Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 132
yudhiá¹£á¹hira uvÄca |
kimarthaá¹� phÄlgunasyÄṃte paurṇamÄsyÄá¹� janÄrdana |
utsavo jÄyate loke grÄmegrÄme pure pure || 1 ||
[Analyze grammar]
kimarthaá¹� Å›iÅ›avastasyÄá¹� gehegehe'tivÄdinaá¸� |
holikÄ dÄ«pyate kasmÄtphÄlgunÄṃte kimucyate || 2 ||
[Analyze grammar]
aá¸Äá¸eti ca kÄ saṃjÃ±Ä Å›Ä«toṣṇeti kimucyate |
ko hyasyÄá¹� pÅ«jyate devaá¸� keneyamavatÄritÄ |
kimasyÄá¹� kriyate kṛṣṇa etadvistarato vada || 3 ||
[Analyze grammar]
Å›rÄ«kṛṣṇa uvÄca |
ÄsÄ«tká¹›tayuge pÄrtha raghurnÄma narÄdhipaá¸� |
śūraá¸� sarvaguṇopataá¸� priyavÄdÄ« bahuÅ›rutaá¸� || 4 ||
[Analyze grammar]
sa sarvÄá¹� pá¹›thivÄ«á¹� jitvÄ vaśīká¹›tya narÄdhipÄn |
dharmataá¸� pÄlayÄmÄsa prajÄá¸� putrÄnivaurasÄn || 5 ||
[Analyze grammar]
na durbhiká¹£aá¹� na ca vyÄdhirnÄkÄlamaraṇaá¹� tathÄ |
nÄdharmarucayaá¸� paurÄstasmiñchÄsati pÄrthiva || 6 ||
[Analyze grammar]
tasyaivaá¹� Å›Äsato rÄjyaá¹� ká¹£Ätradharmaratasya vai |
paurÄá¸� sarve samÄgamya pÄhipÄhÄ«tyathÄbruvan || 7 ||
[Analyze grammar]
paurÄ Å«cuá¸� |
asmÄkaá¹� hi gá¹›he kÄciá¸há¸hauṃá¸hÄ nÄmeti rÄká¹£asÄ« |
divÄ rÄtrau samÄgamya bÄlÄnpÄ«á¸ayate balÄt || 8 ||
[Analyze grammar]
raká¹£ayÄ kaṃá¸akenÄpi bheá¹£ajairvÄ narÄdhipa |
maṃtrajñaiá¸� paramÄcÄryaiá¸� sÄ niyaṃtuá¹� na Å›akyate || 9 ||
[Analyze grammar]
paurÄṇÄṃ vacanaá¹� Å›rutvÄ raghurvismayamÄgataá¸� |
vismayÄviá¹£á¹ahá¹›dayaá¸� purohitamathÄbravÄ«t || 10 ||
[Analyze grammar]
°ù²¹²µ³ó³Ü°ù³Ü±¹Ä峦²¹ |
á¸hauṃá¸heti rÄká¹£asÄ« keyaá¹� kiṃprabhÄvÄ dvijottama |
kathameá¹£Ä� niyaṃtavyÄ mayÄ duá¹£ká¹›takÄriṇÄ� || 11 ||
[Analyze grammar]
raká¹£aṇÄtprocyate rÄjÄ pá¹›thivÄ«pÄlanÄtpatiá¸� |
araká¹£amÄṇaá¸� pá¹›thivÄ«á¹� rÄjÄ bhavati kilbiá¹£Ä� || 12 ||
[Analyze grammar]
vaÅ›iá¹£á¹ha uvÄca |
śṛṇu rÄjanparaá¹� guhyaá¹� yannÄkhyÄtaá¹� mayÄ kvacit |
á¸hauṃá¸hÄ nÄmeti vikhyÄtÄ rÄká¹£asÄ« mÄlinaá¸� sutÄ || 13 ||
[Analyze grammar]
tayÄ cÄrÄdhitaá¸� Å›aṃbhurugreṇa tapasÄ purÄ |
prÄ«tastÄmÄha bhagavÄnvaraá¹� varaya suvrate || 14 ||
[Analyze grammar]
yatte manobhilaá¹£itaá¹� taddadÄmyavicÄritam |
á¸hauṃá¸hÄ prÄha mahÄdevaá¹� yadi tuá¹£á¹aá¸� svayaá¹� mama || 15 ||
[Analyze grammar]
na ca vadhyÄá¹� surÄdÄ«nÄá¹� manujÄnÄá¹� ca Å›aṃkara |
mÄá¹� kuru tvaá¹� trilokeÅ›a Å›astrÄstrÄṇÄṃ tathaiva ca || 16 ||
[Analyze grammar]
śītoṣṇavará¹£Äsamaye divÄ rÄtrau bahirgá¹›he |
abhayaá¹� sarvadÄ me syÄttvatprasÄdÄnmaheÅ›vara || 17 ||
[Analyze grammar]
Å›aṃkara uvÄca |
evamastvityathoktvÄ tÄá¹� punaá¸� provÄca śūlabhá¹›t |
unmattebhya� śiśubhyaśca bhaya� te saṃbhaviṣyati |
á¹›tÄvá¹›tau mahÄbhÄge mÄ vyathÄá¹� há¹›daye ká¹›thÄá¸� || 18 ||
[Analyze grammar]
evaá¹� datvÄ varaá¹� tasyai bhagavÄnbhaganetrahÄ |
svapne labdho yathÄrthÄrthastatraivÄṃtarhito'bhavat || 19 ||
[Analyze grammar]
evaá¹� labdhavarÄ sÄ tu rÄká¹£asÄ« kÄmarÅ«piṇÄ� |
nityaá¹� pÄ«á¸ayate bÄlÄnsaṃsmá¹›tya harabhÄá¹£itam || 20 ||
[Analyze grammar]
aá¸Äá¸ayeti gá¹›hṇÄti siddhamaṃtraá¹� kuá¹uṃbinÄ« |
gá¹›heá¹£u tena sÄ loke hyaá¸Äá¸etyabhidhÄ«yate || 21 ||
[Analyze grammar]
etatte sarvamÄkhyÄtaá¹� á¸hauṃá¸hÄyÄÅ›caritaá¹� mayÄ |
sÄṃprataá¹� kathayiá¹£yÄmi yenopÄyena hanyate || 22 ||
[Analyze grammar]
adya pañcadaśī Å›uklÄ phÄlgunasya narÄdhipa |
śītakÄlo viniá¹£krÄṃtaá¸� prÄtargrīṣmo bhaviá¹£yati || 23 ||
[Analyze grammar]
abhayapradÄnaá¹� lokÄnÄá¹� dÄ«yatÄá¹� puruá¹£ottama |
yathÄdyÄÅ›aṃkitÄ lokÄ ramaṃti ca hasaṃti ca || 24 ||
[Analyze grammar]
dÄrujÄni ca khaṃá¸Äni gá¹›hÄ«tvÄ samarotsukÄá¸� |
yodhÄ iva viniryÄṃtu Å›iÅ›avaá¸� saṃprahará¹£itÄá¸� || 25 ||
[Analyze grammar]
saṃcayaá¹� Å›uá¹£kakÄá¹£á¹hÄnÄmupalÄnÄá¹� ca kÄrayet |
tatrÄgniá¹� vidhivaddhutvÄ raká¹£oghnairmantravistaraiá¸� || 26 ||
[Analyze grammar]
tataá¸� kilakilÄÅ›abdaistÄlaÅ›abdairmanoharaiá¸� |
tamagniá¹� triá¸� parikramya gÄyaṃtu ca hasaṃtu ca |
jalpaṃtu svecchayÄ lokÄ niḥśaṃkÄ yasya yanmatam || 27 ||
[Analyze grammar]
tena Å›abdena sÄ pÄpÄ homena ca nirÄ ká¹›tÄ |
adṛṣá¹aghÄtairá¸iṃbhÄnÄá¹� rÄká¹£asÄ« ká¹£ayameá¹£yati || 28 ||
[Analyze grammar]
Å›rÄ«kṛṣṇa uvÄca |
tasyará¹£ervacanaá¹� Å›rutvÄ sa ná¹›paá¸� pÄṃá¸unadana |
sarvaá¹� cakÄra vidhivaduktaá¹� tena ca dhÄ«matÄ || 29 ||
[Analyze grammar]
gatÄ sÄ rÄká¹£asÄ« nÄÅ›aá¹� tena cogreṇa karmaṇÄ� |
tataá¸� prabhá¹›ti loke'sminnaá¸Äá¸Ä khyÄtimÄgatÄ || 30 ||
[Analyze grammar]
sarvaduá¹£á¹Äpaho homaá¸� sarvarogopaÅ›Äṃtidaá¸� |
kriyate'syÄá¹� dvijaiá¸� pÄrtha tena sÄ holikÄ matÄ || 31 ||
[Analyze grammar]
sarvasÄrÄtiviÅ›veyaá¹� pÅ«rvamÄsÄ«dyudhiá¹£á¹hira |
sÄratvÄtphalgurityeá¹£Ä� paramÄnaṃdadÄyinÄ« || 32 ||
[Analyze grammar]
asyÄá¹� niÅ›Ägame pÄrtha saṃraká¹£yÄá¸� Å›iÅ›avo gá¹›he |
gomayenopasaṃlipte sacatuá¹£ke gá¹›hÄṃgaṇe || 33 ||
[Analyze grammar]
ÄkÄrayecchiÅ›uprÄyÄnkhaá¸gavyagra karÄnnarÄn |
te kÄá¹£á¹hakhaṇá¸aiá¸� saṃspṛśya gÄ«tairhÄsyakaraiá¸� Å›iśūn |
raká¹£aṃti teá¹£Äṃ dÄtavyaá¹� guá¸aá¹� pakvÄnnameva ca || 34 ||
[Analyze grammar]
evaá¹� á¸hauṃá¸hitamÄtrasya sa doá¹£aá¸� praÅ›amaá¹� vrajet |
bÄlÄnÄá¹� raká¹£aṇaá¹� kÄryaá¹� tasyÄttasminniÅ›Ägame || 35 ||
[Analyze grammar]
yudhiá¹£á¹hira uvÄca |
prabhÄte kiñjanairdeva kartavyaá¹� sukhamÄ«psubhiá¸� |
pravá¹›tte mÄdhave mÄsi pratipadbhÄskarodaye || 36 ||
[Analyze grammar]
Å›rÄ«kṛṣṇa uvÄca |
ká¹›tvÄ cÄvaÅ›yakÄryÄṇi saṃtarpya pitá¹›devatÄá¸� |
vaṃdayeddholikÄbhÅ«tiá¹� sarvaduá¹£á¹opaÅ›Äṃtaye || 37 ||
[Analyze grammar]
maṃá¸ite carcite caiva upalipte gá¹›hÄjire |
catuá¹£kaá¹� kÄrayecchreá¹£á¹haá¹� varṇakaiÅ›cÄká¹£ataiá¸� Å›ubhaiá¸� || 38 ||
[Analyze grammar]
tanmadhye sthÄpayetpÄ«á¹haá¹� Å›uklavastrottara cchadam |
agrataá¸� pÅ«rṇakalaÅ›aá¹� sthÄpayetpallavairyutam || 39 ||
[Analyze grammar]
sÄká¹£ataá¹� sahiraṇyaá¹� ca sitacandanacarcitam |
kalaÅ›asyÄgrato deyÄ upÄnahavarÄṃśukÄá¸� || 40 ||
[Analyze grammar]
Äsane copaviá¹£á¹asya brahmaghoá¹£eṇa bhÄrata |
carcayeccandanaá¹� nÄrÄ« avyaṃgÄṃgÄ sulaká¹£aṇÄ� || 41 ||
[Analyze grammar]
padmarÄgottarapaá¹Ä� Å›reá¹£á¹hÄṃśukavibhūṣitÄ |
vasudhÄrÄá¹� Å›irogre ca dadhidÅ«rvÄká¹£atÄnvitÄm || 42 ||
[Analyze grammar]
carcÄpayitvÄ Å›rÄ«khaṃá¸amÄyurÄrogyavá¹›ddhaye |
paÅ›cÄcca prÄÅ›ayedvidvÄṃścÅ«tapuá¹£paá¹� sacaṃdanam || 43 ||
[Analyze grammar]
manobhavasya sÄ pÅ«jÄ á¹›á¹£ibhiá¸� saṃpradarÅ›itÄ |
ye pibaṃti vasaṃtÄdau cÅ«tapuá¹£paá¹� sacandanam || 44 ||
[Analyze grammar]
satyaá¹� há¹›disthakÄmasya tatpÅ«rtirjÄyateñjasÄ |
anaṃtaraá¹� dvijendrÄṇÄṃ sÅ«tamÄgadhabaṃdinÄm || 45 ||
[Analyze grammar]
dadyÄddÄnaá¹� yathÄÅ›aktyÄ kÄmo me prÄ«yatÄmiti |
tato bhojanavelÄyÄá¹� śṛtaá¹� yatprÄktane'hani || 46 ||
[Analyze grammar]
prÄÅ›nÄ«yÄtprathamaá¹� cÄnnaá¹� tato bhuñjÄ«ta kÄmataá¸� |
ya evaá¹� kurute pÄrtha Å›Ästroktaá¹� phÄlgunotsavam || 47 ||
[Analyze grammar]
anÄyÄsena sidhyaṃti tasya sarve manorathÄá¸� |
Ädhayo vyÄdhayaÅ›caiva yÄṃti nÄÅ›aá¹� na saṃśayaá¸� || 48 ||
[Analyze grammar]
putrapautrasamÄyuktaá¸� sukhaá¹� tiá¹£á¹hati mÄnavaá¸� || 49 ||
[Analyze grammar]
puṇyÄ pavitrÄ jayadÄ sarvavighravinÄÅ›inÄ« |
eá¹£Ä� te kathitÄ pÄrtha tithÄ«nÄmuttamÄ tithiá¸� || 50 ||
[Analyze grammar]
vá¹›tte tuá¹£Ärasamaye sitapañcadaÅ›yÄá¹� prÄtarvasantasamaye samupasthite ca |
saṃprÄÅ›ya cÅ«takusumaá¹� saha candanena satyaá¹� hi pÄrtha puruá¹£aá¸� sa sukhÄ« samÄste || 51 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 132
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292