Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 33
Å›rÄ«kṛṣṇa uvÄca |
athÄvighnakaraá¹� rÄjankathayÄmi vrataá¹� tava |
yena samyaká¹›teneha na vighnamupajÄyate || 1 ||
[Analyze grammar]
caturthyÄá¹� phÄlgune mÄsi gá¹›hÄ«tavyaá¹� vrataá¹� tvidam |
naktÄhÄreṇa rÄjendra tilÄnnaá¹� pÄraṇaá¹� smá¹›tam || 2 ||
[Analyze grammar]
tadeva vahnau hotavyaá¹� brÄhmaṇÄya ca tadbhavet || 3 ||
[Analyze grammar]
śūrÄya vÄ«rÄya gajÄnanÄya laṃbodarÄyaikaradÄya caiva |
evaá¹� tu saṃpÅ«jya punaÅ›ca homaá¹� kuryÄdvratÄ« vighnavinÄÅ›ahetoá¸� || 4 ||
[Analyze grammar]
cÄturmÄsyÄá¹� vrataá¹� caiva ká¹›tvetthaá¹� pañcame tathÄ |
sauvarṇaá¹� gajavaktraá¹� tu ká¹›tvÄ viprÄya dÄpayet || 5 ||
[Analyze grammar]
tÄmrapÄtraiá¸� pÄyasabhá¹›taiÅ›caturbhiá¸� sahitaá¹� ná¹›pa |
pañcamena tilaiá¸� sÄrddhaá¹� gaṇeÅ›Ädhiá¹£á¹hitena ca || 6 ||
[Analyze grammar]
má¹›nmayÄnyapi pÄtrÄṇi vittahÄ«nastu kÄrayet |
heraṃbaá¹� rÄjataá¹� tadvadvidhinÄnena dÄpayet |
itthaá¹� vratamidaá¹� ká¹›tvÄ sarvavipraiá¸� pramucyate || 7 ||
[Analyze grammar]
hayamedhasya vighne tu saṃjÄte sagaraá¸� purÄ |
etadeva vrataá¹� cÄ«rtvÄ punaraÅ›vaá¹� pralabdhavÄn || 8 ||
[Analyze grammar]
tathÄ rudreṇa devena tripuraá¹� nighnatÄ purÄ |
etadeva ká¹›taá¹� yasmÄttripurastena ghÄtitaá¸� || 9 ||
[Analyze grammar]
mayÄ samudraá¹� viÅ›atÄá¹� etadeva vrataá¹� ká¹›tam |
tenÄdridrumasaṃyuktÄ pá¹›thivÄ« punaruddhá¹›tÄ || 10 ||
[Analyze grammar]
anyairapi mahÄ«pÄlairetadeva ká¹›taá¹� purÄ |
tapo'rthibhiryajña siddhyai nirvighnaá¹� syÄtparaṃtapa || 11 ||
[Analyze grammar]
anena ká¹›tamÄtreṇa sarvavipraiá¸� pramucyate |
má¹›to rudrapuraá¹� yÄti varÄhavacanaá¹� yathÄ || 12 ||
[Analyze grammar]
vighnÄni tasya na bhavaṃti gá¹›he kadÄciddharmÄrthakÄmasukhasiddhivighÄtakÄni |
yaá¸� saptamÄ«nduÅ›akalÄká¹›tikÄá¹� tadaṃtaá¹� vighneÅ›amarcayati naktaká¹›tÄ« caturthyÄm || 13 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 33
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292