Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 29B
janamejaya uvÄca vaiÅ›aṃpÄyana dharmajña vyÄsaÅ›iá¹£ya tapodhana || 1 ||
[Analyze grammar]
pÄrijÄtasya haraṇe á¹£aá¹puraá¹� parikÄ«rtitam || 2 ||
[Analyze grammar]
nivÄso'suramukhyÄnÄá¹� dÄruṇÄnÄá¹� tapodhana || 3 ||
[Analyze grammar]
teá¹£Äṃ vadhaá¹� muniÅ›reá¹£á¹ha kÄ«rtayasvÄndhakasya ca || 4 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca tripure nihate vÄ«re rudreṇÄkliá¹£á¹akarmaṇÄ� || 5 ||
[Analyze grammar]
tatra pradhÄnÄ bahavo babhÅ«vurasurottamÄá¸� || 6 ||
[Analyze grammar]
Å›arÄgninÄ na dagdhÄste rudreṇa tripurÄlayÄá¸� || 7 ||
[Analyze grammar]
á¹£aá¹£á¹iá¸� Å›atasahasrÄṇi na nyÅ«nÄnyadhikÄni ca || 8 ||
[Analyze grammar]
te jñÄtivadhasaṃtaptÄÅ›cakrurvÄ«rÄá¸� purÄ tapaá¸� || 9 ||
[Analyze grammar]
jambumÄrge satÄmiá¹£á¹e mahará¹£igaṇasevite || 10 ||
[Analyze grammar]
ÄdityÄbhimukhÄvÄ«rÄá¸� sahasrÄṇÄṃ Å›ataá¹� samÄá¸� || 11 ||
[Analyze grammar]
vÄyubhaká¹£Ä� ná¹›paÅ›reá¹£á¹ha stuvantaá¸� padmasaṃbhavam || 12 ||
[Analyze grammar]
teá¹£Ämudumbaraá¹� rÄjan gaṇa ekaá¸� samÄÅ›ritaá¸� || 13 ||
[Analyze grammar]
vá¹›ká¹£aá¹� tatrÄvasanvÄ«ra te kurvanto mahattapaá¸� || 14 ||
[Analyze grammar]
kapitthaá¹� vá¹›ká¹£amÄÅ›ritya kecittatroá¹£itÄá¸� purÄ || 15 ||
[Analyze grammar]
sá¹›gÄlavÄá¹Ä«á¹ƒ tvaparre cerurugraá¹� tathÄ tapaá¸� || 16 ||
[Analyze grammar]
vaá¹amÅ«le tathÄ cerustapaá¸� kauravanandana || 17 ||
[Analyze grammar]
adhÄ«yantaá¸� pare brahma vaá¹aá¹� gatvÄsurÄtmajÄá¸� || 18 ||
[Analyze grammar]
teá¹£Äṃ tuá¹£á¹aá¸� prajÄkartÄ naradeva pitÄmahaá¸� || 19 ||
[Analyze grammar]
varaá¹� dÄtuá¹� suraÅ›reá¹£á¹haá¸� prÄpto dharmabhá¹›tÄá¹� varaá¸� || 20 ||
[Analyze grammar]
varaá¹� varayatetyuktÄste rÄjanpadmayoninÄ || 21 ||
[Analyze grammar]
te neá¹£urvaradÄnaá¹� tu dviá¹£antastryambakaá¹� vibhum || 22 ||
[Analyze grammar]
icchanti'pacitiá¹� gantuá¹� jñÄtÄ«nÄá¹� kurunandana || 23 ||
[Analyze grammar]
tÄnuvÄca tato brahmÄ sarvajñaá¸� kurunandana || 24 ||
[Analyze grammar]
viÅ›vasya jagataá¸� kartuá¸� saṃhartuÅ›ca mahÄtmanaá¸� || 25 ||
[Analyze grammar]
kaá¸� Å›akto'pacitiá¹� gantuá¹� mÄstu vo'tha vá¹›thÄ Å›ramaá¸� || 26 ||
[Analyze grammar]
anÄdimadhyanidhanaá¸� somo devo maheÅ›varaá¸� || 27 ||
[Analyze grammar]
tamastÅ«ya sukhaá¹� svarge vastumicchanti ye'surÄá¸� || 28 ||
[Analyze grammar]
te neá¹£ustatra kecittu durÄtmÄno mahÄsurÄá¸� || 29 ||
[Analyze grammar]
atheá¹£urapare rÄjannasurÄ bhavyabhÄvanÄá¸� || 30 ||
[Analyze grammar]
neá¹£urye sudurÄtmÄnastÄnuvÄca tÄmaá¸� || 31 ||
[Analyze grammar]
varayadhvaá¹� varaá¹� vÄ«rÄ rudrakrodhaá¹� ká¹›te'surÄá¸� || 32 ||
[Analyze grammar]
te Å«cuá¸� sarvadevÄnÄmavadhyÄá¸� syÄma he vibho || 33 ||
[Analyze grammar]
purÄṇi á¹£aá¹� ca no deva bhavantvantarmahÄ«tale || 34 ||
[Analyze grammar]
sarvakÄmasamá¹›ddhÄrthaá¹� á¹£aá¹puraá¹� cÄstu naá¸� prabho || 35 ||
[Analyze grammar]
vayaá¹� ca á¹£aá¹puragatÄs vasema ca sukhaá¹� vibho || 36 ||
[Analyze grammar]
rudrÄcca no bhayaá¹� na syÄd yena no jñÄtayo hatÄá¸� || 37 ||
[Analyze grammar]
nihataá¹� tripuraá¹� dṛṣá¹vÄ bhÄ«tÄá¸� sma tapasÄá¹� nidhe || 38 ||
[Analyze grammar]
pitÄmaha uvÄca asurÄ bhavatÄvadhyÄ devÄnÄá¹� Å›aṃkarasya ca || 39 ||
[Analyze grammar]
na bÄdhiá¹£yatha cedviprÄn satpathasthÄn satÄá¹� priyÄn || 40 ||
[Analyze grammar]
vipropaghÄtaá¹� mohÄccetkariá¹£yatha kathaṃcana || 41 ||
[Analyze grammar]
nÄÅ›aá¹� yÄsyatha viprÄ hi jagataá¸� paramÄ gatiá¸� || 42 ||
[Analyze grammar]
nÄrÄyaṇÄddhi bhetavyaá¹� kurvadbhirbrÄhmaṇÄhitam || 43 ||
[Analyze grammar]
sarvabhÅ«teá¹£u bhagavÄn hitaá¹� dhatte janÄrdanaá¸� || 44 ||
[Analyze grammar]
te gatÄ asurÄ rÄjanbrahmaṇÄ� ye visarjitÄá¸� || 45 ||
[Analyze grammar]
antarmakhÄ«tale ká¹›tvÄ á¹£aá¹puraá¹� roá¹£avarjitÄá¸� || 45 ||
[Analyze grammar]
ye'pi bhaktÄ mahÄdevamasurÄ dharmacÄriṇaá¸� || 46 ||
[Analyze grammar]
svaá¹� hi darÅ›anaá¹� teá¹£Äṃ dadau tripuranÄÅ›anaá¸� || 47 ||
[Analyze grammar]
Å›vetaá¹� vṛṣabhamÄruhya somaá¸� sapravaraá¸� prabhuá¸� || 48 ||
[Analyze grammar]
uvÄca cedaá¹� bhagavÄnasurÄn sa satÄá¹� gatiá¸� || 49 ||
[Analyze grammar]
vairaá¹� utsá¹›jya dambhaá¹� ca hiṃsÄá¹� cÄsurasattamÄá¸� || 50 ||
[Analyze grammar]
mÄmeva cÄÅ›ritÄstasmÄdvaraá¹� sÄdhu dadÄmi vaá¸� || 51 ||
[Analyze grammar]
yairdÄ«ká¹£itÄá¸� stha munibhiá¸� satkriyÄparamairdvijaiá¸� || 52 ||
[Analyze grammar]
saha tairgamyatÄá¹� svargaá¸� prÄ«to'haá¹� vaá¸� sukarmaṇÄ� || 53 ||
[Analyze grammar]
iha ye caiva vatsyanti tÄpasÄ brahmavÄdinaá¸� || 54 ||
[Analyze grammar]
api kÄpitthikÄvá¹›ká¹£e teá¹£Äṃ lokÄ yathÄ mama || 55 ||
[Analyze grammar]
iha mÄsÄntapaká¹£Äntau yaá¸� kariá¹£yati mÄnavaá¸� || 56 ||
[Analyze grammar]
vÄnaprathena vidhinÄ pÅ«jayanmÄá¹� tapodhanaḥn || 57 ||
[Analyze grammar]
vará¹£ÄṇÄá¹� sa sahasraá¹� tu tapasÄá¹� prÄpsyate phalam || 58 ||
[Analyze grammar]
ká¹›tvÄ trirÄtraá¹� vidhival lapsyate cepsitaá¹� gatim || 59 ||
[Analyze grammar]
arkadvīpe nivasato dviguṇa� tadbhaviṣyati || 60 ||
[Analyze grammar]
nÄ«ce deÅ›e ca bhadraá¹� vo varametaá¹� dadÄmyaham || 61 ||
[Analyze grammar]
Å›vetavÄhananÄmÄnaá¹� yaÅ›ca mÄá¹� pÅ«jayiá¹£yati || 62 ||
[Analyze grammar]
sarvato bhayacitto'pi gatiá¹� sa mama yÄsyati || 63 ||
[Analyze grammar]
audumbarÄnvÄá¹amÅ«lÄndvijÄn kÄpitthikÄnapi || 64 ||
[Analyze grammar]
tathÄ sá¹›gÄlavÄá¹Ä«yÄndharmÄtmÄno dá¹›á¸havratÄn || 65 ||
[Analyze grammar]
munīṃśca brahmavÄá¹Ä«yÄn saviÅ›eá¹£eṇa ye narÄá¸� || 66 ||
[Analyze grammar]
pÅ«jayiá¹£yanti satataá¹� te yÄsyantÄ«psitÄá¹� gatim || 67 ||
[Analyze grammar]
ityuktvÄtha mahÄdevo bhagavÄñchvetavÄhanaá¸� || 68 ||
[Analyze grammar]
taireva sahitaá¸� sarvai rudralokaá¹� jagÄma vai || 69 ||
[Analyze grammar]
jambÅ«mÄrgaá¹� gamiá¹£yÄmi jambÅ«mÄrge vasÄmyaham || 70 ||
[Analyze grammar]
evaá¹� saṃkalpamÄno'pi rudraloke mahÄ«yate || 71 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca etasminneva kÄle tu caturvedaá¹£aá¸aá¹…gavit || 72 ||
[Analyze grammar]
brÄhmaṇo yÄjñyavalkasya Å›iá¹£yo dharmaguṇÄnvitaá¸� || 73 ||
[Analyze grammar]
brahmadatteti vikhyÄto vipro vÄjasaneyivÄn || 74 ||
[Analyze grammar]
aśvamedha� kṛtastena vasudevasya dhīmata� || 75 ||
[Analyze grammar]
sa sÄṃvatsaradÄ«ká¹£ÄyÄá¹� dÄ«ká¹£itaá¸� á¹£aá¹purÄlayaá¸� || 76 ||
[Analyze grammar]
ÄvartÄyÄá¸� Å›ubhe tÄ«re sunadyÄ munijuá¹£á¹ayÄ || 77 ||
[Analyze grammar]
sakhÄ tu vasudevasya sahÄdhyÄyÄ« dvijottamaá¸� || 78 ||
[Analyze grammar]
upÄdhyÄyaÅ›ca kauravya kṣīrahotÄ mahÄtmanaá¸� || 79 ||
[Analyze grammar]
vasudevastatra yÄto devakyÄ sahitaá¸� prabho || 80 ||
[Analyze grammar]
yajamÄnaá¹� á¹£aá¹purasthaá¹� yathÄ Å›akro bá¹›haspatim || 81 ||
[Analyze grammar]
tatsatra� brahmadattasya bahvanna� bahudakṣiṇam || 82 ||
[Analyze grammar]
upÄsanti muniÅ›reá¹£á¹hÄ mahÄtmÄno dá¹›á¸havratÄá¸� || 83 ||
[Analyze grammar]
buddhyÄnurÅ«payÄ yuktyÄ vasudevasya yÄjane || 83 ||
[Analyze grammar]
vyÄso'haá¹� yÄjñavalkyaÅ›ca sumanturjaiministathÄ || 84 ||
[Analyze grammar]
dhá¹›timÄñjÄjaliÅ›caiva devalÄdyÄÅ›ca bhÄrata || 85 ||
[Analyze grammar]
á¹›ddhyÄnurÅ«payÄ yuktaá¹� vasudevasya dhÄ«mataá¸� || 86 ||
[Analyze grammar]
yatrepsitÄndadau kÄmÄndevakÄ« dharmacÄriṇÄ� || 87 ||
[Analyze grammar]
vÄsudevaprabhÄvena jagatsraá¹£á¹uá¹� mahÄ«pate || 88 ||
[Analyze grammar]
tasmin satre vartamÄne daityÄá¸� á¹£aá¹puravÄsinaá¸� || 89 ||
[Analyze grammar]
nikumbhÄdyÄá¸� samÄgamya tamucurvaradarpitÄá¸� || 90 ||
[Analyze grammar]
kalpyatÄá¹� yajñabhÄgo naá¸� somaá¹� pÄsyÄmahe vayam || 91 ||
[Analyze grammar]
kanyÄÅ›ca brahmadatto no yajamÄnaá¸� prayacchatu || 92 ||
[Analyze grammar]
bahvyaá¸� santyasya kanyÄÅ›ca rÅ«pavatyo mahÄtmanaá¸� || 93 ||
[Analyze grammar]
ÄhÅ«ya tÄá¸� pradÄtavyÄá¸� sarvathaiva hi naá¸� Å›rutam || 94 ||
[Analyze grammar]
ratnÄni ca brahmadatto viÅ›iá¹£á¹Äni dadÄtu naá¸� || 95 ||
[Analyze grammar]
anyathÄ tu na yaá¹£á¹avyaá¹� vayamÄjñÄpayÄmahe || 96 ||
[Analyze grammar]
etacchrutvÄ brahmadattastÄnuvÄca mahÄsurÄn || 97 ||
[Analyze grammar]
yajñabhÄgo na vihitaá¸� purÄ vo'surasattamÄá¸� || 98 ||
[Analyze grammar]
kathaá¹� sattre somapÄnaá¹� Å›akyaá¹� dÄtuá¹� mayÄ hi vaá¸� || 99 ||
[Analyze grammar]
pá¹›cchatheha muniÅ›reá¹£á¹hÄnvedabhÄá¹£yÄrthakovidÄn || 100 ||
[Analyze grammar]
kanyÄ hi mama yÄ deyÄstÄÅ›ca saṃkalpitÄ mayÄ || 101 ||
[Analyze grammar]
antarvedyÄá¹� pradÄtavyÄá¸� sadṛśÄnÄmasaṃśayam || 102 ||
[Analyze grammar]
ratnÄni tu prayacchÄmi sÄntvenÄhaá¹� vicintya vai || 103 ||
[Analyze grammar]
balÄnnaiva pradÄsyÄmi devakÄ«putramÄÅ›ritaá¸� || 104 ||
[Analyze grammar]
nikumbhÄdyÄstu ruá¹£itÄá¸� pÄpÄá¸� á¹£aá¹puravÄsinaá¸� || 105 ||
[Analyze grammar]
yajñavÄá¹aá¹� vilulupurjahruá¸� kanyÄÅ›ca tÄstathÄ || 106 ||
[Analyze grammar]
taá¹� dṛṣá¹vÄ saṃpravá¹›ttaá¹� tu dadhyÄvÄnakaduṃdubhiá¸� || 107 ||
[Analyze grammar]
vÄsudevaá¹� mahÄtmÄnaá¹� balabhadraá¹� gadaá¹� tathÄ || 108 ||
[Analyze grammar]
viditÄrthastataá¸� kṛṣṇaá¸� pradyumnamidamabravÄ«t || 109 ||
[Analyze grammar]
gaccha kanyÄparitrÄṇaá¹� kuru putrÄÅ›u mÄyayÄ || 110 ||
[Analyze grammar]
yÄvad yÄvanasainyena á¹£aá¹puraá¹� yÄmyahaá¹� prabho || 111 ||
[Analyze grammar]
sa yayau á¹£aá¹puraá¹� vÄ«raá¸� piturÄjñÄkarastadÄ || 112 ||
[Analyze grammar]
nimeá¹£ÄntaramÄtreṇa gatvÄ kÄmo mahÄbalaá¸� || 113 ||
[Analyze grammar]
kanyÄstÄ mÄyayÄ dhÄ«mÄnÄjahre sa mahÄbalaá¸� || 114 ||
[Analyze grammar]
mÄyÄmayīśca ká¹›tvÄnyÄ nyastavÄn rukmiṇīsutaá¸� || 115 ||
[Analyze grammar]
mÄ bhairiti ca dharmÄtmÄ devakÄ«muktavÄṃstadÄ || 116 ||
[Analyze grammar]
mÄyÄmayÄ«stu tÄ hatvÄ sutÄ hyasya durÄsadÄá¸� || 117 ||
[Analyze grammar]
á¹£aá¹puraá¹� viviÅ›urdaityÄá¸� parituá¹£á¹Ä nÄrÄdhipa || 118 ||
[Analyze grammar]
karma cÄsÄrya te tatra vidhidṛṣá¹ena karmaṇÄ� || 119 ||
[Analyze grammar]
yadviÅ›iá¹£á¹aá¹� bahuguṇaá¹� tadabhÅ«cca narÄdhipa || 120 ||
[Analyze grammar]
etasminnantare prÄptÄ rÄjÄnastatra bhÄrata || 121 ||
[Analyze grammar]
satre nimantritÄá¸� pÅ«rvaá¹� brahmadattena dhÄ«matÄ || 122 ||
[Analyze grammar]
jarÄsaṃdho danta vaktraá¸� Å›iÅ›upÄlastathaiva ca || 123 ||
[Analyze grammar]
pÄṇá¸avÄ dhÄrtarÄá¹£á¹rÄÅ›ca mÄlavÄnÄá¹� gaṇÄstathÄ || 124 ||
[Analyze grammar]
rukmÄ« caivÄhvá¹›tiÅ›caiva nÄ«lo nÄdhrama eva ca || 125 ||
[Analyze grammar]
vindÄnuvindÄvÄvantyau Å›layaá¸� Å›akunireva ca || 126 ||
[Analyze grammar]
rÄjÄnaÅ›cÄpare vÄ«rÄ mahÄtmÄno dá¹›á¸hÄyudhÄá¸� || 127 ||
[Analyze grammar]
ete caiva mahÄtejÄ rÄjÄnaÅ›ca dá¹›á¸havratÄá¸� || 127 ||
[Analyze grammar]
ÄvÄsitÄ nÄtidÅ«re á¹£aá¹purasya ca bhÄrata || 128 ||
[Analyze grammar]
tÄndṛṣá¹vÄ nÄradaá¸� Å›rÄ«mÄnacintayadaninditaá¸� || 129 ||
[Analyze grammar]
ká¹£atrasya yÄdavÄnÄá¹� ca bhaviá¹£yati samÄgamaá¸� || 130 ||
[Analyze grammar]
atra heturayaá¹� yuddhe tasmÄttatprayatÄmyaham || 131 ||
[Analyze grammar]
evaá¹� saṃcintayitvÄ sa nikumbhabhavanaá¹� gataá¸� || 132 ||
[Analyze grammar]
pÅ«jitaá¸� sa nikumbhena dÄnavaiÅ›ca tathÄparaiá¸� || 133 ||
[Analyze grammar]
upaviá¹£á¹aá¸� sa dharmÄtmÄ nikumbhamidamabravÄ«t || 134 ||
[Analyze grammar]
kathaá¹� virodhaá¹� yadubhiá¸� ká¹›tvÄ svasthairihÄsyate || 135 ||
[Analyze grammar]
yo brahmadattaá¸� sa kṛṣṇaá¸� sa hi tasya pituá¸� sakhÄ || 136 ||
[Analyze grammar]
Å›atÄni pañca bhÄryÄṇÄṃ brahmadattasya dhÄ«mataá¸� || 137 ||
[Analyze grammar]
ÄnÄ«tÄ vasudevasya sutasya priyakÄmyayÄ || 138 ||
[Analyze grammar]
Å›atadvayaá¹� brahmaṇīnÄá¹� rÄjanyÄnÄá¹� tathÄ Å›atam || 139 ||
[Analyze grammar]
vaiÅ›yÄnÄá¹� Å›ataá¹� ekaá¹� ca Å›ÄdrīṇÄṃ Å›atameva ca || 140 ||
[Analyze grammar]
tÄbhiá¸� Å›uÅ›rūṣito dhÄ«mÄndurvÄsa dharmavittamaá¸� || 141 ||
[Analyze grammar]
tena tÄsÄá¹� varo datto muninÄ puṇyakarmaṇÄ� || 142 ||
[Analyze grammar]
ekaikastanayo rÄnnekekÄ duhitÄ tathÄ || 143 ||
[Analyze grammar]
rÅ«peṇÄnupamÄá¸� sarvÄ varadÄnena dhÄ«mataá¸� || 144 ||
[Analyze grammar]
kanyÄ bhavanti tanayÄstasyÄsure punaá¸� punaá¸� || 145 ||
[Analyze grammar]
saṃgame saṃgame vīra bhartṛbhi� śayane saha || 146 ||
[Analyze grammar]
sarvaá¹� puá¹£pamayaá¹� gandhaá¹� sravanti ca varÄá¹…ganÄá¸� || 147 ||
[Analyze grammar]
sarvadÄ yauvane nyastÄá¸� sarvÄÅ›caiva pativratÄá¸� || 148 ||
[Analyze grammar]
sarvaguṇairapsarasÄá¹� gÄ«taná¹›tyaguṇodayaá¹� || 149 ||
[Analyze grammar]
jÄnanti sarvÄ daiteya varadÄnena dhÄ«mataá¸� || 150 ||
[Analyze grammar]
putrÄÅ›ca rÅ«pasaṃpannÄá¸� Å›ÄstrÄrthakuÅ›alÄstathÄ || 151 ||
[Analyze grammar]
svÄ«kariá¹£yanti tÄṃścaiva ye samiá¹£yanti vai ná¹›pÄá¸� || 151 ||
[Analyze grammar]
sve sve sthitÄ varṇadharme yathÄvadanupÅ«rvaÅ›aá¸� || 152 ||
[Analyze grammar]
tÄá¸� kanyÄ bhaimamukhyÄnÄá¹� dattÄá¸� prÄyeṇa dhÄ«matÄ || 153 ||
[Analyze grammar]
avaÅ›eá¹£aá¹� Å›ataá¹� tvekaá¹� yadÄnÄ«taá¹� kila tvayÄ || 154 ||
[Analyze grammar]
tadarthe yÄdavÄnvÄ«rÄnyodhayiá¹£yasi sarvathÄ || 155 ||
[Analyze grammar]
sÄhÄyyÄrthe tu rÄjÄno vriyantÄá¹� hetupÅ«rvakam || 156 ||
[Analyze grammar]
brahmadattasutÄrthaá¹� ca rÄtnÄni vividhÄni ca || 157 ||
[Analyze grammar]
dÄ«yantÄá¹� bhÅ«mipÄlÄnÄá¹� sÄhÄyyÄrthaá¹� mahÄtmanÄm || 158 ||
[Analyze grammar]
Ätithyaá¹� kriyatÄá¹� caiva ye sameá¹£yanti vai ná¹›pÄá¸� || 159 ||
[Analyze grammar]
evamukte tathÄ cakrurasurÄste'tihṛṣá¹avat || 160 ||
[Analyze grammar]
labdhvÄ pañcaÅ›ataá¹� kanyÄ ratnÄni vividhÄni ca || 161 ||
[Analyze grammar]
yathÄrheṇa narendraistÄ vibhaktÄ bhaktivatsalÄá¸� || 162 ||
[Analyze grammar]
á¹›te pÄṇá¸usutÄnvÄ«rÄnvÄritÄ nÄradena te || 163 ||
[Analyze grammar]
nimeá¹£ÄntaramÄtreṇa tatra gatvÄ mahÄtmnanÄ || 164 ||
[Analyze grammar]
tuá¹£á¹aistairasurÄ hyuktÄ rÄjanbhÅ«mipasattamaiá¸� || 165 ||
[Analyze grammar]
sarvakÄmasamá¹›ddhÄrthkairbhavadbhiá¸� khagamaiá¸� svayam || 166 ||
[Analyze grammar]
arcitÄá¸� sma yathÄnyÄyaá¹� ká¹£atraá¹� suraripustadÄ || 167 ||
[Analyze grammar]
ká¹£atraá¹� nÄrcitapÅ«rvaá¹� hi divyairvÄ«rairbhavadvidhaiá¸� || 168 ||
[Analyze grammar]
nikumbho'thÄbravÄ«ddhṛṣá¹aá¸� ká¹£atraá¹� suraripustadÄ || 169 ||
[Analyze grammar]
anuvarṇayitvÄ ká¹£atrasya mahÄtmyaá¹� satyameva ca || 170 ||
[Analyze grammar]
yuddhaá¹� no ripubhiá¸� sÄrdhaá¹� bhaviá¹£yati ná¹›pottamÄá¸� || 171 ||
[Analyze grammar]
sÄhÄyyaá¹� dattamiccchÄmo bhavadbhistatra sarvathÄ || 172 ||
[Analyze grammar]
evamastviti tÄnÅ«cuá¸� ká¹£atriyÄá¸� kṣīṇakilbiá¹£Äḥ || 173 ||
[Analyze grammar]
pÄṇá¸aveyÄná¹›te vÄ«rÄñchrutÄrthÄnnÄradÄdvibho || 174 ||
[Analyze grammar]
ká¹£atriyÄá¸� saṃniviá¹£á¹Äste yuddhÄrthaá¹� kurunandana || 175 ||
[Analyze grammar]
patnyastu brahmadattasya yajñavÄá¹aá¹� gatÄ api || 176 ||
[Analyze grammar]
kṛṣṇo'pi senayÄ sÄrdhaá¹� prayayau á¹£aá¹puraá¹� vibhuá¸� || 177 ||
[Analyze grammar]
mahÄdevasya vacanamudvahanmanasÄ ná¹›pa || 178 ||
[Analyze grammar]
sthÄpayitvÄ dvÄravatyÄá¹� Ähukaá¹� pÄrthivaá¹� tadÄ || 179 ||
[Analyze grammar]
sa tayÄ senayÄ sÄrdhaá¹� paurÄṇÄṃ hitakÄmyayÄ || 180 ||
[Analyze grammar]
yajñyavÄá¹asyÄvidÅ«re devo niviviÅ›e vibhuá¸� || 181 ||
[Analyze grammar]
deÅ›e pravarakalyÄṇe vasudevapracoditaá¸� || 182 ||
[Analyze grammar]
dattÄgulmÄpratisaraá¹� ká¹›tvÄ taá¹� vidhivatprabhuá¸� || 183 ||
[Analyze grammar]
pradyumnamaá¹ane Å›rÄ«mÄn raká¹£Ärthaá¹� viniyujya ca || 184 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca muhÅ«rtÄbhyudite sÅ«rye janacaká¹£uá¹£i nirmale || 185 ||
[Analyze grammar]
balaá¸� kṛṣṇaá¸� sÄtyakiÅ›ca tÄrká¹£yamÄruruhurmudÄ || 186 ||
[Analyze grammar]
baddhagodhÄá¹…gulitrÄṇÄ� daṃśitÄ yuddhakÄá¹…ká¹£iṇaá¸� || 187 ||
[Analyze grammar]
bilvodakeÅ›varaá¹� devaá¹� namaská¹›tyÄsurottamam || 188 ||
[Analyze grammar]
ÄvartÄyÄ jale snÄtvÄ rudreṇa varadattayÄ || 189 ||
[Analyze grammar]
gaá¹…gÄyÄá¸� kuruÅ›ÄrdÅ«la rudravÄkyena puṇyayÄ || 190 ||
[Analyze grammar]
pradyumnamagre sainyasya viyati sthÄpya mÄnada || 191 ||
[Analyze grammar]
raká¹£Ärthaá¹� yajñavÄá¹asya pÄṇá¸avÄnviniyujya ca || 192 ||
[Analyze grammar]
Å›eá¹£Äṃ senÄá¹� guhÄdvÄri bhagavÄnviniyujya ca || 193 ||
[Analyze grammar]
jayantamatha sasmÄra pravaraá¹� ca satÄá¹� gatiá¸� || 194 ||
[Analyze grammar]
tÄvÄpetaturevÄtha svayaá¹� cÄpaÅ›yatÄá¹� tathÄ || 195 ||
[Analyze grammar]
viyatyeva niyuktau tau pradyumna iva bhÄrata || 196 ||
[Analyze grammar]
tataá¸� kṛṣṇasya vacanÄdÄhato raṇaduṃdubhiá¸� || 197 ||
[Analyze grammar]
jalajÄ murajÄÅ›caiva vÄdyÄnyapyaparÄṇi ca || 198 ||
[Analyze grammar]
mÄkaro racito vyÅ«haá¸� sÄmbena ca gadena ca || 199 ||
[Analyze grammar]
sÄraṇaÅ›coddhavaÅ›cobhau bhojo vaitaraṇastathÄ || 200 ||
[Analyze grammar]
anÄdhṛṣá¹iÅ›ca dharmÄtmÄ vipá¹›thuá¸� pá¹›thureva ca || 201 ||
[Analyze grammar]
ká¹›tavarmÄ ca daṃṣá¹re dve vicaká¹£urarimardanaá¸� || 202 ||
[Analyze grammar]
sanatkumÄro dhkarmÄtmÄ cÄrudeṇṣaÅ›ca bhÄrata || 203 ||
[Analyze grammar]
aniruddhasahÄyau tau pṛṣá¹hÄnÄ«kaá¹� raraká¹£atuá¸� || 204 ||
[Analyze grammar]
Å›eá¹£Ä� yÄdavasenÄ tu vyÅ«hamadhye vyavasthitÄ || 205 ||
[Analyze grammar]
rathairaÅ›vairnarairnÄgairÄkulÄ kulavardhana || 206 ||
[Analyze grammar]
á¹£aá¹purÄdapi niá¹£krÄntÄ dÄnavÄ yuddhadurmadÄá¸� || 207 ||
[Analyze grammar]
Äruhya meghanÄdÄṃśca gardabhÄnapi hastinaá¸� || 208 ||
[Analyze grammar]
makarÄñchiÅ›umÄrÄṃśca hayÄnapi ca bhÄrata || 209 ||
[Analyze grammar]
mahiá¹£Änatha khaá¸gÄṃśca drutÄnapi ca kacchapÄn || 210 ||
[Analyze grammar]
etaireva rathairyuktairvividhÄyudhapÄṇayaá¸� || 211 ||
[Analyze grammar]
kirÄ«á¹ÄpÄ«á¸amukuá¹airaá¹…gadairapi maṇá¸itÄá¸� || 212 ||
[Analyze grammar]
²ÔÄå²Ô²¹°ù»å²¹³¾Äå²Ô²¹¾±°ù±¹¾±±¹¾±»å³ó²¹¾±²õ³ÙÅ«°ù²â²¹¾±°ù²Ô±ð³¾¾±²õ±¹²¹²ÔÄå°ì³Ü±ô²¹¾±á¸� || 213 ||
[Analyze grammar]
pradhmÄyamÄnaiá¸� Å›aá¹…khaiÅ›ca mahkkÄmbudasamasvanaiá¸� || 214 ||
[Analyze grammar]
tÄsÄmasurasenÄsÄmudyatÄnÄá¹� janeÅ›vara || 215 ||
[Analyze grammar]
nikumbho niryayau agre devÄnÄmiva vÄsavaá¸� || 216 ||
[Analyze grammar]
bhÅ«miá¹� dyÄá¹� ca vavá¹›dhire dÄnavÄste balotkaá¹Äḥ || 217 ||
[Analyze grammar]
nadanto vividhÄnnÄdÄn ká¹£veá¸antaÅ›ca punaá¸� punaá¸� || 218 ||
[Analyze grammar]
rÄjasenÄpi saṃyattÄ cedirÄjapurogamÄ || 219 ||
[Analyze grammar]
asurÄṇÄṃ sahÄyÄrthaá¹� niÅ›citÄ janamejaya || 220 ||
[Analyze grammar]
duryodhanabhrÄtṛśataá¹� cedirÄjÄnugÄgragam || 221 ||
[Analyze grammar]
sthitaá¹� narairnaravyÄghra gandharvanagarupamaiá¸� || 222 ||
[Analyze grammar]
kaá¹hinÄ nÄdino vÄ«rÄ drupadasyandanÄstathÄ || 223 ||
[Analyze grammar]
rukmÄ« caivÄhvá¹›tiÅ›caiva tasthaturniÅ›citau raṇe || 224 ||
[Analyze grammar]
tÄlavá¹›ká¹£apratÄ«kÄÅ›e dhunvÄnau dhanuá¹£Ä� Å›ubhe || 225 ||
[Analyze grammar]
Å›alyaÅ›ca Å›akuniÅ›cobhau bhagadattaÅ›ca pÄrthivaá¸� || 226 ||
[Analyze grammar]
jarÄsaṃdhastrijgartaÅ›ca virÄá¹aÅ›ca sahottaraá¸� || 227 ||
[Analyze grammar]
yuddhÄrthamudyatÄ vÄ«rÄ nikumbhÄdyÄ jayaiá¹£iṇaá¸� || 228 ||
[Analyze grammar]
yuyutsamÄnÄ yadubhirdevairiva mahÄsurÄá¸� || 229 ||
[Analyze grammar]
tato nikumbhaá¸� samare Å›arairÄśīviá¹£opamaiá¸� || 230 ||
[Analyze grammar]
mamarda samare senÄá¹� bhaimnÄnÄá¹� bhÄ«madarÅ›anÄm || 231 ||
[Analyze grammar]
senÄpatiranÄdṛṣá¹irmamṛṣe tanna yÄdavaá¸� || 232 ||
[Analyze grammar]
mamarda ghorairbÄṇaughaiÅ›citrapuá¹…khaiá¸� Å›ilÄÅ›itaiá¸� || 233 ||
[Analyze grammar]
na ratho'suramukhyasya dadṛśe na ca vÄjinaá¸� || 234 ||
[Analyze grammar]
na dhvajo na nikumbhaÅ›ca sarvaá¹� bÄṇÄbhisaṃvá¹›tam || 235 ||
[Analyze grammar]
sa parÄ«tya tato vÄ«ro nikumbho mÄyinÄá¹� varaá¸� || 236 ||
[Analyze grammar]
astambhayadanÄvṛṣá¹iá¹� mÄyayÄ bhaimasattamam || 237 ||
[Analyze grammar]
stambhayitvÄnayadvÄ«raá¹� guhÄá¹� á¹£aá¹purasaṃjñitÄm || 238 ||
[Analyze grammar]
ruddhvÄ cÄbhyagamadvÄ«raá¹� mÄyÄbalamupÄÅ›ritaá¸� || 239 ||
[Analyze grammar]
punareva nikumbhastu ká¹›tavarmÄṇamÄhave || 240 ||
[Analyze grammar]
anayaccÄrudeṣṇaá¹� ca bhojaá¹� vaitaraṇaá¹� tathÄ || 241 ||
[Analyze grammar]
sanatkumÄraá¹� tÄrká¹£yaá¹� ca tathaiva niÅ›aá¹holmukau || 242 ||
[Analyze grammar]
²ú²¹³óūṃśc²¹¾±±¹Äå±è²¹°ùÄå²Ô²ú³ó´ÇÂáÄå²Ô³¾Äå²âÄå²ú²¹±ô²¹²õ²¹³¾ÄåÅ›°ù¾±³Ù²¹á¸� || 243 ||
[Analyze grammar]
na tasya dadṛśe deho mÄyÄcchanno janeÅ›vara || 244 ||
[Analyze grammar]
nayato yÄdavÄn ghorÄn guhÄá¹� á¹£aá¹purasaṃjñitÄm || 245 ||
[Analyze grammar]
taddṛṣá¹vÄ kadanaá¹� ghoraá¹� bhaimÄnÄá¹� bhÄ«tivardhanam || 246 ||
[Analyze grammar]
cukopa bhagavÄn kṛṣṇo balaá¸� satyaka eva ca || 247 ||
[Analyze grammar]
saviÅ›eá¹£aá¹� tathÄ kÄmaá¸� sÄmbaÅ›ca paravÄ«rahÄ || 248 ||
[Analyze grammar]
aniruddhaÅ›ca durdhará¹£o bhaimÄÅ›ca bahavo'pare || 249 ||
[Analyze grammar]
tataá¸� Å›Ärá¹…gÄyudhaá¸� Å›Ärá¹…gaá¹� ká¹›tvÄ sajyaá¹� nareÅ›vara || 250 ||
[Analyze grammar]
dÄnaveá¹£u pravá¹›tteá¹£u tṛṇeá¹£viva hutÄÅ›anaá¸� || 251 ||
[Analyze grammar]
taá¹� dṛṣá¹vÄ dÄnavÄ devamabhidudruvurīśvaram || 252 ||
[Analyze grammar]
Å›alabhÄá¸� kÄlapÄÅ›ÄrtÄá¸� pradÄ«ptamiva pÄvakam || 253 ||
[Analyze grammar]
samutsá¹›jya Å›ataghnīśca parighÄṃśca sahasraÅ›aá¸� || 254 ||
[Analyze grammar]
śūlÄni cÄgnitulyÄni pradÄ«ptÄṃśca paraÅ›vadhÄn || 255 ||
[Analyze grammar]
parvatÄgrÄṇi vá¹›ká¹£Äṃśca ghorÄÅ›ca vipulÄá¸� Å›ilÄá¸� || 256 ||
[Analyze grammar]
utká¹£ipya ca gajÄnmattÄn rathÄnapi hayÄnapi || 257 ||
[Analyze grammar]
nÄrÄyaṇÄgnistÄn sarvÄndadÄha prahasanniva || 258 ||
[Analyze grammar]
bÄṇÄrciá¹£Ä� mahÄtejÄ jagaddhitakaro hariá¸� || 259 ||
[Analyze grammar]
Å›Äradaá¹� vará¹£aṇaá¹� yadvatsahedvÄ«ra gavÄá¹� patiá¸� || 260 ||
[Analyze grammar]
tadvad yaduvṛṣaá¸� sehe bÄṇavará¹£amariṃdamaá¸� || 261 ||
[Analyze grammar]
na sehire'surÄ bÄṇÄnnÄrÄyaṇadhanuÅ›cyutÄn || 262 ||
[Analyze grammar]
vará¹£aá¹� parjanyavihitaá¹� vÄlukÄsetavo yathÄ || 263 ||
[Analyze grammar]
na Å›ekuá¸� pramukhe sthÄtuá¹� kṛṣṇasyÄsurasattamÄá¸� || 264 ||
[Analyze grammar]
vyÄditÄsyasya siṃhasya vṛṣabhÄ iva bhÄrata || 265 ||
[Analyze grammar]
te vadhyamÄnÄá¸� kṛṣṇena divamÄcakramustadÄ || 266 ||
[Analyze grammar]
jÄ«vitÄÅ›Äá¹� vahantastu nÄrÄyaṇabhayÄrditÄá¸� || 267 ||
[Analyze grammar]
tÄnÄkÄÅ›agatÄnaindrirjayantaá¸� pravarastadÄ || 268 ||
[Analyze grammar]
nijaghnatuá¸� Å›arairghorairjvalanÄrciḥsamaprabhaiá¸� || 269 ||
[Analyze grammar]
nipeturasurÄṇÄṃ tu Å›irÄṃsi dharaṇītale || 270 ||
[Analyze grammar]
tṛṇarÄjaphalÄnÄ«va muktÄni Å›ikharÄttaroá¸� || 271 ||
[Analyze grammar]
nipeturbahavaÅ›cchinnÄ daityÄnÄá¹� vasudhÄtale || 272 ||
[Analyze grammar]
kÄlenopahatÄ vÄ«ra pañcavaktrÄ ivoragÄá¸� || 273 ||
[Analyze grammar]
raukmiṇeyastataá¸� sṛṣá¹vÄ ghorÄá¹� mÄyÄmayÄ«á¹� guhÄm || 274 ||
[Analyze grammar]
adṛśyaniá¹£kramÄá¹� vÄ«raá¸� ká¹£atraá¹� praká¹£eptumudyataá¸� || 275 ||
[Analyze grammar]
gadena saha dharmÄtmÄ sÄraṇena Å›aá¹hena ca || 276 ||
[Analyze grammar]
sÄmbena cÄparaiÅ›cÄpi pÅ«rvaá¹� yena praveÅ›itÄá¸� || 277 ||
[Analyze grammar]
pramathya tarasÄ karṇaá¹� yatantaá¹� raṇamÅ«rdhani || 278 ||
[Analyze grammar]
jagrÄha balavÄn kÄrṣṇiá¸� prasphurantaá¹� tatastataá¸� || 279 ||
[Analyze grammar]
vinadya ca guhÄá¹� vÄ«ro ghorÄá¹� mÄyÄmayÄ«á¹� ná¹›pa || 280 ||
[Analyze grammar]
duryodhanaá¹� ca rÄjÄnaá¹� virÄá¹adrupadÄvapi || 281 ||
[Analyze grammar]
Å›akuniá¹� caiva Å›alyaá¹� ca nÄ«laá¹� cÄpi nadÄ«sutam || 282 ||
[Analyze grammar]
vindÄnuvindau rÄjÄnau jarÄsaṃdhaá¹� ca bhÄrata || 283 ||
[Analyze grammar]
trigartÄnmÄlavÄṃścaiva vasÄtīṃśca mahÄbalÄn || 284 ||
[Analyze grammar]
dhṛṣá¹adyumnÄdikÄṃścaiva pañcÄlÄmastrakovidÄm || 285 ||
[Analyze grammar]
tathÄhvá¹›timuvÄcedaá¹� mÄtulaá¹� rukmimeva ca || 286 ||
[Analyze grammar]
Å›iÅ›upÄlaá¹� ca rÄjÄnaá¹� bhagadattaá¹� ca bhÄrata || 287 ||
[Analyze grammar]
saṃbamdhaá¹� ca gurutvaá¹� ca mÄnayÄmi narÄdhipÄá¸� || 288 ||
[Analyze grammar]
guhÄmimÄá¹� ghorarÅ«pÄá¹� yena praká¹£epayÄmi vaá¸� || 289 ||
[Analyze grammar]
bilvodakeÅ›vareṇÄhamÄjñaptaá¸� śūlapÄṇinÄ || 290 ||
[Analyze grammar]
praká¹£eptavyÄ narendrÄste guhÄyÄmiti dhÄ«matÄ || 291 ||
[Analyze grammar]
ÄÅ›ritya Å›ÄmbarÄ«á¹� mÄyÄá¹� nikumbhena mahÄtmanÄ || 292 ||
[Analyze grammar]
praká¹£iptÄnyÄdavÄṃścaiva mÄká¹£ayiá¹£yÄmi sarvathÄ || 293 ||
[Analyze grammar]
ityukte Å›iÅ›upÄlastu rÄjÄ senapatistathÄ || 294 ||
[Analyze grammar]
Å›araistatarda tÄnbhaimÄnpradyumnaá¹� saviÅ›eá¹£ataá¸� || 295 ||
[Analyze grammar]
bilvodakeśvara� deva� raukmiṇeyo namasya ca || 296 ||
[Analyze grammar]
Ärambhanná¹›patiá¹� baddhuá¹� Å›iÅ›upÄlaá¹� mahÄbalam || 297 ||
[Analyze grammar]
tataá¸� pÄÅ›asahasrÄṇi grahÄya pravarottamaá¸� || 298 ||
[Analyze grammar]
Å›ailÄdirabravÄ«dvÄ«raá¹� raukmiṇeyaá¹� mahÄbalam || 299 ||
[Analyze grammar]
bilvodakeÅ›varo devaá¸� prÄha tvÄá¹� yadunandana || 300 ||
[Analyze grammar]
sarvaá¹� kuru yathÄ rÄtryÄá¹� proktastvaá¹� bhaima mÄyayÄ || 301 ||
[Analyze grammar]
kanyÄrthaá¹� ratnalubdhÄṃstu badhÄnemÄnnarÄdhipÄn || 302 ||
[Analyze grammar]
pÄÅ›aistvameva moktuá¹� ca pramÄṇaá¹� yadunandana || 303 ||
[Analyze grammar]
asurÄṃstu mahÄbÄho niḥśeá¹£Än kartumarhasi || 304 ||
[Analyze grammar]
evameva ca vaktavyastvayÄ vÄ«ra janÄrdanaá¸� || 305 ||
[Analyze grammar]
tataá¸� sa bhagadattaá¹� ca Å›iÅ›upÄlaá¹� ca bhÅ«mipam || 306 ||
[Analyze grammar]
Ähvá¹›tiá¹� caiva rumiá¹� ca Å›eá¹£ÄṃścÄnyÄnnarÄdhipÄn || 307 ||
[Analyze grammar]
babandha haradattaistaiá¸� pÄÅ›airuttamavÄ«ryavÄn || 308 ||
[Analyze grammar]
mÄyÄmayÄ«á¹� guhÄá¹� caiva ninÄya kurunandana || 309 ||
[Analyze grammar]
baddhvÄ ca raukmiṇeyo'tha niḥśvasanta ivoragÄn || 310 ||
[Analyze grammar]
aniruddhaá¹� cakÄrÄtha raká¹£itÄraá¹� svamÄtmajam || 311 ||
[Analyze grammar]
teá¹£Äṃ niravaÅ›eá¹£eṇa babandha yadunandanaá¸� || 312 ||
[Analyze grammar]
senapatiá¹� ká¹£atriyÄṃśca koÅ›Ädhyaká¹£Äṃśca bhÄrata || 313 ||
[Analyze grammar]
hastyaÅ›varathavá¹›ndÄṃśca cakÄra ca tathÄtmasÄt || 314 ||
[Analyze grammar]
avyagrastu tato hantumasurÄnudyataá¸� prabho || 315 ||
[Analyze grammar]
saṃnaddha eva covÄca brahmadattaá¹� dvijottamam || 316 ||
[Analyze grammar]
viÅ›rabdhaá¹� vartatÄá¹� karma mÄ bhaiá¸� paÅ›ya dhanaṃjayam || 317 ||
[Analyze grammar]
na devebhyo nÄsurebhyo nÄnyebhyo dvijasattama || 318 ||
[Analyze grammar]
bhayaá¹� hi vidyate tasya goptÄro yasya pÄṇá¸avÄá¸� || 319 ||
[Analyze grammar]
na cÄsuraistava sutÄá¸� spṛṣá¹Äḥ khalvapi tejasÄ || 320 ||
[Analyze grammar]
yajñavaá¹e nirÄ«ká¹£yaitÄnmÄyayÄ nihitÄ mayÄ || 321 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca rudreá¹£u bhÅ«mipÄleá¹£u sÄnugeá¹£u viÅ›Äá¹� pate || 322 ||
[Analyze grammar]
ÄviveÅ›ÄsurÄṃścaiva kaÅ›malaá¹� janamejaya || 323 ||
[Analyze grammar]
diÅ›aá¸� prasasruste vÄrÄ vadhyamÄnÄá¸� samantataá¸� || 324 ||
[Analyze grammar]
°ìṛṣṇÄn²¹²Ô³Ù²¹±è°ù²¹²ú³óá¹›t¾±²ú³ó¾±°ù²â²¹»å³Ü²ú³ó¾±°ù²â³Ü»å»å³ó²¹»å³Ü°ù³¾²¹»å²¹¾±á¸� || 325 ||
[Analyze grammar]
nikumbhastÄnathovÄca ruá¹£ito dÄnavottamaá¸� || 326 ||
[Analyze grammar]
bhittvÄ pratijñÄá¹� kiá¹� mohÄdbhayÄrtÄ yÄtha vihvalÄá¸� || 327 ||
[Analyze grammar]
hÄ«napratijñÄá¸� kÄṃl lokÄnprayÄsyatha palÄyitÄá¸� || 328 ||
[Analyze grammar]
agatvÄpacitiá¹� yuddhe jñÄtÄ«nÄá¹� ká¹›taniÅ›cayÄá¸� || 329 ||
[Analyze grammar]
phalaá¹� jitveha bhoktavyaá¹� ripÅ«n samarakarkaÅ›Än || 330 ||
[Analyze grammar]
hatena cÄpi śūreṇa vastavyaá¹� tridive sukham || 331 ||
[Analyze grammar]
palÄyitvÄ grḥaá¹� gatvÄ kasya draká¹£yatha he mukham || 332 ||
[Analyze grammar]
dÄrÄnvaká¹£yatha kiá¹� cÄpi dhigdhikkiá¹� kiá¹� na lajjatha || 333 ||
[Analyze grammar]
evamuktÄ nivá¹›ttÄste lajjamÄnÄ ná¹›pÄsurÄá¸� || 334 ||
[Analyze grammar]
dviguṇena ca vegena yuyudhuryadubhi� saha || 335 ||
[Analyze grammar]
utsave yuddhaÅ›auṇá¸ÄnÄá¹� nÄnÄpraharaṇairná¹›pa || 336 ||
[Analyze grammar]
ye yÄnti yajñavÄá¹aá¹� tu tÄnnihati dhanaṃjayaá¸� || 337 ||
[Analyze grammar]
yamau bhÄ«maÅ›ca rÄjÄ ca dharmaputro yudhiá¹£á¹hiraá¸� || 338 ||
[Analyze grammar]
dyÄá¹� prayÄtÄjjaghÄnaindriá¸� pravaraÅ›ca dvijottamaá¸� || 339 ||
[Analyze grammar]
athÄsurÄsá¹›ktoyÄá¸hyÄ keÅ›aÅ›aivalaÅ›Äá¸valÄ || 340 ||
[Analyze grammar]
cakrakÅ«rmarathÄvartÄ gajaÅ›ailÄnuÅ›obhinÄ« || 341 ||
[Analyze grammar]
dhvajakuntatarucchannÄ stanitotkruá¹£á¹aÅ›abdinÄ« || 342 ||
[Analyze grammar]
govindaÅ›ailaprabhavÄ bhÄ«rucittapramÄthinÄ« || 343 ||
[Analyze grammar]
asá¹›gbudbudaphenÄá¹£hyÄ asimatsyataraṃgiṇÄ� || 344 ||
[Analyze grammar]
susrÄva Å›oṇitanadÄ« nadÄ«va jalÄdÄgame || 345 ||
[Analyze grammar]
tÄá¹� dṛṣá¹vaiva nikumbhastu vardhamÄnÄṃśca Å›ÄtravÄn || 346 ||
[Analyze grammar]
hatÄn sarvÄn sahÄyÄṃśca vÄ«ryÄdevotpapÄta ha || 347 ||
[Analyze grammar]
sa vÄrito jayantena pravareṇa ca bhÄrata || 348 ||
[Analyze grammar]
Å›araiá¸� kuliÅ›asaṃkÄÅ›airnikumbho raṇakarkaÅ›aá¸� || 349 ||
[Analyze grammar]
saṃnivá¹›tyÄtha daá¹£á¹auá¹£á¹aiá¸� parigheṇa durÄsadaá¸� || 350 ||
[Analyze grammar]
pravaraá¹� tÄá¸ayÄmÄsa sa papÄta mahÄ«tale || 351 ||
[Analyze grammar]
aindristaá¹� patitaá¹� bhÅ«mau bÄhubhyÄá¹� pará¹£asvaje || 352 ||
[Analyze grammar]
tataá¸� suniÅ›cayaá¹� ká¹›tvÄ pravaraá¹� mucya satvaram || 352 ||
[Analyze grammar]
viditvÄ caiva saprÄṇaá¹� hitvÄsuramabhidrutaá¸� || 353 ||
[Analyze grammar]
abhidrutya nikumbha� ca nistriṃśena jaghana ha || 354 ||
[Analyze grammar]
parigheṇÄpi daiteyo jayantaá¹� samatÄá¸ayat || 355 ||
[Analyze grammar]
tataká¹£a bahulaá¹� gÄtraá¹� nikumbhasyaindrirÄhave || 356 ||
[Analyze grammar]
sa cintayÄmÄsa tadÄ vadhyamÄno mahÄsuraá¸� || 357 ||
[Analyze grammar]
kṛṣṇena saha yoddhavyaá¹� vairiṇÄ� jñÄtighÄtinÄ || 358 ||
[Analyze grammar]
Å›rÄvayÄmi kimÄtmÄnamÄhave Å›akrasÅ«nunÄ || 359 ||
[Analyze grammar]
evaá¹� sa niÅ›cayaá¹� ká¹›tvÄ tattraivÄntaradhÄ«yata || 360 ||
[Analyze grammar]
jagÄma caiva yuddhÄrthaá¹� yatra kṛṣṇo mahÄbalaḥn || 361 ||
[Analyze grammar]
taá¹� dṛṣvairÄvataskandhamÄsthito balanÄÅ›anaá¸� || 362 ||
[Analyze grammar]
draá¹£á¹umabhyÄgato yuddhaá¹� jahṛṣe saha daivataiá¸� || 363 ||
[Analyze grammar]
sÄghu sÄdhviti putraá¹� ca parituá¹£á¹aá¸� sa sasvaje || 364 ||
[Analyze grammar]
pravaraá¹� cÄpi dharmÄtmÄ sasvaje mohavarjitam || 365 ||
[Analyze grammar]
devaduṃdubhayaÅ›cÄpi praṇedurvÄsavÄjñayÄ || 366 ||
[Analyze grammar]
jayamÄnaá¹� raṇe dṛṣá¹vÄ jayantaá¹� raṇadurjayam || 367 ||
[Analyze grammar]
dadarÅ›Ätha nikumbhastu keÅ›avaá¹� raṇadurjayam || 368 ||
[Analyze grammar]
arjunena sthitaá¹� sÄrdhaá¹� yajñavÄá¹ÄvidÅ«rataá¸� || 369 ||
[Analyze grammar]
sa nÄdaá¹� sumahatká¹›tvÄ paká¹£irÄjamatÄá¸ayat || 370 ||
[Analyze grammar]
parigheṇa sughoreṇa balaá¹� sÄtyakimeva ca || 371 ||
[Analyze grammar]
nÄrÄyaṇaá¹� cÄrjunaá¹� ca bhÄ«maá¹� cÄtha yudhiá¹£á¹hiram || 372 ||
[Analyze grammar]
yamau ca vasudevaá¹� ca sÄmbaá¹� kÄmaá¹� ca vÄ«ryavÄn || 373 ||
[Analyze grammar]
yuyudhe mÄyayÄ daityaá¸� śīghrakÄrÄ« ca bhÄrata || 374 ||
[Analyze grammar]
na cainaá¹� dadṛśuá¸� sarve sarvaÅ›astraviÅ›ÄradÄá¸� || 375 ||
[Analyze grammar]
yadÄ tu naiva paÅ›yanti tadÄ bilvodakeÅ›varam || 376 ||
[Analyze grammar]
dadhyau devaá¹� hṛṣīkeÅ›aá¸� pramathÄnÄá¹� gaṇeÅ›varam || 377 ||
[Analyze grammar]
yadÄ tu naiva paÅ›yanti tadÄ devaá¹� janÄrdanam || 377 ||
[Analyze grammar]
dadhyurdevaá¹� jagannÄthamarjunÄdyÄ janÄdhipa || 377 ||
[Analyze grammar]
tataste dadṛśuá¸� sarve prabhÄvÄdatitejasaá¸� || 378 ||
[Analyze grammar]
bilvodakeÅ›varasyÄÅ›u nikumbhaá¹� mÄyinÄá¹� varam || 379 ||
[Analyze grammar]
kailÄsaÅ›ikharÄkÄraá¹� grasantamiva dhiá¹£á¹hitam || 380 ||
[Analyze grammar]
Ähvayantaá¹� raṇe kṛṣṇaá¹� vairiṇaá¹� jñÄtinÄÅ›anam || 381 ||
[Analyze grammar]
sajjagÄṇá¸Ä«va evÄtha pÄrthastasya ratheá¹£ubhiá¸� || 382 ||
[Analyze grammar]
parighaá¹� caiva gÄtreá¹£u vivyÄdhainamathÄsaká¹›t || 383 ||
[Analyze grammar]
te bÄṇÄstasya gÄtreá¹£u parighaÅ›ca janÄdhipa || 384 ||
[Analyze grammar]
bhagnÄá¸� Å›ilÄÅ›itÄá¸� sarve nipetuá¸� kuñcitÄá¸� ká¹£itau || 385 ||
[Analyze grammar]
viphalÄnastrayuktÄṃstÄndṛṣá¹vÄ bÄṇÄndhanaṃjayaá¸� || 386 ||
[Analyze grammar]
papraccha keÅ›avaá¹� vÄ«raá¸� kimetaditi bhÄrata || 387 ||
[Analyze grammar]
parvatÄnapi bhindanti mama vajropamÄá¸� Å›arÄá¸� || 388 ||
[Analyze grammar]
kimidaá¹� devakÄ«putra vismayo'tra mahÄnmama || 389 ||
[Analyze grammar]
tamuvÄca tataá¸� kṛṣṇaá¸� prahasanniva bhÄrata || 390 ||
[Analyze grammar]
mahadbhūta� nikumbho'ya� kaunteya śṛṇu vistaram || 391 ||
[Analyze grammar]
purÄ gatvottarakurūṃstapaÅ›cakre mahÄsuraá¸� || 392 ||
[Analyze grammar]
Å›ataá¹� vará¹£asahasrÄṇÄṃ devaÅ›atrurdurÄsadaá¸� || 393 ||
[Analyze grammar]
athainaá¹� chandayÄmÄsa vareṇa bhagavÄn haraá¸� || 394 ||
[Analyze grammar]
sa vavre trīṇi rÅ«pÄṇi navadhyÄni surÄsuraiá¸� || 395 ||
[Analyze grammar]
tvatprasÄdÄtpaÅ›upate etadevÄrthayÄmyaham || 395 ||
[Analyze grammar]
tamuvÄca mahÄdevo bhagavÄnvṛṣabhadhvajaá¸� || 396 ||
[Analyze grammar]
mama vÄ brÄhmaṇÄnÄá¹� vÄ viṣṇorvÄpriyamÄcaran || 397 ||
[Analyze grammar]
bhaviá¹£yasi harervadhyo na tvanyasya mahÄsura || 398 ||
[Analyze grammar]
bramaṇyo'haá¹� ca viṣṇuÅ›ca viprÄ naá¸� paramÄ gatiá¸� || 399 ||
[Analyze grammar]
sa eá¹£a sarvaÅ›astrÄṇÄmavadhyaá¸� pÄṇá¸unandana || 400 ||
[Analyze grammar]
trideho'tipramÄthÄ« ca varadattaÅ›ca dÄnavaá¸� || 401 ||
[Analyze grammar]
bhÄnumatyÄpahataṇe deho'syaiko hato mayÄ || 402 ||
[Analyze grammar]
avadhyaá¹� á¹£aá¹puraá¹� dehamidamasya durÄtmanaá¸� || 403 ||
[Analyze grammar]
ditiá¹� Å›uÅ›rūṣati tveko deho'sya tapasÄnvitaá¸� || 404 ||
[Analyze grammar]
anyastu deho ghoro'sya yenÄvasati á¹£aá¹puram || 405 ||
[Analyze grammar]
etatte sarvamakhyÄtaá¹� nikumbhacaritaá¹� mayÄ || 406 ||
[Analyze grammar]
tvarayÄsya vadhe vÄ«ra kathÄ paÅ›cÄdbhaviá¹£yati || 407 ||
[Analyze grammar]
tayoá¸� kathayatorevaá¹� kṛṣṇayorasurastadÄ || 408 ||
[Analyze grammar]
guhÄá¹� á¹£aá¹purasaṃjñÄá¹� tÄá¹� viveÅ›a taṇadurjayaá¸� || 409 ||
[Analyze grammar]
anviá¹£ya tasya bhagavÄnviveÅ›a madhusÅ«danaá¸� || 410 ||
[Analyze grammar]
tÄá¹� á¹£aá¹puraguhÄá¹� ghrÄá¹� durdhará¹£Äṃ kurunandana || 411 ||
[Analyze grammar]
candrasÅ«ryaprabhÄhÄ«nÄá¹� jvalantÄ«á¹� svena tejasÄ || 412 ||
[Analyze grammar]
sukhaduḥkhoṣṇaśītÄni prayacchantÄ«á¹� yathepsitam || 413 ||
[Analyze grammar]
yatra praviÅ›ya bhagavÄnapaÅ›yata janÄdhipÄn || 414 ||
[Analyze grammar]
yuyudhe saha ghoreṇa nikumbhena janÄdhipa || 415 ||
[Analyze grammar]
kṛṣṇasyÄnu praviá¹£á¹Ästu balÄdyÄ yÄdavÄstathÄ || 416 ||
[Analyze grammar]
praviá¹£á¹ÄÅ›ca tataá¸� sarve pÄṇá¸avÄÅ›ca mahÄtmanaá¸� || 417 ||
[Analyze grammar]
sametÄstu praviá¹£á¹Äste kṛṣṇasyÄnumatena vai || 418 ||
[Analyze grammar]
yuyudhe sa tu kṛṣṇena raukmiṇeya� pracodita� || 419 ||
[Analyze grammar]
nikumbho daityapuṃgava� || 419 ||
[Analyze grammar]
tadÄ tu vasudevena || 419 ||
[Analyze grammar]
anayad yÄdavÄn sarvÄnyÄnayaá¹� baddhavÄnpurÄ || 420 ||
[Analyze grammar]
te muktÄ raukmiṇeyena prÄptÄ yatra janÄrdanaá¸� || 421 ||
[Analyze grammar]
prahṛṣá¹amanasaá¸� sarve nikumbhavadhakÄá¹…ká¹£iṇaá¸� || 422 ||
[Analyze grammar]
rÄjÄno vÄ«ra muñceti punaá¸� kÄmamathÄbruvan || 423 ||
[Analyze grammar]
mumoca cÄtha tÄnvÄ«ro raukmiṇeyo pratÄpavÄn || 424 ||
[Analyze grammar]
adhomukhamukhÄá¸� sarve baddhamaunÄ narÄdhipÄá¸� || 425 ||
[Analyze grammar]
lajjayÄbhiplutÄ vÄ«rÄstasthurnaá¹£á¹aÅ›riyastathÄ || 426 ||
[Analyze grammar]
nikumbhamappi govinda� prayatanta� jaya� prati || 427 ||
[Analyze grammar]
yodhayÄmÄsa bhagavÄn ghoramÄtmaripuá¹� hariá¸� || 428 ||
[Analyze grammar]
parigheṇÄhataá¸� kṛṣṇo nikumbhena bhṛśaá¹� vibho || 429 ||
[Analyze grammar]
gadayÄ cÄpi kṛṣṇena nikumbhastÄá¸ito bhṛśam || 430 ||
[Analyze grammar]
tÄv ubhau mohamÄpannau suprahÄrahatau tadÄ || 431 ||
[Analyze grammar]
tataá¸� pravyathitÄndṛṣá¹vÄ pÄṇá¸avÄṃścÄtha yÄdavÄn || 432 ||
[Analyze grammar]
jepurmuṇigaṇÄstatra kṛṣṇasya hitakÄmyayÄ || 433 ||
[Analyze grammar]
tuá¹£á¹uvuÅ›ca mahÄtmÄnaá¹� vedaproktaistathÄ stavaiá¸� || 434 ||
[Analyze grammar]
tataá¸� pratyÄgataprÄṇo bhagavÄn keÅ›avastadÄ || 435 ||
[Analyze grammar]
dÄnavaÅ›ca punarvÄ«rau udyatau samaraá¹� prati || 436 ||
[Analyze grammar]
vṛṣabhÄviva nardantau gajÄviva ca bhÄrata || 437 ||
[Analyze grammar]
Å›ÄlÄvá¹›kÄviva kruddhau praharantau raṇotkaá¹au || 438 ||
[Analyze grammar]
atha kṛṣṇaá¹� tadovÄca ná¹›pa vÄgaÅ›arÄ«riṇÄ� || 439 ||
[Analyze grammar]
cakreṇa Å›amasyasvainaá¹� devabrÄhmaṇakaṇá¹akam || 440 ||
[Analyze grammar]
iti hovÄca bhagavÄndevo bilvodakeÅ›varaá¸� || 441 ||
[Analyze grammar]
dharmaá¹� yaÅ›aÅ›ca vipulaá¹� prÄpnuhi tvaá¹� mahÄbala || 442 ||
[Analyze grammar]
tathetyuktvÄ namaská¹›tvÄ lokanÄthaá¸� satÄá¹� gatiá¸� || 443 ||
[Analyze grammar]
sudarÅ›anaá¹� mumocÄtha cakraá¹� daityakulÄntakam || 444 ||
[Analyze grammar]
tannikumbhasya ciccheda Å›iraá¸� pravarakuṇá¸alam || 445 ||
[Analyze grammar]
nÄrÄyaṇabhujotsṛṣá¹aá¹� sÅ«ryamaṇá¸alavarcasam || 446 ||
[Analyze grammar]
tatpapÄta Å›irastasya bhÅ«mau jvalitakuṇá¸alam || 447 ||
[Analyze grammar]
meghamatto gireá¸� śṛṅgÄnmayÅ«ra iva bhÅ«tale || 448 ||
[Analyze grammar]
nikumbhe nihate tasmindevo bilvodakeśvara� || 449 ||
[Analyze grammar]
tutoá¹£a ca naravyÄghra jagattrÄsakare vibho || 450 ||
[Analyze grammar]
papÄta puá¹£pavṛṣá¹iÅ›ca Å›akrasṛṣá¹Ä� nabhastalÄt || 451 ||
[Analyze grammar]
devaduṃdubhayÅ›caiva praṇedurarinÄÅ›ana || 452 ||
[Analyze grammar]
nananda ca jagatkṛtsna� munayaśca viśeṣata� || 453 ||
[Analyze grammar]
daityakanyÄÅ›ca bhagavÄnyadubhyaá¸� Å›ataÅ›o dadau || 454 ||
[Analyze grammar]
ká¹£atriyÄṇÄṃ ca bhagavÄn sÄntvayitvÄ punaá¸� punaá¸� || 455 ||
[Analyze grammar]
ratnÄni ca vicitrÄṇi vÄsÄṃsi pravarÄṇi ca || 456 ||
[Analyze grammar]
rathÄnÄá¹� vÄjiyuktÄnÄá¹� á¹£aá¹sahasrÄṇi keÅ›avaá¸� || 457 ||
[Analyze grammar]
rathÄnÄá¹� á¹£aá¹sahasrÄṇi vÄjiyuktÄni keÅ›avaá¸� || 457 ||
[Analyze grammar]
adadÄtpÄṇdaveyebhyaá¸� prÄ«tÄtmÄ gadapÅ«rvajaá¸� || 458 ||
[Analyze grammar]
tadeva cÄtha pravaraá¹� saá¹puraá¹� puravardhanaá¸� || 459 ||
[Analyze grammar]
dvijÄya brahmadattÄya dadau tÄrká¹£yavaradhvajaá¸� || 460 ||
[Analyze grammar]
sattre samÄpte ca tadÄ Å›aá¹…khacakragadÄdharaá¸� || 461 ||
[Analyze grammar]
visarjayitvÄ tatká¹£atraá¹� pÄṇá¸avÄṃśca mahÄbalaá¸� || 462 ||
[Analyze grammar]
bilvodakeÅ›varasyÄtha samÄjamakarotprabhuá¸� || 463 ||
[Analyze grammar]
mÄṃsasÅ«pasamÄkÄ«rṇaá¹� bahvannaá¹� vyañjanÄkulam || 464 ||
[Analyze grammar]
niyuddhakuÅ›alÄnmallÄndevo mallapriyastadÄ || 465 ||
[Analyze grammar]
yodhayitvÄ dadau bhÅ«ri vittaá¹� vastrÄṇi cÄtmavÄn || 466 ||
[Analyze grammar]
mÄtÄpitá¹›bhyÄá¹� sahito yadubhiÅ›ca mahÄbalaá¸� || 467 ||
[Analyze grammar]
abhivÄdya brahmadattaá¹� yayau dvÄravatÄ«á¹� purÄ«m || 468 ||
[Analyze grammar]
sa viveÅ›a purÄ«á¹� ramyÄá¹� hṛṣá¹apuá¹£á¹ajanÄkulÄm || 469 ||
[Analyze grammar]
puá¹£pacitrapathÄá¹� vÄ«ro vandyamÄno naraiá¸� pathi || 470 ||
[Analyze grammar]
imaá¹� yaá¸� á¹£aá¹puravadhaá¹� vijayaá¹� cakrapÄṇinaá¸� || 471 ||
[Analyze grammar]
śṛṇuyÄdvÄ paá¹hedvÄppi sa yuddhe jayamÄpnuyÄt || 472 ||
[Analyze grammar]
aputro labhate putramadhano labhate dhanam || 473 ||
[Analyze grammar]
vyÄdhito mucyate rogÄdbaddhaÅ›cpayatha bandhanÄt || 474 ||
[Analyze grammar]
idaá¹� puṃsavanaá¹� proktaá¹� gaubhÄdhÄnaá¹� ca bhÄrata || 475 ||
[Analyze grammar]
Å›rÄddheá¹£u paá¹hitaá¹� samyagaká¹£ayyakaraṇaá¹� smá¹›tam || 476 ||
[Analyze grammar]
idamamaravarasya bhÄrate || 477 ||
[Analyze grammar]
prathitabalasya jayaá¹� mahÄtmanaá¸� || 478 ||
[Analyze grammar]
satatamiha hi yaá¸� paá¹hennaraá¸� || 479 ||
[Analyze grammar]
sugatimito vrajate gatajvara� || 480 ||
[Analyze grammar]
³¾²¹á¹‡i°ì²¹²Ô²¹°ì²¹±¹¾±³¦¾±³Ù°ù²¹±èÄåṇi±èÄå»å´Ç || 481 ||
[Analyze grammar]
²Ô¾±°ù²¹³Ù¾±Å›²¹²âÄå°ù°ì²¹²µ³Üṇo'°ù¾±³óÄå»å¾±³¾²¹»å³ó²â²¹á¸� || 482 ||
[Analyze grammar]
³¦²¹³Ù³Ü°ù³Ü»å²¹»å³ó¾±Å›²¹²â²¹Å›³¦²¹³Ù³Ü°ù±¹¾±»å³óÄå³Ù³¾Äå || 483 ||
[Analyze grammar]
jayati jagatpuruá¹£aá¸� sahasranÄmÄ || 484 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29B
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)
1568 pages
Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)
હરિવંશપà«àª°àª¾àª�
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]