaṣṭÄá¹� daÅ›Äá¹� rÄjasuto dadhau || 140 ||
[Analyze grammar]

padmÄvatyÄÅ› ca tatkÄlamadÄká¹£iṇyaá¹� pradarÅ›ayat |
paspande daká¹£iṇaá¹� caká¹£urakampata ca mÄnasam || 141 ||
[Analyze grammar]

tato 'tra sÄ rÄjasutÄ kÄntaá¹� vignaá¹� vilokya tam |
kiá¹� pÅ«rvÄnÄgatatvÄnme khinnaá¸� syÄdityacintayat || 142 ||
[Analyze grammar]

praÅ›rayopÄgatÄá¹� tÄá¹� ca rÄjaputro jagÄda saá¸� |
priye manoratho bhagnaá¸� siddho 'pi vidhinÄvayoá¸� || 143 ||
[Analyze grammar]

tac chrutvÄ hÄ kathaá¹� bhagna iti tasyai sasaṃbhramam |
pá¹›cchantyai sa svaÅ›Äpaá¹� taá¹� rÄjasÅ«nuravarṇayat || 144 ||
[Analyze grammar]

tato vivignÄ jagmus te Å›apadÄtur guruá¹� munim |
devÄ«gá¹›hasthitaá¹� sarve Å›ÄpÄntÄyÄnunÄthitum || 145 ||
[Analyze grammar]

upÄgatÄṃs tÄn praṇatÄn dṛṣṭvÄ jñÄnÄ« mahÄmuniá¸� |
sa muktÄphalaketuá¹� taá¹� prÄ«tipÅ«rvam abhÄá¹£ata || 146 ||
[Analyze grammar]

mÅ«rkheṇÄnena Å›aptastvamapreká¹£ÄpÅ«rvakÄriṇÄ� |
na tvayÄ me ká¹›taá¹� kiṃcidutthito 'haá¹� svatas tataá¸� || 147 ||
[Analyze grammar]

hetumÄtramayaá¹� cÄtra bhavitavyamidaá¹� tava |
mÄnuá¹£ye 'vaÅ›yakÄryaá¹� te devakÄryaá¹� hi vidyate || 148 ||
[Analyze grammar]

etÄá¹� padmÄvatÄ«m eva daivÄddṛṣṭvÄ smarÄturaá¸� |
tyaktvÄ martyaÅ›arÄ«raá¹� tvaá¹� śīghraá¹� Å›ÄpÄdvimoká¹£yase || 149 ||
[Analyze grammar]

anenaiva ca dehena punaá¸� prÄṇeÅ›varÄ«m imÄm |
trÄtÄsi viÅ›vatrÄtÄ tvaá¹� ciraá¹� Å›Äpaá¹� hi nÄrhasi || 150 ||
[Analyze grammar]

brahmÄstreṇa hatÄ daityÄ bÄlavá¹›ddhÄdayo 'pi yat |
tvatprayuktena so 'dharmaleÅ›o hetustavÄtra ca || 151 ||
[Analyze grammar]

tac chrutvÄ tam ṛṣiá¹� padmÄvatÄ« sÄsrÄ vyajijñapat |
bhagavan yÄryaputrasya gatiá¸� saivÄstu me 'dhunÄ || 152 ||
[Analyze grammar]

naitadvirahitÄ sthÄtum apiÅ›aká¹£yÄmyahaá¹� ká¹£aṇam |
ityarthitavatÄ«á¹� padmÄvatÄ«á¹� sa munirabhyadhÄt || 153 ||
[Analyze grammar]

naitadasti tapasyanti tva� tiṣṭhehaiva saṃprati |
yenÄcirÄn muktaÅ›Äpas tvÄm ayaá¹� pariṇeá¹£yati || 154 ||
[Analyze grammar]

tataÅ› cÄnena sahitÄ tvaá¹� muktÄphalaketunÄ |
khecarÄsurasÄmrÄjyaá¹� daÅ›akalpÄn kariá¹£yasi || 155 ||
[Analyze grammar]

etaddattaá¹� Å›ikhÄratnaá¹� tapaḥsthÄá¹� tvÄá¹� ca pÄsyati |
mahÄprabhÄvamutpannaá¹� dhÄturetatkamaṇá¸aloá¸� || 156 ||
[Analyze grammar]

iti padmÄvatÄ«muktavantaá¹� divyadṛśaá¹� munim |
sa muktÄphalaketustam evaá¹� prÄrthayatÄnataá¸� || 157 ||
[Analyze grammar]

mÄnuá¹£ye bhagavanme 'stu bhave bhaktirabhaá¹…gurÄ |
padmÄvatÄ« taá¹� tacchiá¹£yaá¹� Å›apati smÄparÄdhinam || 158 ||
[Analyze grammar]

evam astv iti tenokte muninÄ sÄtiduḥkhitÄ |
padmÄvatÄ« taá¹� tacchiá¹£yaá¹� Å›apati smÄparÄdhinam || 159 ||
[Analyze grammar]

Äryaputras tvayÄ maurkhyÄc chapto yat tad bhaviá¹£yasi |
kÄmarÅ«paá¹� kÄmacaraá¹� mÄnuá¹£ye 'syaiva vÄhanam || 160 ||
[Analyze grammar]

evaá¹� tayÄbhiÅ›aptena viá¹£aṇṇenÄtha tena saá¸� |
tapodhanaá¸� svaÅ›iá¹£yeṇa sÄkamantardadhe muniá¸� || 161 ||
[Analyze grammar]

tataá¸� padmÄvatÄ«á¹� muktÄphalaketurabhÄá¹£ata |
svapuraá¹� yÄmi paÅ›yÄmi tÄvatkiá¹� tatra me bhavet || 162 ||
[Analyze grammar]

tac chrutvÄ virahatrastÄ vÄtarugṇÄ� lateva sÄ |
padmÄvatÄ« papÄtÄÅ›u sapuá¹£pÄbharaṇÄ� bhuvi || 163 ||
[Analyze grammar]

ÄÅ›vÄsya ca kathaṃcittÄá¹� krandantÄ«á¹� sa suhá¹›dyutaá¸� |
³¾³Ü³ó³Ü°ù±¹²¹±ô¾±³Ù²¹»åṛṅ³¾³Ü°ì³ÙÄå±è³ó²¹±ô²¹°ì±ð³Ù³Ü°ù²¹²µÄå³Ù³Ù²¹³Ù²¹á¸� || 164 ||
[Analyze grammar]

padmÄvatÄ« ca yÄte 'sminvilapantÄ« suduḥkhitÄ |
ÄÅ›vÄsayantÄ«m avadat tÄá¹� manohÄrikÄá¹� sakhÄ«m || 165 ||
[Analyze grammar]

sakhi jÄne mayÄ svapne devÄ« dṛṣṭÄdya pÄrvatÄ« |
sÄ codyatÄpi me kaṇṭhe ká¹£eptumutpaladÄmakam || 166 ||
[Analyze grammar]

ÄstÄá¹� dÄsyÄmi me bhÅ«ya ity uktvÄ viratÄbhavat |
tad ayaá¹� sa priyÄvÄptivighno me sÅ«citas tayÄ || 167 ||
[Analyze grammar]

iti tÄm anuÅ›ocantÄ«á¹� sakhÄ« vakti sma sÄ tadÄ |
ÄÅ›vÄsanÄya devyÄ te svapnastarhyeá¹£a darÅ›itaá¸� || 168 ||
[Analyze grammar]

muninÄ ca tathaivoktaá¹� devÄdeÅ›as tathaiva ca |
tadÄÅ›vasihi bhÄvÄ« te nacirÄt priyasaṃgamaá¸� || 169 ||
[Analyze grammar]

ityÄdibhiá¸� sakhÄ«vÄkyaiÅ› cÅ«á¸ÄmaṇivaÅ›ena ca |
padmÄvatÄ« dhá¹›tiá¹� baddhvÄ tasthau gauryÄÅ›rame tadÄ || 170 ||
[Analyze grammar]

vidadhe ca tapastrisaṃdhyamīśaá¹� girijÄsaṃgatamatra pÅ«jayantÄ« |
priyacitrapaá¹­aá¹� ca sÄ tathaiva svapurÄnÄyitamÄttadevabuddhiá¸� || 171 ||
[Analyze grammar]

ayi niÅ›citabhÄvinÄ«psite 'rthe vitathaá¹� mÄ sma ká¹›thÄstapaḥśramaá¹� tvam |
iti sÄsram upetya vÄrayantau viditÄrthau pitarau ca saivamÄha || 172 ||
[Analyze grammar]

navabhartari devanirmite me sahasÄ saṃprati Å›Äpaduḥkham Äpte |
ahamatra sukhaá¹� kathaá¹� vaseyaá¹� paramÄtmÄ hi patiá¸� kulÄá¹…ganÄnÄm || 173 ||
[Analyze grammar]

tapasÄ ca pariká¹£ayaá¹� gate 'smin vá¹›jine toá¹£am upÄgate ca Å›aṃbhau |
acirÄt priyasaṃgamo bhaven me na hi kiṃcit tapasÄm asÄdhyam asti || 174 ||
[Analyze grammar]

itthaá¹� dá¹›á¸haniÅ›cayayÄ padmÄvatyÄ tayÄ tadÄ gadite |
tanmÄtÄ tatpitaraá¹� rÄjÄnaá¹� kuvalayÄvalÄ« smÄha || 175 ||
[Analyze grammar]

deva tapaá¸� kaṣṭamidaá¹� kurutÄá¹� kiá¹� khedyate 'dhikaá¹� mithyÄ |
bhavitavyametadasyÄá¸� kÄraṇamatrÄsti vacmi tac ca śṛṇu || 176 ||
[Analyze grammar]

devaprabhÄbhidhÄnÄ siddhÄdhipakanyakÄ tapo 'timahat |
abhimatabhartá¹›prÄptyai kurvÄṇÄ� Å›ivapure purÄtiṣṭhat || 177 ||
[Analyze grammar]

tatra mayÄ sahitaiá¹£a draṣṭuá¹� padmÄvatÄ« gatÄ devam |
na trapase patihetostapasÄ kathamity upetya tÄmahasat || 178 ||
[Analyze grammar]

mÅ«á¸he hasasi Å›iÅ›utvÄt tvam api tapaá¸� kleÅ›adÄyi patihetoá¸� |
kartÄsyalam ity etÄá¹� sÄtha ruá¹£Ä� siddhakanyakÄbhyaÅ›apat || 179 ||
[Analyze grammar]

tadavaÅ›yaá¹� bhoktavyaá¹� siddhasutÄÅ›Äpaká¹›cchramanayÄ yat |
tatko 'nyathÄ vidhÄtuá¹� ká¹£amate tadiyaá¹� karotu yatkurute || 180 ||
[Analyze grammar]

iti rÄjñyÄ sa tayoktas tadyuktas tÄá¹� kathaṃcid Ämantrya |
tanayÄá¹� caraṇÄvanatÄá¹� gandharvapatir yayau nijÄá¹� nagarÄ«m || 181 ||
[Analyze grammar]

sÄpy arcayantyanudinaá¹� gaganena gatvÄ siddhīśvaraá¹� kamalajÄdiniá¹£evitaá¹� tam |
svapne hareṇa gaditaá¹� girijÄÅ›rame 'tra padmÄvatÄ« niyamajapyaparÄvatasthe || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ�. வி. கணபத�) (2014)

[கதà®� சரிதà¯� சாகரமà¯] Published by Alliance Publications.

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গলà§à¦ª শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: