365betÓéÀÖ

Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiÅ›aṃpÄyana uvÄca rambho napatyastatrÄsÄ«dvaṃśaá¹� vaká¹£yÄmyanenasaá¸� || 1 ||
[Analyze grammar]

anenasaá¸� suto rÄjÄ pratiká¹£atro mahÄyaÅ›Äá¸� || 2 ||
[Analyze grammar]

pratiká¹£atrasutaÅ›cÄpi sṛñjayo nÄma viÅ›rutaá¸� || 3 ||
[Analyze grammar]

sṛñjayasya jayaá¸� putro vijayastasya cÄtmajaá¸� || 4 ||
[Analyze grammar]

vijayasya kṛti� putrastasya haryaśvata� suta� || 5 ||
[Analyze grammar]

haryaÅ›vatasuto rÄjÄ sahadevaá¸� pratÄpavÄn || 6 ||
[Analyze grammar]

sahadevasya dharmÄtmÄ nadÄ«na iti viÅ›rutaá¸� || 7 ||
[Analyze grammar]

nadīnasya jayatseno jayatsenasya saṃkṛti� || 8 ||
[Analyze grammar]

saṃká¹›terapi dharmÄtmÄ ká¹£atradharmo mahÄyaÅ›Äá¸� || 9 ||
[Analyze grammar]

anenasya samÄkhyÄtÄá¸� ká¹£atravá¹›ddhasya me śṛṇu || 10 ||
[Analyze grammar]

ká¹£atravá¹›ddhÄtmajastatra sunahotro mahÄyaÅ›Äá¸� || 11 ||
[Analyze grammar]

sunahotrasya dÄyÄdÄstrayaá¸� paramadhÄrmikÄá¸� || 12 ||
[Analyze grammar]

kÄÅ›aá¸� Å›alaÅ›ca dvÄvetau tathÄ gá¹›tsamadaá¸� prabhuá¸� || 13 ||
[Analyze grammar]

putro gá¹›tsamadasyÄpi Å›unako yasya Å›aunakÄá¸� || 14 ||
[Analyze grammar]

brÄhmaṇÄḥ ká¹£atriyÄÅ›caiva vaiÅ›yÄá¸� śūdrÄstathaiva ca || 15 ||
[Analyze grammar]

Å›alÄtmajaÅ›ca cÄrṣṭiceṇastanayastasya kÄÅ›yakaá¸� || 16 ||
[Analyze grammar]

kÄÅ›yasya kÄsyayo rÄjanputro dÄ«rghatamÄstathÄ || 17 ||
[Analyze grammar]

dhanvastu dÄ«rghatamaso vidvÄndhanvantariá¸� sutaá¸� || 18 ||
[Analyze grammar]

yajñabhugvÄsudevÄṃśaá¸� smá¹›tamÄtrÄrtinÄÅ›anaá¸� || 18 ||
[Analyze grammar]

tapaso nte sumahato jÄto vá¹›ddhasya dhÄ«mataá¸� || 19 ||
[Analyze grammar]

punardhanvantarirdevo mÄnuá¹£eá¹£viha jajñivÄn || 20 ||
[Analyze grammar]

janamejaya uvÄca kathaá¹� dhanvantarirdevo mÄnuá¹£eá¹£viha jajñivÄn || 21 ||
[Analyze grammar]

etadveditumicchÄmi tvatto brÅ«hi yathÄtatham || 22 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca dhanvantareá¸� saṃbhavo yaá¹� Å›rÅ«yatÄá¹� bharatará¹£abha || 23 ||
[Analyze grammar]

sa saṃbhÅ«taá¸� samudrÄttu mathyamÄne má¹›te purÄ || 24 ||
[Analyze grammar]

utpannaá¸� kalaÅ›ÄtpÅ«rvaá¹� sarvataÅ›ca Å›riyÄ vá¹›taá¸� || 25 ||
[Analyze grammar]

samutpannaá¸� sakalaÅ›aá¸� pÅ«rvaá¹� sarvaÅ›riyÄ vá¹›taá¸� || 25 ||
[Analyze grammar]

sadyaḥsaṃsiddhakÄryaá¹� hi viṣṇurdṛṣṭvÄ hi tasthivÄn || 26 ||
[Analyze grammar]

abjastvamiti hovÄca tasmÄdabjastu sa smá¹›taá¸� || 27 ||
[Analyze grammar]

abjaá¸� provÄca viṣṇuá¹� vai tava putro smi vai prabho || 28 ||
[Analyze grammar]

vidhatsva bhÄgaá¹� sthÄnaá¹� ca mama loke sureÅ›vara || 29 ||
[Analyze grammar]

evamuktaá¸� sa dṛṣṭvÄ vai tathyaá¹� provÄca taá¹� prabhuá¸� || 30 ||
[Analyze grammar]

ká¹›to yajñavibhÄgo hi yajñiyairhi suraiá¸� saha || 31 ||
[Analyze grammar]

deveṣu viniyukta� hi viddhi hotra� maharṣibhi� || 32 ||
[Analyze grammar]

na śakyamupahomo vai tubhya� kartu kathaṃcana || 33 ||
[Analyze grammar]

na Å›akyamiha vai kartuá¹� mayÄ tubhyaá¹� kathaṃcana || 33 ||
[Analyze grammar]

arvÄgbhÅ«to si devÄnÄá¹� putra tvaá¹� tu na hīśvaraá¸� || 34 ||
[Analyze grammar]

dvitÄ«yÄyÄá¹� tu saṃbhÅ«tyÄá¹� loke khyÄtiá¹� gamiá¹£yasi || 35 ||
[Analyze grammar]

aṇimÄdiÅ›ca te siddhirgarbhasthasya bhaviá¹£yati || 36 ||
[Analyze grammar]

tenaiva tvaá¹� Å›arÄ«reṇa devatvaá¹� prÄpsyase prabho || 37 ||
[Analyze grammar]

carumantrairvratairjÄpyairyaká¹£yanti tvÄá¹� dvijÄtayaá¸� || 38 ||
[Analyze grammar]

aṣṭadhÄ tvaá¹� punaÅ›caiva Äyurvedaá¹� vidhÄsyasi || 39 ||
[Analyze grammar]

avaÅ›yaṃbhÄvÄ« hyartho yaá¹� prÄgdṛṣṭastvabjayoninÄ || 40 ||
[Analyze grammar]

dvitÄ«yaá¹� dvÄparaá¹� prÄpya bhavitÄ tvaá¹� na saṃśayaá¸� || 41 ||
[Analyze grammar]

imaá¹� tasmai varaá¹� dattvÄ viṣṇurantardadhe punaá¸� || 42 ||
[Analyze grammar]

dvitÄ«ye dvÄpare prÄpte saunahotriá¸� sa kÄÅ›irÄá¹� || 43 ||
[Analyze grammar]

putrakÄmastapastepe dhanvo dÄ«rghaá¹� mahattadÄ || 44 ||
[Analyze grammar]

prapadye devatÄá¹� tÄá¹� tu yÄ me putraá¹� pradÄsyati || 45 ||
[Analyze grammar]

abjaá¹� devaá¹� sa putrÄrthe tadÄrÄdhitavÄnná¹›pa || 46 ||
[Analyze grammar]

tatastuṣṭaá¸� sa bhagavÄnabjaá¸� provÄca taá¹� ná¹›pam || 47 ||
[Analyze grammar]

yadicchasi varaá¹� sarvaá¹� tatte dÄsyÄmi suvrata || 48 ||
[Analyze grammar]

bhagavanyadi tuṣṭastvaá¹� putro me khyÄtimÄnbhavet || 49 ||
[Analyze grammar]

tatheti samanujñÄya tatraivÄntaradhÄ«yata || 50 ||
[Analyze grammar]

tasya gehe samutpanno devo dhanvantaristadÄ || 51 ||
[Analyze grammar]

kÄÅ›irÄjo mahÄrÄjaá¸� sarvarogapraṇÄÅ›anaá¸� || 52 ||
[Analyze grammar]

Äyurvedaá¹� bharadvÄjÄtprÄpyeha sabhiá¹£akkriyam || 53 ||
[Analyze grammar]

tamaṣṭadhÄ punarvyasya Å›iá¹£yebhyaá¸� pratyapÄdayat || 54 ||
[Analyze grammar]

dhanvantarestu tanayaá¸� ketumÄniti viÅ›rutaá¸� || 55 ||
[Analyze grammar]

atha ketumata� putro vīro bhīmaratha� smṛta� || 56 ||
[Analyze grammar]

bhÄ«marathasyÄpi suto divodÄsaá¸� prajeÅ›varaá¸� || 57 ||
[Analyze grammar]

divodÄsastu dharmÄtmÄ vÄrÄṇasyadhipo bhavat || 58 ||
[Analyze grammar]

etasminneva kÄle tu purÄ«á¹� vÄrÄṇasÄ«á¹� ná¹›paá¸� || 59 ||
[Analyze grammar]

śūnyÄá¹� niveÅ›ayÄmÄsa ká¹£emako nÄma rÄká¹£asaá¸� || 60 ||
[Analyze grammar]

Å›aptÄ hi sÄ matimatÄ nikumbhena mahÄtmanÄ || 61 ||
[Analyze grammar]

śūnyÄ vará¹£asahasraá¹� vai bhavitrÄ«ti na saṃśayaá¸� || 62 ||
[Analyze grammar]

tasyÄá¹� tu Å›aptamÄtrÄyÄá¹� divodÄsaá¸� prajeÅ›varaá¸� || 63 ||
[Analyze grammar]

viá¹£ayÄnte purÄ«á¹� ramyÄá¹� gomatyÄá¹� saṃnyaveÅ›ayat || 64 ||
[Analyze grammar]

bhadraÅ›reṇyasya pÅ«rvaá¹� tu purÄ« vÄrÄṇasÄ«tyabhÅ«t || 64 ||
[Analyze grammar]

bhadraÅ›reṇyasya putrÄṇÄṃ Å›atamuttamadhanvinÄá¹� || 65 ||
[Analyze grammar]

hatvÄ niveÅ›ayÄmÄsa divodÄso narÄdhipaá¸� || 66 ||
[Analyze grammar]

bhadraÅ›reṇyasya tad rÄjyaá¹� há¹›taá¹� tena balÄ«yasÄ || 67 ||
[Analyze grammar]

janamejaya uvÄca vÄrÄṇasÄ«á¹� nikumbhastu kimarthaá¹� Å›aptavÄnprabhuá¸� || 68 ||
[Analyze grammar]

nikumbhaá¸� kaÅ›ca dharmÄtmÄ siddhiká¹£etraá¹� Å›aÅ›Äpa yaá¸� || 69 ||
[Analyze grammar]

kÄraṇaá¹� tadaÅ›eá¹£eṇa vada tvaá¹� vadatÄá¹� vara || 69 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca divodÄsastu rÄjará¹£irnagaraá¹� prÄpya pÄrthiva || 70 ||
[Analyze grammar]

vasati sma mahÄtejÄá¸� sphÄ«tÄyÄá¹� tu narÄdhipaá¸� || 71 ||
[Analyze grammar]

etasminneva kÄle tu ká¹›tadÄro maheÅ›varaá¸� || 72 ||
[Analyze grammar]

devyÄstu priyakÄmÄrthaá¹� nyavasacchvaÅ›urÄntike || 73 ||
[Analyze grammar]

devÄjñayÄ pÄrá¹£adÄ ye tvabhirÅ«pÄstapodhanÄá¸� || 74 ||
[Analyze grammar]

pÅ«rvoktai rÅ«paveá¹£aÅ›ca toá¹£ayanti sma pÄrvatÄ«m || 75 ||
[Analyze grammar]

hṛṣyate vai mahÄdevÄ« menÄ naiva prahṛṣyati || 76 ||
[Analyze grammar]

jugupsatyasakṛtta� vai devadeva� tathaiva ha || 77 ||
[Analyze grammar]

sapÄrá¹£adastvanÄcÄrastava bhartÄ maheÅ›varaá¸� || 78 ||
[Analyze grammar]

daridraá¸� sarvadaivÄsau śīlaá¹� tasya na vartate || 79 ||
[Analyze grammar]

mÄtrÄ tathoktÄ varadÄ strÄ«svabhÄvÄnna cukruve || 80 ||
[Analyze grammar]

smitaá¹� ká¹›tvÄ tu varadÄ bhavapÄrÅ›vamathÄgamat || 81 ||
[Analyze grammar]

vivarṇavadanÄ devÄ« mahÄdevamabhÄá¹£ata || 82 ||
[Analyze grammar]

neha vatsyÄmyahaá¹� deva naya mÄá¹� svaá¹� niveÅ›anam || 83 ||
[Analyze grammar]

tathÄ kartuá¹� mahÄdevaá¸� sarvÄṃl lokÄnavaiká¹£ata || 84 ||
[Analyze grammar]

vÄsÄrthaá¹� rocayÄmÄsa pá¹›thivyÄá¹� kurunandana || 85 ||
[Analyze grammar]

vÄrÄṇasÄ« mahÄtejÄá¸� siddhaká¹£etraá¹� maheÅ›varaá¸� || 86 ||
[Analyze grammar]

divodÄsena tÄá¹� jñÄtvÄ niviṣṭÄá¹� nagarÄ«á¹� bhavaá¸� || 87 ||
[Analyze grammar]

pÄrÅ›ve tiṣṭhantamÄhÅ«ya nikumbhamidamabravÄ«t || 88 ||
[Analyze grammar]

gaṇeÅ›vara purÄ«á¹� gatvÄ Å›Å«nyÄá¹� vÄrÄṇasÄ«á¹� kuru || 89 ||
[Analyze grammar]

má¹›dunaivÄbhyupÄyena ativÄ«ryaá¸� sa pÄrthivaá¸� || 90 ||
[Analyze grammar]

tato gatvÄ nikumbhastu purÄ«á¹� vÄrÄṇasÄ«á¹� tadÄ || 91 ||
[Analyze grammar]

svapne nidarÅ›ayÄmÄsa kaṇṭakaá¹� nÄma nÄpitam || 92 ||
[Analyze grammar]

Å›reyaste haá¹� kariá¹£yÄmi sthÄnaá¹� me racayÄnagha || 93 ||
[Analyze grammar]

madrÅ«pÄá¹� pratimÄá¹� ká¹›tvÄ nagaryante tathaiva ca || 94 ||
[Analyze grammar]

tataá¸� svapne yathoddiṣṭaá¹� sarvaá¹� kÄritavÄnná¹›pa || 95 ||
[Analyze grammar]

purÄ«dvÄre tu vijñÄpya rÄjÄnaá¹� tu yathÄvidhi || 96 ||
[Analyze grammar]

pÅ«jÄá¹� ca mahatÄ«á¹� tasya nityameva prayojayat || 97 ||
[Analyze grammar]

gandhaiÅ›ca dhÅ«pamÄlyaiÅ›ca proká¹£aṇīyaistathaiva ca || 98 ||
[Analyze grammar]

annapÄnaprayogaiÅ›ca atyadbhutamivÄbhavat || 99 ||
[Analyze grammar]

eva� saṃpūjyate tatra nityameva gaṇeśvara� || 100 ||
[Analyze grammar]

tato varasahasraá¹� tu nÄgarÄṇÄṃ prayacchati || 101 ||
[Analyze grammar]

putrÄn hiraṇyamÄyuÅ›ca sarvÄn kÄmÄṃstathaiva ca || 102 ||
[Analyze grammar]

rÄjñastu mahiá¹£Ä� Å›reṣṭhÄ suyaÅ›Ä nÄma viÅ›rutÄ || 103 ||
[Analyze grammar]

putrÄrthamÄgatÄ devÄ« sÄdhvÄ« rÄjÃ±Ä pracoditÄ || 104 ||
[Analyze grammar]

pÅ«jÄá¹� tu vipulÄá¹� ká¹›tvÄ devÄ« putramayÄcata || 105 ||
[Analyze grammar]

punaá¸� punarathÄgamya bahuÅ›aá¸� putrakÄraṇÄt || 106 ||
[Analyze grammar]

na prayacchati putraá¹� hi nikumbhaá¸� kÄraṇena hi || 107 ||
[Analyze grammar]

rÄjÄ tu yadi saṃkruddhaá¸� kÄryasiddhistato bhavet || 108 ||
[Analyze grammar]

atha dÄ«rgheṇa kÄlena krodho rÄjÄnamÄviÅ›at || 109 ||
[Analyze grammar]

bhÅ«tametanmahaddÅ«ri nÄgarÄṇÄṃ prayacchati || 110 ||
[Analyze grammar]

prÄ«to varÄnnaiá¸� Å›ataÅ›o mama kiá¹� na prayacchati || 111 ||
[Analyze grammar]

mÄmakaiá¸� pÅ«jyate nityaá¹� nagaryÄá¹� mama caiva hi || 112 ||
[Analyze grammar]

vijñÄpito mamÄrthaá¹� vai devyÄ me putrakÄraṇÄt || 113 ||
[Analyze grammar]

na dadÄti ca putraá¹� me ká¹›taghnaá¸� kena hetunÄ || 114 ||
[Analyze grammar]

tato nÄrhati satkÄraá¹� matsakÄÅ›ÄdviÅ›eá¹£ataá¸� || 115 ||
[Analyze grammar]

tasmÄttu nÄÅ›ayiá¹£yÄmi sthÄnamasya durÄtmanaá¸� || 116 ||
[Analyze grammar]

evaá¹� sa tu viniÅ›citya durÄtmÄ rÄjakilbiá¹£Ä� || 117 ||
[Analyze grammar]

sthÄnaá¹� gaṇapatestasya nÄÅ›ayÄmÄsa durmatiá¸� || 118 ||
[Analyze grammar]

bhagnamÄyatanaá¹� dṛṣṭvÄ rÄjÄnamaÅ›apatprabhuá¸� || 119 ||
[Analyze grammar]

yasmÄdanaparÄdhasya tvayÄ sthÄnaá¹� vinÄÅ›itam || 120 ||
[Analyze grammar]

puryakasmÄdiyaá¹� śūnyÄ tava nÅ«naá¹� bhaviá¹£yati || 121 ||
[Analyze grammar]

tatastena tu Å›Äpena śūnyÄ vÄrÄṇasÄ« tadÄ || 122 ||
[Analyze grammar]

Å›aptvÄ purÄ«á¹� nikumbhastÄá¹� mahÄdevamathÄgamat || 123 ||
[Analyze grammar]

akasmÄcca purÄ« sÄ tu vidrutÄ sarvatodiÅ›am || 124 ||
[Analyze grammar]

tasyÄá¹� puryÄá¹� tato devo nirmame padamÄtmanaá¸� || 125 ||
[Analyze grammar]

ramate tatra vai devo ramamÄṇo gireá¸� sutÄm || 126 ||
[Analyze grammar]

na ratiá¹� tatra vai devÄ« labhate gá¹›havismayÄt || 127 ||
[Analyze grammar]

vasÄmyatra na puryÄá¹� tu devÄ« devamathÄbravÄ«t || 128 ||
[Analyze grammar]

mahÄdeva uvÄca nÄhaá¹� veÅ›ma vimoká¹£yÄmi avimuktaá¹� hi me gá¹›ham || 129 ||
[Analyze grammar]

nÄhaá¹� tatra gamiá¹£yÄmi gaccha devi gá¹›haá¹� prati || 130 ||
[Analyze grammar]

hasannuvÄca bhagavÄṃstryambakastripurÄntakaá¸� || 131 ||
[Analyze grammar]

tasmÄttadavimuktaá¹� hi proktaá¹� devena vai svayam || 132 ||
[Analyze grammar]

evaá¹� vÄrÄṇasÄ« Å›aptÄ avimuktaá¹� ca kÄ«rtitam || 133 ||
[Analyze grammar]

yasminvasati vai deva� sarvadevanamaskṛta� || 134 ||
[Analyze grammar]

yugeá¹£u triá¹£u dharmÄtmÄ saha devyÄ maheÅ›varaá¸� || 135 ||
[Analyze grammar]

antardhÄnaá¹� kalau yÄti tatpuraá¹� hi mahÄtmanaá¸� || 136 ||
[Analyze grammar]

antarhite pure tasminpurī tu vasate puna� || 137 ||
[Analyze grammar]

evaá¹� vÄrÄṇasÄ« Å›aptÄ niveÅ›aá¹� punarÄgatÄ || 138 ||
[Analyze grammar]

bhadraÅ›reṇyasya putro vai durdamo nÄma viÅ›rutaá¸� || 139 ||
[Analyze grammar]

divodÄsena bÄleti ghṛṇayÄ sa vivarjitaá¸� || 140 ||
[Analyze grammar]

haihayasya tu dÄyÄdyaá¹� ká¹›tavÄnvai mahÄ«patiá¸� || 141 ||
[Analyze grammar]

Äjahre pitá¹›dÄyÄdyaá¹� divodÄsahá¹›taá¹� balÄt || 142 ||
[Analyze grammar]

bhadraÅ›reṇyasya putreṇa durdamena mahÄtmanÄ || 143 ||
[Analyze grammar]

vairasyÄntaá¹� mahÄrÄja ká¹£atriyeṇa vidhitsatÄ || 144 ||
[Analyze grammar]

divodÄsÄddṛṣadvatyÄá¹� vÄ«ro jajñe pratardanaá¸� || 145 ||
[Analyze grammar]

tena putreṇa bÄlena prahá¹›taá¹� tasya vai punaá¸� || 146 ||
[Analyze grammar]

tena bÄlena dÄyÄdyaá¹� pragá¹›hÄ«taá¹� punastadÄ || 146 ||
[Analyze grammar]

evaá¹� pratardano rÄjÄ brahmajñaá¸� saṃbabhÅ«va ha || 146 ||
[Analyze grammar]

sa eva śatrujidvīra ṛtadhvaja itīrita� || 146 ||
[Analyze grammar]

upabhujyÄsya dehasya pÄte brahmamayo bhavat || 146 ||
[Analyze grammar]

pratardanasya putrau dvau vatsabhÄrgau suviÅ›rutau || 147 ||
[Analyze grammar]

vatsaputro hyalarkastu saṃnatistasya cÄtmajaá¸� || 148 ||
[Analyze grammar]

alarko nÄma putrastu rÄjÄ saṃnatimÄnbhuvi || 148 ||
[Analyze grammar]

aṣṭÄratho nÄma ná¹›paá¸� suto bhÄ«marathasya vai || 148 ||
[Analyze grammar]

natiputreá¹£u bÄleá¹£u prahá¹›taá¹� tasya bhÄrata || 148 ||
[Analyze grammar]

alarkaá¸� kÄÅ›irÄjastu brahmaṇyaá¸� satyasaṃgaraá¸� || 149 ||
[Analyze grammar]

alarkaá¹� prati rÄjará¹£iá¹� Å›loko gÄ«taá¸� purÄtanaiá¸� || 150 ||
[Analyze grammar]

á¹£aṣṭiá¹� vará¹£asahasrÄṇi á¹£aṣṭiá¹� vará¹£aÅ›atÄni ca || 151 ||
[Analyze grammar]

alarkÄdaparo nÄnyo bubhuje medinÄ«mimÄm || 151 ||
[Analyze grammar]

yuvÄ rÅ«peṇa saṃpanna ÄsÄ«tkÄÅ›ikulodvahaá¸� || 152 ||
[Analyze grammar]

lopÄmudrÄprasÄdena paramÄyuravÄpa saá¸� || 153 ||
[Analyze grammar]

tasyÄsÄ«tsumahad rÄjyaá¹� rÅ«payauvanaÅ›Älinaá¸� || 154 ||
[Analyze grammar]

Å›ÄpasyÄnte mahÄbÄhurhatvÄ ká¹£emakarÄká¹£asam || 155 ||
[Analyze grammar]

ramyÄá¹� niveÅ›ayÄmÄsa purÄ«á¹� vÄrÄṇasÄ«á¹� punaá¸� || 156 ||
[Analyze grammar]

saṃnaterapi dÄyÄdaá¸� sunÄ«tho nÄma dhÄrmikaá¸� || 157 ||
[Analyze grammar]

sunÄ«thasya tu dÄyÄdaá¸� ká¹£emo nÄma mahÄyaÅ›Äá¸� || 158 ||
[Analyze grammar]

ká¹£emasya ketumÄnputraá¸� suketustasya cÄtmajaá¸� || 159 ||
[Analyze grammar]

suketutanayaÅ›cÄpi dharmaketuriti Å›rutiá¸� || 160 ||
[Analyze grammar]

dharmaketostu dÄyÄdaá¸� satyaketurmahÄrathaá¸� || 161 ||
[Analyze grammar]

satyaketusutaÅ›cÄpi vibhurnÄma prajeÅ›varaá¸� || 162 ||
[Analyze grammar]

Änartastu vibhoá¸� putraá¸� sukumÄraÅ›ca tatsutaá¸� || 163 ||
[Analyze grammar]

sukumÄrasya putrastu satyaketur sudhÄrmikaá¸� || 164 ||
[Analyze grammar]

dhṛṣṭaketostu dÄyÄdo veṇuhotraá¸� prajeÅ›varaá¸� || 165 ||
[Analyze grammar]

veṇuhotrasutaÅ›cÄpi bhargo nÄma prajeÅ›varaá¸� || 166 ||
[Analyze grammar]

vatsasya vatsabhÅ«miÅ›ca bhá¹›gubhÅ«mistu bhÄrgavÄt || 167 ||
[Analyze grammar]

ete tvaá¹…girasaá¸� putrÄ jÄtÄ vaṃśe tha bhÄrgave || 168 ||
[Analyze grammar]

brÄhmaṇÄḥ ká¹£atriyÄ vaiÅ›yÄá¸� striyaá¸� putrÄá¸� sahasraÅ›aá¸� || 169 ||
[Analyze grammar]

ityete kÄÅ›ayaá¸� proktÄ nahuá¹£asya nibodhata || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 7

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપà«àª°àª¾àª�

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: