365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvÄca |
ghanÄvá¹›te vare deve vará¹£ÄkÄle hyupasthite |
mayÅ«rakekÄkulite dardurÄrÄvapÅ«rite || 1 ||
[Analyze grammar]

kulastriyaá¸� prayacchaṃti kasyÄnnaá¹� kÄ'tra devatÄ |
kiá¹� vrataá¹� kṛṣṇa vikhyÄtamannaá¹� kasyÄá¹� tithau bhavet || 2 ||
[Analyze grammar]

Å›rÄ«kṛṣṇa uvÄca |
pravá¹›tte Å›rÄvaṇe mÄsi kṛṣṇapaká¹£e hyupasthite |
ekÄdaÅ›yÄá¹� Å›ucirbhÅ«tvÄ sarvauá¹£adhijalaiá¸� Å›ubhaiá¸� || 3 ||
[Analyze grammar]

mÄá¹£acÅ«rṇena rÄjendra kuryÄdiṃdurikÄÅ›anam |
modakÄṃśca tathÄ paṃca ghá¹›tapakvÄnsunirmalÄn || 4 ||
[Analyze grammar]

naramekaikamuddiÅ›ya tato gatvÄ jalÄÅ›ayam |
duṣṭayÄdovirahitaá¹� satoyaá¹� jalajairyutam || 5 ||
[Analyze grammar]

tasyaiva puline ramye juṣṭÄnne gomayÄdinÄ |
ká¹›tvÄ maṃá¸alakaá¹� vá¹›ttaá¹� piṣṭakÄdibhirarcitam || 6 ||
[Analyze grammar]

carcitaá¹� gaṃdhakusumairdhÅ«pa dÄ«pÄká¹£atojjvalam |
tatra caṃdraá¹� likhedeva rohiṇyÄ sahitaá¹� vibhum |
arcayecca sabhÄryo vai mantreṇÄnena bhÄvitaá¸� || 7 ||
[Analyze grammar]

somarÄja namastubhyaá¹� rohiṇyai te namonamaá¸� |
mahÄsati mahÄdevi saṃpÄdaya mamepsitam || 8 ||
[Analyze grammar]

evaá¹� saṃpÅ«jya tasyÄgre naivedyaá¹� deyamarcitam |
tatraiva brÄhmaṇe dadyÄtsomo me prÄ«yatÄ miti |
prÄ«yatÄmiti me devÄ« rohiṇÄ� sahitapriyÄ || 9 ||
[Analyze grammar]

evamuccÄrya dattvÄ ca tatoá¹�'tarjalamÄviÅ›et |
kaṃṭhÄṃtaá¹� kaá¹­imÄtraá¹� vÄ gulphÄṃtaá¹� vÄ jalÄ Å›aye || 10 ||
[Analyze grammar]

dhyÄyecca manasÄ somaá¹� rohiṇīsahitaá¹� tadÄ |
yÄvatsamastaá¹� tadbhuktaá¹� bhuktvÄ cÄṃtastaá¹­e sthitaá¸� || 11 ||
[Analyze grammar]

niyamya vasatÄá¹� cÄnye tato viprÄya bhojanam |
daká¹£iṇÄsahitaá¹� deyaá¹� niÅ›cayaá¹� vÄci kalpayet |
bhaktyÄ Å›aktyÄ yathÄcittaá¹� yathÄvittaá¹� tathÄ tathÄ || 12 ||
[Analyze grammar]

yaá¸� karoti naro rÄjannÄrÄ« vÄtha kumÄrikÄ |
vará¹£evará¹£e vidhÄnena pÄrthedaá¹� rohiṇīvratam || 13 ||
[Analyze grammar]

iha loke ciraá¹� sthitvÄ dhanadhÄnyasamÄkule |
gá¹›hÄÅ›rame Å›ubhÄá¹� labdhvÄ putrapautrÄdisaṃtatim || 14 ||
[Analyze grammar]

tata� sutīrthe maraṇa� tato brahmapura� vrajet |
tasmÄdviṣṇupuraá¹� pÄrtha tato rudrapuraá¹� Å›ubham || 15 ||
[Analyze grammar]

khe rohiṇÄ� Å›aÅ›adharÄbhimatÄ hitÄ ca kiá¹� kÄraṇaá¹� śṛṇu narendra nivedayÄmi |
saṃpiṣṭamÄá¹£araciteṃdurikÄÅ›ituá¹� yadbhuktaá¹� jale guá¸aghá¹›tena phalaá¹� tadetat || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 67

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: