365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

Å›rÄ«kṛṣṇa uvÄca |
aÅ›okapÅ«rṇimÄá¹� cÄnyÄá¹� śṛṇuá¹£va gadato mama |
yÄmupoá¹£ya narÄá¸� Å›okaá¹� nÄpnuvaṃti kadÄcana || 1 ||
[Analyze grammar]

phÄlgunÄmalapaká¹£asya paurṇamÄsyÄá¹� narottama |
má¹›jjalena naraá¸� snÄtvÄ dattvÄ Å›irasi vai má¹›dam |
má¹›tprÄÅ›anaá¹� tataá¸� ká¹›tvÄ ká¹›tvÄ ca sthaṃá¸ilaá¹� má¹›dÄ || 2 ||
[Analyze grammar]

puá¹£paiá¸� patraistathÄbhyarcya bhÅ«dharaá¹� nÄma nÄmataá¸� |
dharaṇīṃ ca tathÄ devÄ«maÅ›oketyabhikÄ«rtayet || 3 ||
[Analyze grammar]

yathÄ viÅ›okÄá¹� dharaṇe ká¹›tavÄṃstvÄá¹� janÄrdanaá¸� |
tathÄ mÄá¹� sarvaÅ›okebhyo mocayÄÅ›eá¹£adhÄriṇi || 4 ||
[Analyze grammar]

yathÄ samastabhÅ«tÄnÄmÄdhÄrattvaá¹� vyavasthitÄ |
tathÄ viÅ›okaá¹� kuru mÄá¹� sakalecchÄvibhÅ«tibhiá¸� || 5 ||
[Analyze grammar]

dhyÄnamÄtre yathÄ viṣṇoá¸� svÄsthyaá¹� jÄnÄsi medini |
tathÄ manaá¸� svasthatÄá¹� me kuru tvaá¹� bhÅ«tadhÄriṇi || 6 ||
[Analyze grammar]

evaá¹� stutvÄ tathÄbhyarcya candrÄyÄrghyaá¹� nivedya ca |
upoá¹£itavyaá¹� naktaá¹� vÄ bhoktavyaá¹� tailavarjitam || 7 ||
[Analyze grammar]

anenaiva prakÄreṇa catvÄraá¸� phÄlgunÄdayaá¸� |
upoá¹£yÄ ná¹›pate mÄsÄá¸� prathamaá¹� pÄraṇaá¹� smá¹›tam || 8 ||
[Analyze grammar]

Äá¹£Äá¸hÄdiá¹£u mÄseá¹£u tadvatsnÄnaá¹� má¹›daṃbunÄ |
tathaiva prÄÅ›anaá¹� pÅ«jÄ tadvadiṃdostathÄrhaṇam || 9 ||
[Analyze grammar]

caturá¹£vanyeá¹£u caivoktaá¹� kÄrtikÄdiá¹£u pÄraṇam |
pÄraṇatritaye caiva cÄturmÄsikamucyate || 10 ||
[Analyze grammar]

viÅ›eá¹£apÅ«jÄ dÄnaá¹� ca tathÄ jÄgaraṇaá¹� niÅ›i |
viÅ›eá¹£eṇaiva kartavyaá¹� pÄraṇepÄraṇe gate || 11 ||
[Analyze grammar]

prathame dharaṇÄ� nÄma tubhyaá¹� mÄsacatuṣṭayam |
dvitÄ«ye medinÄ« vÄcyÄ tá¹›tÄ«ye ca vasundharÄ || 12 ||
[Analyze grammar]

pÄraṇepÄraṇe pÄrtha yugmÄnevÄrccayeddvijÄn |
dharaṇīṃ deva devaá¹� ca tattatsthÄnena keÅ›avam || 13 ||
[Analyze grammar]

vastrÄbhÄve ca sÅ«treṇa pÅ«jayeddharaṇīṃ tathÄ |
ghá¹›tÄbhÄve tathÄ kṣīraá¹� Å›astaá¹� vÄ salilaá¹� hareá¸� || 14 ||
[Analyze grammar]

evaá¹� saṃvatsarasyÄṃte gauá¸� savatsÄ dvijÄtaye |
pradeyÄ dharaṇÄ� devÄ« vastrÄlaṃkÄrasaṃyutÄ || 15 ||
[Analyze grammar]

pÄtÄlasaṃsthayÄ devyÄ cÄ«rṇametanmahÄvratam |
dharaṇyÄ keÅ›ava prÄ«tyai tataá¸� prÄptÄ samunnatiá¸� || 16 ||
[Analyze grammar]

devena coktÄ dharaṇÄ� varÄhavapuá¹£Ä� purÄ |
upavÄsavrataparÄ samuddhá¹›tya rasÄtalÄt || 17 ||
[Analyze grammar]

vratenÄnena kalyÄṇi tvayÄhaá¹� paritoá¹£itaá¸� |
tasmÄtprasÄdamatulaá¹� karomi tava suvate || 18 ||
[Analyze grammar]

yathaiva kuruá¹£e bhaktyÄ pÅ«jÄá¹� mama suÅ›obhanÄm |
tathaiva tava kalyÄṇi praṇato yaá¸� kariá¹£yati || 19 ||
[Analyze grammar]

vratametadupÄÅ›ritya pÄraṇaá¹� ca yathÄvidhi |
sarvabÄdhÄvinirmukto janmajanmÄṃtarÄṇyapi |
viÅ›okaá¸� sarvakalyÄṇabhÄjanaá¹� syÄnna saṃśayaá¸� || 20 ||
[Analyze grammar]

yathÄ tvameva vasudhe saṃprÄptÄ nirvá¹›teá¸� padam |
tathÄ sa paramaṃlloke sukhaá¹� prÄpsyati mÄnavaá¸� || 21 ||
[Analyze grammar]

evametanmahÄpuṇyaá¹� sarvapÄpapraÅ›Äṃtidam |
viÅ›okÄkhyaá¹� vratavaraá¹� tatkuruá¹£va mahÄvratam || 22 ||
[Analyze grammar]

samyagviÅ›okakaraṇÄ� ná¹›papÅ«rṇimÄ te khyÄtÄ mayÄ manumahendrasamÄnakÄ«rte |
evaá¹� karoti kurupuṃgava yaá¸� prayatnÄcchoko na tasya bhavatÄ«ha kulepi puṃsaá¸� || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 105

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: