365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

Å›rÄ«kṛṣṇa uvÄca |
ataá¸� paraá¹� pravaká¹£yÄmi rÄjankÄñcanadhenukÄm |
yÄá¹� dattvÄ sarvapÄpebhyo mucyate nÄtra saṃśayaá¸� || 1 ||
[Analyze grammar]

surÄpo brahmahÄ goghno bhÄ«rurbhagnavrato'pi vÄ |
gurughÄtÄ« svasá¹›gÄmÄ« paradÄrarataÅ›ca yaá¸� || 2 ||
[Analyze grammar]

mucyate pÄtakaiá¸� sarvairdattvÄ kÄñcanadhenukÄm |
saṃśuddhasya suvarṇasya paṃcÄÅ›atpalikÄá¹� Å›ubhÄm || 3 ||
[Analyze grammar]

arddhena vÄ prakurvÄ«ta Å›aktyÄ vÄ ná¹›pasattama |
ukhÄá¹� paÅ›cimabhÄge tu dṛṣṭakuká¹£ipayodharÄm || 4 ||
[Analyze grammar]

vibhaktÄá¹…gÄ«á¹� sujaghanÄá¹� sumanoharakarṇikÄm |
sarvaratnavicitrÄá¹…gÄ«á¹� kÄrayetkapilÄá¹� Å›ubhÄm || 5 ||
[Analyze grammar]

caturthena tu bhÄgena vatsaá¹� tasyÄá¸� prakalpayet |
raupyaghaá¹­Äṃ ca dattvÄ tu kauÅ›eyaparivÄritÄm || 6 ||
[Analyze grammar]

tÄmraśṛṃgÄ«á¹� tathÄ kuryÄdvaiá¸Å«ryamayakaṃbalÄm |
muktÄphalamaye netre vaidrumÄ« rasanÄ tathÄ || 7 ||
[Analyze grammar]

kṛṣṇÄjine guá¸aprasthaá¹� tatrasthÄá¹� kÄrayecchubhÄm |
kuṃbhÄṣṭakasamopetÄá¹� nÄnÄ phalasamanvitÄm || 8 ||
[Analyze grammar]

tathÄṣṭÄdaÅ›a dhÄnyÄtapatropÄnadyugÄnvitÄm |
bhÄjanaá¹� vasanaá¹� caiva tÄmradohanakaá¹� tathÄ || 9 ||
[Analyze grammar]

»åÄ«±è²¹°ìÄå²Ô²ÔÄå»å¾±±ô²¹±¹²¹á¹‡aÅ›²¹°ù°ì²¹°ùÄå»å³óÄå²Ô²â²¹°ìÄå²Ô±¹¾±³ÙÄå³¾ |
pradadyÄdbrÄhmaṇaá¹� pÅ«jya vastrairÄbharaṇaiá¸� Å›ubhaiá¸� || 10 ||
[Analyze grammar]

snÄtaá¸� pradaká¹£iṇīká¹›tya dhenuá¹� sarvÄá¹…gasaṃyutÄm |
guá¸adhenÅ«ktamaṃtraiÅ›ca ÄvÄhya pratipÅ«jya ca || 11 ||
[Analyze grammar]

tvaá¹� sarvadevagaṇamandirabhūṣaṇÄsi viÅ›veÅ›varatripathagodadhiparvatÄnÄm |
Å›raddhÄmbutÄ«kṣṇaÅ›akalÄ«ká¹›tapÄtakaughaá¸� prÄpnoti nirvá¹›timatÄ«va parÄá¹� namÄmi || 12 ||
[Analyze grammar]

loke yathepsitaphalÄrthavidhÄyinÄ« tvÄmÄsÄdya ko hi bhayabhÄgbhavatÄ«ha martyaá¸� |
saṃsÄraduḥkhaÅ›amanÄya yatastvakÄmÄstvÄá¹� kÄmadhenumiti vedavido vadaṃti || 13 ||
[Analyze grammar]

evamÄmantrya tÄá¹� dhenuá¹� viprÄya pratipÄdayet |
sadaká¹£iṇopaskarÄá¹� ca praṇipatya ká¹£amÄpayet || 14 ||
[Analyze grammar]

dÄnakÄle tu ye devÄstÄ«rthÄni manavastathÄ |
Å›arÄ«re nivasaṃtyasyÄstÄñchṛṇuá¹£va narÄdhipa || 15 ||
[Analyze grammar]

netrayoá¸� sÅ«ryaÅ›aÅ›inau jihvÄyÄá¹� tu sarasvatÄ« |
daṃteá¹£u maruto devÄá¸� karṇayoÅ›ca tathÄÅ›vinau || 16 ||
[Analyze grammar]

śṛṃgÄgragau sadÄ cÄsyÄ devau rudrapitÄmahau |
gaṃdharvÄpsarasaÅ›caiva kakuddeÅ›aá¹� pratiṣṭhitÄá¸� |
kuká¹£au samudrÄÅ›ca tvÄro yonau tripathagÄminÄ« || 17 ||
[Analyze grammar]

ṛṣayo romakÅ«peá¹£u apÄne vasudhÄ sthitÄ |
antreá¹£u nÄgÄ vijñeyÄá¸� parvatÄÅ›cÄsthiá¹£u sthitÄá¸� || 18 ||
[Analyze grammar]

dharmakÄmÄrthamoká¹£Ästu pÄdeá¹£u parisaṃsthitÄá¸� |
huṃkÄre ca caturvedÄá¸� kaṃṭhe rudrÄá¸� pratiṣṭhitÄá¸� || 19 ||
[Analyze grammar]

pṛṣṭhabhÄge sthito merurviṣṇuá¸� sarvaÅ›arÄ«ragaá¸� |
evaá¹� sarvamayÄ« devÄ« pÄvanÄ« viÅ›varÅ«piṇÄ� || 20 ||
[Analyze grammar]

kÄñcanena ká¹›tÄ dhenuá¸� sarvadevamayÄ« smá¹›tÄ |
yo dadyÄttÄdṛśīṃ dhenuá¹� sarvadÄnaprado hi saá¸� || 21 ||
[Analyze grammar]

karmabhÅ«mau hi martyÄnÄá¹� dÄnametatsudurlabham |
tasmÄddeyamidaá¹� Å›aktyÄ sarvakalmaá¹£anÄÅ›anam || 22 ||
[Analyze grammar]

pÄvanaá¹� tÄraṇaá¹� caiva kÄ«rtidaá¹� Å›Äṃtidaá¹� tathÄ |
vará¹£akoá¹­iÅ›ataá¹� sÄgraá¹� svargaloke gato naraá¸� || 23 ||
[Analyze grammar]

nÄrÄ« vÄ pÅ«jyate devairvimÄnavaramÄsthitÄ |
gaṃdharvaigÄ«yamÄnastu puá¹£pairmÄlÄvibhūṣitaiá¸� || 24 ||
[Analyze grammar]

sarvÄbharaṇasaṃpannaá¸� sarvadvaṃdvavivarjitaá¸� |
svarge sthitvÄ ciraá¹� kÄlaá¹� tato martye'bhijÄyate || 25 ||
[Analyze grammar]

Ädhi vyÄdhi vinirmukto rÅ«pavÄnpriyadarÅ›anaá¸� |
evaá¹� naro vÄ nÄrÄ« vÄ dattvÄ dÄnamidaá¹� bhuvi |
sarvÄnkÄmÄnavÄpnoti jÄyamÄnaá¸� punaá¸� punaá¸� || 26 ||
[Analyze grammar]

Ämantrya sÄdhukulaśīlaguṇÄnvitÄya viprÄya yaá¸� kanakadhenumimÄá¹� pradadyÄt |
prÄpnoti siddhamunikinnaradevajuṣṭaá¹� kanyÄÅ›ataiá¸� parivá¹›taá¹� padamindumauleá¸� || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 156

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: