365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

Å›rÄ«kṛṣṇa uvÄca |
pÅ«rvaá¹� ká¹›tayugasyÄdau bhá¹›gorbhÄryÄ mahÄsatÄ« |
divyÄrÄmÄÅ›rame ramyÄ gá¹›hakÄryaikatatparÄ || 1 ||
[Analyze grammar]

babhÅ«va sÄ bhá¹›gornityaá¹� há¹›dayepsitakÄriṇÄ� |
tasyÄá¹� munirmahÄtejÄ agnihotraá¹� nidhÄya ca || 2 ||
[Analyze grammar]

viṣṇostrÄsÄddÄnavÄnÄá¹� kulatrÄṇasamÄkulam |
muktvÄ yuddhasthitaá¹� pÄrÅ›ve samarpya munipuá¹…gavaá¸� || 3 ||
[Analyze grammar]

dattvÄ niká¹£epakaá¹� sarvaá¹� divyÄyai sumahÄtapÄá¸� || |
jagÄma himavatpÄrÅ›ve haraá¹� toá¹£ayituá¹� rahaá¸� || 4 ||
[Analyze grammar]

saṃjīvanīkṛte nitya� kaṇairdhūmamadhomukha� |
papau dÄnavarÄjasya vijayÄya purohitaá¸� || 5 ||
[Analyze grammar]

ÄjagÄma gate tasmingaruá¸enÄÅ›rito hariá¸� |
abhyetya jalpana� cakre cakraṇotkṛttakaṃdharam || 6 ||
[Analyze grammar]

galadrudhirasaṃpannaá¹� lohitÄrṇavavasaṃnibham |
dṛṣṭvÄsurabalaá¹� sarvaá¹� nihataá¹� viṣṇunÄ tadÄ |
divyÄ saṃśaptukÄmÄbhÅ«dviṣṇuá¹� sÄsrÄvileká¹£aṇÄ� || 7 ||
[Analyze grammar]

yÄvannoccarate vÄcaá¹� cakreṇa ká¹›ttakaṃdharam |
tÄvannipÄtayÄmÄsa Å›irastasyÄá¸� sakuṇá¸alam || 8 ||
[Analyze grammar]

prÄpya saṃjÄ«vanÄ«á¹� vidyÄá¹� yÄvadÄyÄtyasau muniá¸� |
tÄvatsa daityÄnnÄpaÅ›yatpaÅ›yati sma nipÄtitam || 9 ||
[Analyze grammar]

roá¹£ÄcchaÅ›Äpa ca hariá¹� bhrukuá¹­Ä«kuá¹­ilÄnanaá¸� |
avaÅ›yabhÄvabhÄvitvÄdviÅ›vasya hitakÄraṇÄt || 10 ||
[Analyze grammar]

yasmÄttvayÄ hatÄ daityÄ brahmaṇo matparigrahÄá¸� |
tasmÄttvaá¹� mÄnuá¹£e loke daÅ›a vÄrÄngamiá¹£yasi || 11 ||
[Analyze grammar]

ato'rthaá¹� mÄnuá¹£e loke raká¹£Ärthaá¹� ca mahÄ«ká¹£itÄm |
avatÄraá¹� cakÄrÄhaá¹� bhÅ«yobhÅ«yaá¸� pá¹›thagvidham || 12 ||
[Analyze grammar]

pÅ«rvoktaiá¸� kÄraṇaiá¸� pÄrtha avatÄ«rṇaá¹� mahÄ«tale |
mÄá¹� narÄ ye'rcayiá¹£yaṃti teá¹£Äṃ vÄsastriviṣṭape || 13 ||
[Analyze grammar]

yudhiṣṭhira uvÄca |
vrataá¹� daÅ›ÄvatÄrÄkhyaá¹� kṛṣṇa brÅ«hi savistaram |
samaṃtraá¹� sarahasyaá¹� ca sarvapÄpapraṇÄÅ›anam || 14 ||
[Analyze grammar]

Å›rÄ«kṛṣṇa uvÄca |
proṣṭhapade site paká¹£e daÅ›amyÄá¹� niyataá¸� Å›uciá¸� |
snÄtvÄ jalÄÅ›aye svacche pitá¹›devÄditarpaṇam || 15 ||
[Analyze grammar]

ká¹›tvÄ kurukulaÅ›reṣṭha gá¹›hamÄgatya mÄnavaá¸� |
gá¹›hṇīyÄddhÄnyacÅ«rṇasya dvihastaprasá¹›ti trayam || 16 ||
[Analyze grammar]

krameṇa pÄvayettÄá¹� tu puṃsaṃjñaá¹� ghá¹›tasaṃśritam |
vará¹£e vará¹£e dine tasminyÄvadvará¹£Äṇi vai daÅ›a || 17 ||
[Analyze grammar]

prathame pÅ«rikÄnvará¹£e dvitÄ«ye ghá¹›tapÅ«rakÄn |
tá¹›tÄ«ye Å›uklakÄsÄraá¹� caturthe modakÄñchubhÄn || 18 ||
[Analyze grammar]

sohÄlakÄnpañcame'bde á¹£aṣṭhe'bde khaṇá¸aveṣṭakÄn |
saptame'bde kokarasÄnapÅ«pÄṃśca tathÄṣṭame || 19 ||
[Analyze grammar]

navame karṇaveṣṭÄṃstu daÅ›ame khaṇá¸akÄñchubhÄn |
daÅ›a dhenÅ«rdaÅ›ahare daÅ›aviprÄya dÄpayet || 20 ||
[Analyze grammar]

krameṇa bhaká¹£ayitvÄ ca yathoktaá¹� bharatará¹£abha |
arddhÄrddhaá¹� piṣṭayedevamarddhÄrddhaá¹� vÄ dvijÄtaye |
svata evÄrdhamaÅ›nÄ«yÄdgatvÄ ramye jalÄÅ›aye || 21 ||
[Analyze grammar]

daÅ›ÄvatÄrÄnabhyarcya puá¹£padhÅ«pavilepanaiá¸� |
maṃtreṇÄnena medhÄvÄ« harimabhyuká¹£ya vÄriṇÄ� || 22 ||
[Analyze grammar]

matsyaá¹� kÅ«rmaá¹� varÄhaá¹� ca narasiṃhaá¹� trivikramam |
Å›rÄ«rÄmaá¹� rÄma kṛṣṇau ca buddhaá¹� caiva sakalkinam || 23 ||
[Analyze grammar]

gato'smi Å›araṇaá¹� devaá¹� hariá¹� nÄrÄyaṇaá¹� prabhum |
praṇato'smi jagannÄthaá¹� sa me viṣṇuá¸� prasÄ«datu || 24 ||
[Analyze grammar]

chinattu vaiṣṇavÄ«á¹� mÄyÄá¹� bhaktyÄ jÄto janardanaá¸� |
Å›vetadvÄ«paá¹� nayasyasmÄnsamÄtmani nivedayet || 25 ||
[Analyze grammar]

evaá¹� yaá¸� kurute pÄrtha vidhinÄnena suvrata |
daÅ›ÄvatÄranÄmÄkhyaá¹� tasya puṇyaphalaá¹� śṛṇu || 26 ||
[Analyze grammar]

Å›rÅ«yate yÄstvimÄlocya puruá¹£ÄṇÄá¹� daÅ›Ä daÅ›a |
tÄÅ›chinatti na saṃdehaá¸� Å›akrapraharaṇairhariá¸� || 27 ||
[Analyze grammar]

saṃsÄrasÄgare ghore majjata tatra mÄá¹� hariá¸� |
Å›vetadvÄ«paá¹� nayatvÄÅ›u vratenÄnena toá¹£itaá¸� || 28 ||
[Analyze grammar]

kiá¹� tasya na bhavelloke yasya tuṣṭo janÄrdanaá¸� |
so'haá¹� janÄrdano rÄjankÄlarÅ«pÄ« dharÄsutaá¸� |
martyaloke svayaá¹� pÄrtha bhÅ«bhÄrottÄrakÄraṇam || 29 ||
[Analyze grammar]

yÄ strÄ« vratamidaá¹� pÄrtha cariá¹£yati mayoditam |
sÄ laká¹£myÄ'calayÄ yuktÄ bhartá¹›putrasamanvitÄ || 30 ||
[Analyze grammar]

martyaloke ciraá¹� sthitvÄ viṣṇuloke mahÄ«yate |
viṣṇulokÄdrudralokaá¹� tato yÄti paraá¹� padam || 31 ||
[Analyze grammar]

ye pÅ«jayaṃti puruá¹£Äḥ puruá¹£ottamasya matsyÄdikÄṃstu daÅ›amīṣu daÅ›ÄvatÄrÄn |
martyÄ daÅ›asvapi daÅ›Äsu sukhaá¹� vihá¹›tya te yÄṃti yÄnamadhiruhya sureÅ›alokÄn || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 63

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: