365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvÄca |
atha pá¹›cchÄmi bhagavanvrataá¹� dvÄdaÅ›amÄsikam |
lalitÄrÄdhanaá¹� nÄma mÄsamÄsakrameṇa vÄ || 1 ||
[Analyze grammar]

kṛṣṇa uvÄca |
śṛṇu pÄṃá¸ava yatnena yathÄ vá¹›ttaá¹� purÄtanam |
Å›aṃkarasya mahÄdevyÄá¸� saṃvÄdaá¹� kurusattama || 2 ||
[Analyze grammar]

kailÄsaÅ›ikhare ramye bahupuá¹£paphalopage |
sahakÄradrumacchanne caṃpakÄÅ›okabhūṣite || 3 ||
[Analyze grammar]

kadaṃbabakulÄmoda vaśīká¹›tamadhuvrate |
mayÅ«raravasaṃghuṣṭe rÄjahaṃsopaÅ›obhite || 4 ||
[Analyze grammar]

má¹›garká¹£agajasiṃhaiÅ›ca Å›ÄkhÄmá¹›gagaṇÄvá¹›te |
²µ²¹á¹ƒd³ó²¹°ù±¹²¹²â²¹°ìá¹£a»å±ð±¹²¹°ùá¹£i²õ¾±»å»å³ó²¹°ì¾±²Ô²Ô²¹°ù²¹±è²¹²Ô²Ô²¹²µ²¹¾±á¸� || 5 ||
[Analyze grammar]

tapasvibhirmahÄbhÄgaiá¸� sevamÄnaá¹� samaṃtataá¸� |
sukhÄsÄ«naá¹� mahÄdevaá¹� bhÅ«tasaṃghaiá¸� samÄvá¹›tam || 6 ||
[Analyze grammar]

apsarobhiá¸� parivá¹›tamumÄ natvÄbravÄ«didam |
³Ü³¾´Ç±¹Ä峦²¹ |
bhagavandevadeveÅ›a śūlapÄṇe vṛṣadhvaja || 7 ||
[Analyze grammar]

kathayasva maheÅ›Äna tá¹›tÄ«yÄvratamuttamam |
saubhÄgyaá¹� labhate yena dhanaá¹� putrÄnpaśūnsukham || 8 ||
[Analyze grammar]

nÄrÄ« svargaá¹� Å›ubhaá¹� rÅ«pamÄrogyaá¹� Å›riyamuttamÄm |
evamukto dayitayÄ bhÄryayÄ prÄ«tipÅ«rvakam |
vihasya Å›aṃkaraá¸� prÄha kiá¹� vratena tava priye || 9 ||
[Analyze grammar]

ye kÄmÄstriá¹£u lokeá¹£u divyÄ bhÅ«myaṃtÄ«raká¹£ajÄá¸� |
sarvepi tena cÄyattÄ vaÅ›yastehaá¹� yataá¸� patiá¸� || 10 ||
[Analyze grammar]

³Ü³¾´Ç±¹Ä峦²¹ || satyametatsureÅ›Äna tvayi dṛṣṭe na durlabham |
kiṃcittribhuvanÄbhogabhūṣaṇe Å›aÅ›ibhūṣaṇe || 11 ||
[Analyze grammar]

bhaktyÄ striyo hi mÄá¹� deva prajapaṃti Å›ubhÄÅ›ubham |
virÅ«pÄá¸� sulabhÄá¸� kÄÅ›cidaputrÄ bahuputrakÄá¸� || 12 ||
[Analyze grammar]

suśīlÄstapasÄ kÄÅ›cicchvaÅ›rubhiá¸� pÄ«á¸itÄ bhṛśam |
Å›aucÄcÄrasamÄyuktÄ na rocantetha kasyacit || 13 ||
[Analyze grammar]

evaá¹� vahuvidhairduḥkhaiá¸� pÄ«á¸yamÄnÄstu dÄruṇaiá¸� |
Å›araṇaá¹� mÄá¹� prapannÄstÄá¸� ká¹›pÄviá¹£á¹­Ä tato hyaham || 14 ||
[Analyze grammar]

yena tÄá¸� sukhasaṃbhogarÅ«palÄvaṇyasaṃpadÄ |
putraiá¸� saubhÄgyavittaughai ryuktÄá¸� syuá¸� surasattama |
tanme kathaya tattvena vratÄnÄmuttamaá¹� vratam || 15 ||
[Analyze grammar]

īśvara uvÄca |
mÄghe mÄsi site paká¹£e tá¹›tÄ«yÄyÄá¹� yatavratÄá¸� |
mukhaá¹� praká¹£Älya hastau ca pÄdau caiva samÄhitÄá¸� || 16 ||
[Analyze grammar]

upavÄsasya niyamaá¹� daṃtadhÄvanapÅ«rvakam |
madhyÄhne tu tataá¸� snÄnaá¹� bilvairÄmalakaiá¸� Å›ubhaiá¸� || 17 ||
[Analyze grammar]

snÄtvÄ tÄ«rthajale Å›ubhre vÄsasÄ« paridhÄya ca |
sugaṃdhaiá¸� sumanobhiÅ›ca prabhÅ«taiá¸� kuṃkumÄdibhiá¸� || 18 ||
[Analyze grammar]

arcayaṃti sadÄ devi tvÄá¹� bhaktyÄ bhaktavatsale |
karpÅ«rÄdyaistathÄ dhÅ«pairnaivedyaiá¸� Å›arkarÄdibhiá¸� || 19 ||
[Analyze grammar]

²â²¹»åá¹›c³¦³óÄå±ôÄå²ú³ó²¹²õ²¹á¹ƒp²¹²Ô²Ô²¹¾±°ù»å³óÅ«±è²¹»åÄ«±èÄå°ù³¦²¹²ÔÄå»å¾±²ú³ó¾±á¸� |
nÄmneÅ›ÄnÄ«á¹� gá¹›hÄ«tvÄ tu pratÄ«ká¹£eddhaá¹­ikÄá¹� tataá¸� || 20 ||
[Analyze grammar]

pÄtre tÄmramaye Å›uddhe jalÄká¹£atavimiÅ›rite |
sahiraṇyaá¹� dvijaá¹� ká¹›tvÄ maṃtrapÅ«rvaá¹� samÄdhinÄ || 21 ||
[Analyze grammar]

Å›irasi praká¹£ipettoyaá¹� dhyÄyaṃtÄ« manasepsitam |
brahmÄvartÄtsamÄyÄtÄ brahmayonervinirgatÄ || 22 ||
[Analyze grammar]

bhadreÅ›varÄ tato devÄ« lalitÄ Å›aṃkarapriyÄ |
gaṃgÄdvÄrÄddharaá¹� prÄptÄ gaá¹…gÄjalapavitritÄ || 23 ||
[Analyze grammar]

saubhÄgyÄrogyaputrÄrthamarthÄrthaá¹� haravallabhe |
ÄyÄtÄ ghaá¹­ikÄá¹� bhadre pratÄ«ká¹£asva namonamaá¸� || 24 ||
[Analyze grammar]

dattvÄ hiraṇyaá¹� tattasmai prÄÅ›nÄ«yÄcca kuÅ›odakam |
Äcamya prayato bhÅ«tvÄ bhÅ«bhisthÄ ká¹£apayetká¹£apÄm || 25 ||
[Analyze grammar]

dhyÄyamÄnÄ umÄá¹� daivÄ«á¹� harite yavasaṃstare |
dvitÄ«yehni tataá¸� snÄtvÄ tathaivÄbhyarcya pÄrvatÄ«m || 26 ||
[Analyze grammar]

yathÄÅ›akti dvijÄnpÅ«jya tato bhuñjÄ«ta vÄgyatÄ |
evaá¹� tu prathame mÄsi pÅ«janÄ«yÄsi kÄlike || 27 ||
[Analyze grammar]

dvitÄ«ye pÄrvatÄ«nÄma tá¹›tÄ«ye Å›aṃkarapriyÄ |
bhavÄnyatha caturthe tvaá¹� skadamÄtÄtha pañcame || 28 ||
[Analyze grammar]

daká¹£asya duhitÄ á¹£aṣṭhe mainÄkÄ« saptame smá¹›tÄ |
kÄtyÄyanyaṣṭame mÄsi navame tu himÄdrijÄ || 29 ||
[Analyze grammar]

daÅ›ame mÄsi vikhyÄtÄ devi saubhÄgyadÄyinÄ« |
umÄ tvekÄdaÅ›e mÄsi gaurÄ« tu dvÄdaÅ›e parÄ || 30 ||
[Analyze grammar]

kuśodaka� paya� sarppirgomūtra� gomaya phalam |
niṃbapatraá¹� kaṃṭakÄrÄ« gavÄá¹� śṛṃgodakaá¹� dadhi || 31 ||
[Analyze grammar]

pañcagavyaá¹� tathÄ Å›Äkaá¸� prÄÅ›anÄni kramÄdamÄ« |
mÄsimÄsi sthitÄ hyevamupavÄsaparÄyaṇÄ� || 32 ||
[Analyze grammar]

dadÄti Å›raddhayaitÄni vÄcake brÄhmaṇottame |
kusuṃbhamÄjyaá¹� lavaṇaá¹� jÄ«rakaá¹� guá¸ameva ca || 33 ||
[Analyze grammar]

dattairebhiá¸� sÅ«ryasthÄ tvaá¹� sÅ«ryasthÄ tuá¹£yasi priye |
mÄsimÄsi bhavenmantro gakÄro dvÄdaÅ›Äká¹£araá¸� || 34 ||
[Analyze grammar]

oá¹…kÄrapÅ«rvako devi namaskÄrÄṃta Ä«ritaá¸� |
ebhistvaá¹� pÅ«jitÄ maṃtraistuá¹£yasi vratataá¸� priye || 35 ||
[Analyze grammar]

tuá¹£á¹­Ä tvabhÄ«psitÄnkÄmÄndadÄsi prÄ«tipÅ«rvakam |
samÄpte tu vrate tasminbrÄhmaṇaá¹� vedapÄragam || 36 ||
[Analyze grammar]

sahitaá¹� bhÄryayÄbhyarcya gaṃdhapuá¹£pÄdibhiá¸� Å›ubhaiá¸� |
dvijaá¹� maheÅ›varaá¹� ká¹›tvÄ umÄá¹� bhÄryÄá¹� tathaiva ca || 37 ||
[Analyze grammar]

annaá¹� sadaká¹£iṇaá¹� dadyÄttathÄ Å›ukle ca vÄsasÄ« |
raktaá¹� vÄsoyugaá¹� dadyÄttvÄmuddiÅ›ya harapriye || 38 ||
[Analyze grammar]

brÄhmaṇe Å›raddhayÄ yuktastasyÄá¹� phalamidaá¹� śṛṇu |
daÅ›avará¹£asahasrÄṇi lokÄnprÄpya parÄparÄn || 39 ||
[Analyze grammar]

modate bhartá¹›sahitÄ yatheṃdreṇa Å›acÄ« tathÄ |
mÄnuá¹£atvaá¹� punaá¸� prÄpya svena bhartrÄ sahaiva sÄ || 40 ||
[Analyze grammar]

puṇye kule Å›riyÄ yuktÄ nÄ«rogÄ sukhamaÅ›nute |
sapta janmÄni yÄvacca na vaidhavyamavÄpnuyÄt || 41 ||
[Analyze grammar]

putrÄnbhogÄṃstathÄ rÅ«paá¹� saubhÄgyÄrogyameva ca |
ekapatnÄ« tathÄ bhartuá¸� prÄṇebhyo'pyadhikÄ bhavet || 42 ||
[Analyze grammar]

śṛṇuyÄdvÄcyamÄnaá¹� tu bhaktyÄ yÄ lalitÄvratam |
mayÄ snehena kathitaá¹� sÄpi tatphalabhÄginÄ« || 43 ||
[Analyze grammar]

saṃpÅ«jya laká¹£alalitÄá¹� lalitÄṃgayaṣṭiá¹� gaṃdhodakÄmá¹›taghaṭīṃ Å›irasi ká¹£ipedyaá¸� |
sÄ svargametya lalitÄsu lalÄmabhÅ«tÄ bhÅ«pÄdhipaá¹� patimavÄpya bhuvaá¹� bhunakti || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: