Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 48
yudhiá¹£á¹hira uvÄca |
²ú³ó²¹²µ²¹±¹²¹²Ô»å³Ü°ù²µ²¹²õ²¹á¹ƒsÄå°ù²¹²õÄå²µ²¹°ù´Ç³Ù³ÙÄå°ù²¹°ìÄå°ù²¹°ì²¹³¾ |
kiñcidvrataá¹� samÄcaká¹£va svargÄrogyasukhapradam || 1 ||
[Analyze grammar]
Å›rÄ«kṛṣṇa uvÄca |
yadÄ tu Å›uklasaptamyÄmÄdi tyasya dinaá¹� bhavet |
tadÄ sÄ tu mahÄpuṇyÄ vijayÄ tu nigadyate || 2 ||
[Analyze grammar]
prÄtargavyena payasÄ snÄnamasyÄá¹� samÄcaret |
Å›uklÄṃbaradharaá¸� padmamaká¹£ataiá¸� parika lpayet || 3 ||
[Analyze grammar]
prÄá¹…mukhoá¹£á¹adalaá¹� madhye tadvicitrÄá¹� ca karṇikÄm |
sarveá¹£vapi daleá¹£veva vinyasetpÅ«rvataá¸� kramÄt || 4 ||
[Analyze grammar]
pÅ«rveṇa tapanÄyeti mÄrtaṇá¸Äyeti vai namaá¸� |
yÄmye divÄkarÄyeti vidhÄtre nairá¹›tena ca || 5 ||
[Analyze grammar]
paÅ›cime varuṇÄyeti bhÄskarÄyeti vÄnile |
saumye ca varuṇÄyeti ravayetya'á¹£á¹ame dale || 6 ||
[Analyze grammar]
ÄdÄvaṃte ca tanmadhye namo'stu paramÄtmane |
maṃtrairevaá¹� samabhyarcya namaskÄrÄṃtadÄ«pitaiá¸� || 7 ||
[Analyze grammar]
Å›³Ü°ì±ô²¹±¹²¹²õ³Ù°ù²¹±è³ó²¹±ô²¹¾±°ù²ú³ó²¹°ìá¹£y²¹¾±°ù»å³óÅ«±è²¹³¾Äå±ô²âÄå²Ô³Ü±ô±ð±è²¹²Ô²¹¾±á¸� |
sthaṃá¸ile pÅ«jayedbhaktyÄ guá¸ena lavaṇena ca || 8 ||
[Analyze grammar]
tato vyÄhá¹›tihomena vibhajya dvijapuá¹…gavÄn |
Å›aktitastarpayedbhaktyÄ guá¸akṣīraghá¹›tÄdibhiá¸� || 9 ||
[Analyze grammar]
tilapÄtraá¹� hiraṇyaá¹� ca gurave ca nivedayet |
evaá¹� niyamaká¹›tsnÄtvÄ prÄtarutthÄya mÄnavaá¸� || 10 ||
[Analyze grammar]
ká¹›tasnÄnajapo vipraiá¸� sahaiva ghá¹›tapÄyasam |
bhuktvÄ ca vedavidvadbhirbaiá¸Älavratava rjitaiá¸� || 11 ||
[Analyze grammar]
evaá¹� saṃvatsarasyÄṃte ká¹›tvaitadakhilaá¹� ná¹›pa |
udyÄpayedyathÄÅ›akti bhÄskaraá¹� saṃsmaranhá¹›di || 12 ||
[Analyze grammar]
ghá¹›tapÄtraá¹� sakarakaá¹� sodakumbhaá¹� niveda yet |
vastrÄlaṃkÄrasaṃyuktÄá¹� suvarṇÄsyÄá¹� payasvinÄ«m || 13 ||
[Analyze grammar]
ekÄmapi pradadyÄdgÄá¹� vittahÄ«no vimatsaraá¸� |
vittaÅ›Äá¹hyaá¹� na kurvÄ«ta tato mohÄtpata tyadhaá¸� || 14 ||
[Analyze grammar]
anena vidhinÄ yastu kuryÄtkalyÄṇasaptamÄ«m |
śṛṇuyÄdvÄ paá¹hedvÄpi so'pi pÄpaiá¸� pramucyate || 15 ||
[Analyze grammar]
yaÅ›cÄá¹£á¹apatrakamalodarakarṇikÄyÄá¹� saṃpÅ«jayetkusumadhÅ«pavilepanÄyaiá¸� |
á¹£aá¹£á¹hyÄá¸� parehani navÄrtiharaá¹� dineÅ›aá¹� kalyÄṇabhÄjanamasau bhavate hi jaṃtuá¸� || 16 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 48
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292