Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 1
prathame merusÄvarṇe pravaká¹£yÄmi munīñchṛṇu || 1 ||
[Analyze grammar]
meghÄtithistu paulastyo vasuá¸� kÄÅ›yapa eva ca || 2 ||
[Analyze grammar]
jyotiá¹£mÄnbhÄrgavaÅ›caiva dyutimÄnaá¹…girÄstathÄ || 3 ||
[Analyze grammar]
savanaÅ›caiva vÄsiá¹£á¹ha Ätreyo havyavÄhanaá¸� || 4 ||
[Analyze grammar]
paulaha� sapta ityete ṛṣayo rohite'ntare || 5 ||
[Analyze grammar]
devatÄnÄá¹� gaṇÄstatra traya eva narÄdhipa || 6 ||
[Analyze grammar]
daká¹£aputrasya putrÄste rohitasya prajÄpateá¸� || 7 ||
[Analyze grammar]
dhṛṣá¹aketurdÄ«ptaketuá¸� pañcahotro nirÄká¹›tiá¸� || 8 ||
[Analyze grammar]
pá¹›thuÅ›ravÄ bhÅ«ridyumna á¹›cÄ«ko bá¹›hato gayaá¸� || 9 ||
[Analyze grammar]
prathamasya tu sÄvarṇernava putrÄ mahaujasaá¸� || 10 ||
[Analyze grammar]
daÅ›ame tvatha paryÄye dvitÄ«yasyÄntare manoá¸� || 11 ||
[Analyze grammar]
haviá¹£mÄnpaulahaÅ›caiva suká¹›tiÅ›caiva bhÄrgavaá¸� || 12 ||
[Analyze grammar]
ÄpomÅ«rtistathÄtreyo vÄsiá¹£á¹haÅ›cÄá¹£á¹amaá¸� smá¹›taá¸� || 13 ||
[Analyze grammar]
paulastyaá¸� pramatiÅ›caiva nÄbhogaÅ›caiva kÄÅ›yapaá¸� || 14 ||
[Analyze grammar]
aá¹…girÄ nabhasaá¸� satyaá¸� saptaite paramará¹£ayaá¸� || 15 ||
[Analyze grammar]
devatÄnÄá¹� gaṇau dvau tau ṛṣimantrÄÅ›ca ye smá¹›tÄá¸� || 16 ||
[Analyze grammar]
manoá¸� sutottamaujÄÅ›ca nikuá¹£añjaÅ›ca vÄ«ryavÄn || 17 ||
[Analyze grammar]
Å›atÄnÄ«ko nirÄmitro vṛṣaseno jayadrathaá¸� || 18 ||
[Analyze grammar]
bhÅ«ridyumnaá¸� suvarcÄÅ›ca daÅ›a tvete manoá¸� sutÄá¸� || 19 ||
[Analyze grammar]
ekÄdaÅ›e'tha paryÄye tá¹›tÄ«yasyÄntare manoá¸� || 20 ||
[Analyze grammar]
tasya saptaṛṣīṃścÄpi kÄ«rtyamÄnÄnnibodha me || 21 ||
[Analyze grammar]
haviá¹£mÄn kÄÅ›yapaÅ›cÄpi haviá¹£mÄnyaÅ›ca bhÄrgavaá¸� || 22 ||
[Analyze grammar]
taruṇaÅ›ca tathÄtreyo vÄsiá¹£á¹hastvanaghastathÄ || 23 ||
[Analyze grammar]
aá¹…girÄÅ›cÄrudhiṣṇyaÅ›ca paulastyo niÅ›carastathÄ || 24 ||
[Analyze grammar]
paulahaÅ›cÄgnitejÄÅ›ca bhÄvyÄá¸� sapta mahará¹£ayaá¸� || 25 ||
[Analyze grammar]
brahmaṇastu sutÄ devÄ gaṇÄsteá¹£Äṃ trayaá¸� smá¹›tÄá¸� || 26 ||
[Analyze grammar]
sarvatragaá¸� suÅ›armÄ ca devÄnÄ«kaá¸� purÅ«dvahaá¸� || 27 ||
[Analyze grammar]
ká¹£emadhanvÄ dá¹›á¸hÄyuÅ›ca ÄdarÅ›aá¸� paṇá¸ako manuá¸� || 28 ||
[Analyze grammar]
sÄvarṇasya tu putrÄ vai tá¹›tÄ«yasya nava smá¹›tÄá¸� || 29 ||
[Analyze grammar]
caturthasya tu sÄvarṇerṛṣīn sapta nibodha me || 30 ||
[Analyze grammar]
dyutirvasiá¹£á¹haputraÅ›ca Ätreyaá¸� sutapÄstathÄ || 31 ||
[Analyze grammar]
aá¹…girÄstapasomÅ«rtistapasvÄ« kÄÅ›yapastathÄ || 32 ||
[Analyze grammar]
tapośanaśca paulastya� paulahaśca tapo ravi� || 33 ||
[Analyze grammar]
bhÄrgavaá¸� saptamasteá¹£Äṃ vijñeyastu tapodhá¹›tiá¸� || 34 ||
[Analyze grammar]
pañca devagaṇÄḥ proktÄ mÄnasÄ brahmaṇaÅ›ca te || 35 ||
[Analyze grammar]
devavÄyuradÅ«raÅ›ca devaÅ›reá¹£á¹ho vidÅ«rathaá¸� || 36 ||
[Analyze grammar]
mitravÄnmitravindaÅ›ca mitrasenaÅ›ca mitraká¹›t || 37 ||
[Analyze grammar]
mitrabÄhuá¸� suvarcÄÅ›ca dvÄdaÅ›asya manoá¸� sutÄá¸� || 38 ||
[Analyze grammar]
trayodaÅ›e'tha paryÄye bhÄvye manvantare manoá¸� || 39 ||
[Analyze grammar]
aá¹…girÄÅ›caiva dhá¹›timÄnpaulastyo havyapastu yaá¸� || 40 ||
[Analyze grammar]
paulahastattvadarśī ca bhÄrgavaÅ›ca nirutsukaá¸� || 41 ||
[Analyze grammar]
niá¹£prakampastathÄtreyo nirmohaá¸� kaÅ›yapastathÄ || 42 ||
[Analyze grammar]
sutapÄÅ›caiva vÄsiá¹£á¹haá¸� saptaite tu mahará¹£ayaá¸� || 43 ||
[Analyze grammar]
traya eva gaṇÄḥ proktÄ devatÄnÄá¹� svayaṃbhuvÄ || 44 ||
[Analyze grammar]
trayodaÅ›asya putrÄste vijñeyÄstu ruceá¸� sutÄá¸� || 45 ||
[Analyze grammar]
citraseno vicitraśca nayo dharmabhṛto dhṛta� || 46 ||
[Analyze grammar]
sunetraá¸� ká¹£atravá¹›ddhaÅ›ca sutapÄ nirbhayo dá¹›á¸haá¸� || 47 ||
[Analyze grammar]
raucyasyaite manoá¸� putrÄ antare tu trayodaÅ›e || 48 ||
[Analyze grammar]
caturdaÅ›e'tha paryÄye bhautyasya evÄntare manoá¸� || 49 ||
[Analyze grammar]
agnÄ«dhraá¸� kÄÅ›yapaÅ›caiva paulasyo mÄgadhastathÄ || 50 ||
[Analyze grammar]
bhÄrgavo hyatibÄhuÅ›ca Å›ucirÄá¹…girasastathÄ || 51 ||
[Analyze grammar]
yuktaÅ›caiva tathÄtreyaá¸� Å›ukro vÄsiá¹£á¹ha eva ca || 52 ||
[Analyze grammar]
ajitaá¸� paulahaÅ›caiva antyÄá¸� saptará¹£ayaÅ›ca te || 53 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 1
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)
1568 pages
Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)
હરિવંશપà«àª°àª¾àª�
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]