365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvÄca |
kimarthaá¹� phÄlgunasyÄṃte paurṇamÄsyÄá¹� janÄrdana |
utsavo jÄyate loke grÄmegrÄme pure pure || 1 ||
[Analyze grammar]

kimarthaá¹� Å›iÅ›avastasyÄá¹� gehegehe'tivÄdinaá¸� |
holikÄ dÄ«pyate kasmÄtphÄlgunÄṃte kimucyate || 2 ||
[Analyze grammar]

aá¸Äá¸eti ca kÄ saṃjÃ±Ä Å›Ä«toṣṇeti kimucyate |
ko hyasyÄá¹� pÅ«jyate devaá¸� keneyamavatÄritÄ |
kimasyÄá¹� kriyate kṛṣṇa etadvistarato vada || 3 ||
[Analyze grammar]

Å›rÄ«kṛṣṇa uvÄca |
ÄsÄ«tká¹›tayuge pÄrtha raghurnÄma narÄdhipaá¸� |
śūraá¸� sarvaguṇopataá¸� priyavÄdÄ« bahuÅ›rutaá¸� || 4 ||
[Analyze grammar]

sa sarvÄá¹� pá¹›thivÄ«á¹� jitvÄ vaśīká¹›tya narÄdhipÄn |
dharmataá¸� pÄlayÄmÄsa prajÄá¸� putrÄnivaurasÄn || 5 ||
[Analyze grammar]

na durbhiká¹£aá¹� na ca vyÄdhirnÄkÄlamaraṇaá¹� tathÄ |
nÄdharmarucayaá¸� paurÄstasmiñchÄsati pÄrthiva || 6 ||
[Analyze grammar]

tasyaivaá¹� Å›Äsato rÄjyaá¹� ká¹£Ätradharmaratasya vai |
paurÄá¸� sarve samÄgamya pÄhipÄhÄ«tyathÄbruvan || 7 ||
[Analyze grammar]

paurÄ Å«cuá¸� |
asmÄkaá¹� hi gá¹›he kÄciá¸há¸hauṃá¸hÄ nÄmeti rÄká¹£asÄ« |
divÄ rÄtrau samÄgamya bÄlÄnpÄ«á¸ayate balÄt || 8 ||
[Analyze grammar]

raká¹£ayÄ kaṃá¸akenÄpi bheá¹£ajairvÄ narÄdhipa |
maṃtrajñaiá¸� paramÄcÄryaiá¸� sÄ niyaṃtuá¹� na Å›akyate || 9 ||
[Analyze grammar]

paurÄṇÄṃ vacanaá¹� Å›rutvÄ raghurvismayamÄgataá¸� |
vismayÄviṣṭahá¹›dayaá¸� purohitamathÄbravÄ«t || 10 ||
[Analyze grammar]

°ù²¹²µ³ó³Ü°ù³Ü±¹Ä峦²¹ |
á¸hauṃá¸heti rÄká¹£asÄ« keyaá¹� kiṃprabhÄvÄ dvijottama |
kathameá¹£Ä� niyaṃtavyÄ mayÄ duá¹£ká¹›takÄriṇÄ� || 11 ||
[Analyze grammar]

raká¹£aṇÄtprocyate rÄjÄ pá¹›thivÄ«pÄlanÄtpatiá¸� |
araká¹£amÄṇaá¸� pá¹›thivÄ«á¹� rÄjÄ bhavati kilbiá¹£Ä� || 12 ||
[Analyze grammar]

vaÅ›iṣṭha uvÄca |
śṛṇu rÄjanparaá¹� guhyaá¹� yannÄkhyÄtaá¹� mayÄ kvacit |
á¸hauṃá¸hÄ nÄmeti vikhyÄtÄ rÄká¹£asÄ« mÄlinaá¸� sutÄ || 13 ||
[Analyze grammar]

tayÄ cÄrÄdhitaá¸� Å›aṃbhurugreṇa tapasÄ purÄ |
prÄ«tastÄmÄha bhagavÄnvaraá¹� varaya suvrate || 14 ||
[Analyze grammar]

yatte manobhilaá¹£itaá¹� taddadÄmyavicÄritam |
á¸hauṃá¸hÄ prÄha mahÄdevaá¹� yadi tuṣṭaá¸� svayaá¹� mama || 15 ||
[Analyze grammar]

na ca vadhyÄá¹� surÄdÄ«nÄá¹� manujÄnÄá¹� ca Å›aṃkara |
mÄá¹� kuru tvaá¹� trilokeÅ›a Å›astrÄstrÄṇÄṃ tathaiva ca || 16 ||
[Analyze grammar]

śītoṣṇavará¹£Äsamaye divÄ rÄtrau bahirgá¹›he |
abhayaá¹� sarvadÄ me syÄttvatprasÄdÄnmaheÅ›vara || 17 ||
[Analyze grammar]

Å›aṃkara uvÄca |
evamastvityathoktvÄ tÄá¹� punaá¸� provÄca śūlabhá¹›t |
unmattebhya� śiśubhyaśca bhaya� te saṃbhaviṣyati |
á¹›tÄvá¹›tau mahÄbhÄge mÄ vyathÄá¹� há¹›daye ká¹›thÄá¸� || 18 ||
[Analyze grammar]

evaá¹� datvÄ varaá¹� tasyai bhagavÄnbhaganetrahÄ |
svapne labdho yathÄrthÄrthastatraivÄṃtarhito'bhavat || 19 ||
[Analyze grammar]

evaá¹� labdhavarÄ sÄ tu rÄká¹£asÄ« kÄmarÅ«piṇÄ� |
nityaá¹� pÄ«á¸ayate bÄlÄnsaṃsmá¹›tya harabhÄá¹£itam || 20 ||
[Analyze grammar]

aá¸Äá¸ayeti gá¹›hṇÄti siddhamaṃtraá¹� kuá¹­uṃbinÄ« |
gá¹›heá¹£u tena sÄ loke hyaá¸Äá¸etyabhidhÄ«yate || 21 ||
[Analyze grammar]

etatte sarvamÄkhyÄtaá¹� á¸hauṃá¸hÄyÄÅ›caritaá¹� mayÄ |
sÄṃprataá¹� kathayiá¹£yÄmi yenopÄyena hanyate || 22 ||
[Analyze grammar]

adya pañcadaśī Å›uklÄ phÄlgunasya narÄdhipa |
śītakÄlo viniá¹£krÄṃtaá¸� prÄtargrīṣmo bhaviá¹£yati || 23 ||
[Analyze grammar]

abhayapradÄnaá¹� lokÄnÄá¹� dÄ«yatÄá¹� puruá¹£ottama |
yathÄdyÄÅ›aṃkitÄ lokÄ ramaṃti ca hasaṃti ca || 24 ||
[Analyze grammar]

dÄrujÄni ca khaṃá¸Äni gá¹›hÄ«tvÄ samarotsukÄá¸� |
yodhÄ iva viniryÄṃtu Å›iÅ›avaá¸� saṃprahará¹£itÄá¸� || 25 ||
[Analyze grammar]

saṃcayaá¹� Å›uá¹£kakÄṣṭhÄnÄmupalÄnÄá¹� ca kÄrayet |
tatrÄgniá¹� vidhivaddhutvÄ raká¹£oghnairmantravistaraiá¸� || 26 ||
[Analyze grammar]

tataá¸� kilakilÄÅ›abdaistÄlaÅ›abdairmanoharaiá¸� |
tamagniá¹� triá¸� parikramya gÄyaṃtu ca hasaṃtu ca |
jalpaṃtu svecchayÄ lokÄ niḥśaṃkÄ yasya yanmatam || 27 ||
[Analyze grammar]

tena Å›abdena sÄ pÄpÄ homena ca nirÄ ká¹›tÄ |
adṛṣṭaghÄtairá¸iṃbhÄnÄá¹� rÄká¹£asÄ« ká¹£ayameá¹£yati || 28 ||
[Analyze grammar]

Å›rÄ«kṛṣṇa uvÄca |
tasyará¹£ervacanaá¹� Å›rutvÄ sa ná¹›paá¸� pÄṃá¸unadana |
sarvaá¹� cakÄra vidhivaduktaá¹� tena ca dhÄ«matÄ || 29 ||
[Analyze grammar]

gatÄ sÄ rÄká¹£asÄ« nÄÅ›aá¹� tena cogreṇa karmaṇÄ� |
tataá¸� prabhá¹›ti loke'sminnaá¸Äá¸Ä khyÄtimÄgatÄ || 30 ||
[Analyze grammar]

sarvaduṣṭÄpaho homaá¸� sarvarogopaÅ›Äṃtidaá¸� |
kriyate'syÄá¹� dvijaiá¸� pÄrtha tena sÄ holikÄ matÄ || 31 ||
[Analyze grammar]

sarvasÄrÄtiviÅ›veyaá¹� pÅ«rvamÄsÄ«dyudhiṣṭhira |
sÄratvÄtphalgurityeá¹£Ä� paramÄnaṃdadÄyinÄ« || 32 ||
[Analyze grammar]

asyÄá¹� niÅ›Ägame pÄrtha saṃraká¹£yÄá¸� Å›iÅ›avo gá¹›he |
gomayenopasaṃlipte sacatuá¹£ke gá¹›hÄṃgaṇe || 33 ||
[Analyze grammar]

ÄkÄrayecchiÅ›uprÄyÄnkhaá¸gavyagra karÄnnarÄn |
te kÄṣṭhakhaṇá¸aiá¸� saṃspṛśya gÄ«tairhÄsyakaraiá¸� Å›iśūn |
raká¹£aṃti teá¹£Äṃ dÄtavyaá¹� guá¸aá¹� pakvÄnnameva ca || 34 ||
[Analyze grammar]

evaá¹� á¸hauṃá¸hitamÄtrasya sa doá¹£aá¸� praÅ›amaá¹� vrajet |
bÄlÄnÄá¹� raká¹£aṇaá¹� kÄryaá¹� tasyÄttasminniÅ›Ägame || 35 ||
[Analyze grammar]

yudhiṣṭhira uvÄca |
prabhÄte kiñjanairdeva kartavyaá¹� sukhamÄ«psubhiá¸� |
pravá¹›tte mÄdhave mÄsi pratipadbhÄskarodaye || 36 ||
[Analyze grammar]

Å›rÄ«kṛṣṇa uvÄca |
ká¹›tvÄ cÄvaÅ›yakÄryÄṇi saṃtarpya pitá¹›devatÄá¸� |
vaṃdayeddholikÄbhÅ«tiá¹� sarvaduṣṭopaÅ›Äṃtaye || 37 ||
[Analyze grammar]

maṃá¸ite carcite caiva upalipte gá¹›hÄjire |
catuá¹£kaá¹� kÄrayecchreṣṭhaá¹� varṇakaiÅ›cÄká¹£ataiá¸� Å›ubhaiá¸� || 38 ||
[Analyze grammar]

tanmadhye sthÄpayetpīṭhaá¹� Å›uklavastrottara cchadam |
agrataá¸� pÅ«rṇakalaÅ›aá¹� sthÄpayetpallavairyutam || 39 ||
[Analyze grammar]

sÄká¹£ataá¹� sahiraṇyaá¹� ca sitacandanacarcitam |
kalaÅ›asyÄgrato deyÄ upÄnahavarÄṃśukÄá¸� || 40 ||
[Analyze grammar]

Äsane copaviṣṭasya brahmaghoá¹£eṇa bhÄrata |
carcayeccandanaá¹� nÄrÄ« avyaṃgÄṃgÄ sulaká¹£aṇÄ� || 41 ||
[Analyze grammar]

padmarÄgottarapaá¹­Ä� Å›reṣṭhÄṃśukavibhūṣitÄ |
vasudhÄrÄá¹� Å›irogre ca dadhidÅ«rvÄká¹£atÄnvitÄm || 42 ||
[Analyze grammar]

carcÄpayitvÄ Å›rÄ«khaṃá¸amÄyurÄrogyavá¹›ddhaye |
paÅ›cÄcca prÄÅ›ayedvidvÄṃścÅ«tapuá¹£paá¹� sacaṃdanam || 43 ||
[Analyze grammar]

manobhavasya sÄ pÅ«jÄ á¹›á¹£ibhiá¸� saṃpradarÅ›itÄ |
ye pibaṃti vasaṃtÄdau cÅ«tapuá¹£paá¹� sacandanam || 44 ||
[Analyze grammar]

satyaá¹� há¹›disthakÄmasya tatpÅ«rtirjÄyateñjasÄ |
anaṃtaraá¹� dvijendrÄṇÄṃ sÅ«tamÄgadhabaṃdinÄm || 45 ||
[Analyze grammar]

dadyÄddÄnaá¹� yathÄÅ›aktyÄ kÄmo me prÄ«yatÄmiti |
tato bhojanavelÄyÄá¹� śṛtaá¹� yatprÄktane'hani || 46 ||
[Analyze grammar]

prÄÅ›nÄ«yÄtprathamaá¹� cÄnnaá¹� tato bhuñjÄ«ta kÄmataá¸� |
ya evaá¹� kurute pÄrtha Å›Ästroktaá¹� phÄlgunotsavam || 47 ||
[Analyze grammar]

anÄyÄsena sidhyaṃti tasya sarve manorathÄá¸� |
Ädhayo vyÄdhayaÅ›caiva yÄṃti nÄÅ›aá¹� na saṃśayaá¸� || 48 ||
[Analyze grammar]

putrapautrasamÄyuktaá¸� sukhaá¹� tiṣṭhati mÄnavaá¸� || 49 ||
[Analyze grammar]

puṇyÄ pavitrÄ jayadÄ sarvavighravinÄÅ›inÄ« |
eá¹£Ä� te kathitÄ pÄrtha tithÄ«nÄmuttamÄ tithiá¸� || 50 ||
[Analyze grammar]

vá¹›tte tuá¹£Ärasamaye sitapañcadaÅ›yÄá¹� prÄtarvasantasamaye samupasthite ca |
saṃprÄÅ›ya cÅ«takusumaá¹� saha candanena satyaá¹� hi pÄrtha puruá¹£aá¸� sa sukhÄ« samÄste || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 132

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: