365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sÅ«ta uvÄca |
ityuktvÄ bhagavÄñjÄ«vo devamÄhÄtmyamuttamam |
svamukhÄtsvÄṃśamutpÄdya brahmayonau babhÅ«va ha || 1 ||
[Analyze grammar]

iṣṭikÄ nagarÄ« ramyÄ gurudattasya vai sutaá¸� |
ropaṇo nÄma vikhyÄto brahmamÄrgapradarÅ›akaá¸� || 2 ||
[Analyze grammar]

sÅ«tragranthamayÄ«á¹� mÄlÄá¹� tilakaá¹� jalanirmitam |
vÄsudeveti tanmantre kalau ká¹›tvÄ janejane || 3 ||
[Analyze grammar]

kṛṣṇacaitanyamÄgamya kambalaá¹� ca tadÄjñayÄ |
gá¹›hÄ«tvÄ svapurÄ«á¹� prÄpya kṛṣṇadhyÄnaparobhavat || 4 ||
[Analyze grammar]

ataá¸� paraá¹� śṛṇu mune caritraá¹� ca harermudÄ |
yacchrutvÄ ca kalau ghore jano naiva bhayaá¹� vrajet || 5 ||
[Analyze grammar]

pañcÄbde kṛṣṇacaitanye yajñÄṃśe yajñakÄriṇi |
vaá¹…gadeÅ›abhavo vipra īśvaraá¸� Å›ÄradÄpriyaá¸� || 6 ||
[Analyze grammar]

prÄptaá¸� Å›Äntipure grÄme vÄgdevÄ«varadarpitaá¸� |
satÄá¹� digvijayaá¹� ká¹›tvÄ sarvaÅ›ÄstraviÅ›Äradaá¸� || 7 ||
[Analyze grammar]

gaá¹…gÄkÅ«le stavaá¹� divyaá¹� racitvÄ 1 so'paá¹­haddvijaá¸� |
etasminnantare tatra yajñÄṃśassamupÄgataá¸� |
uvÄca vacanaá¹� ramyamīśvaraá¹� stutikÄriṇam || 8 ||
[Analyze grammar]

suká¹›taá¹� pÅ«rtamarṇaá¹� ca Å›rutÄ«nÄá¹� sÄrameva hi |
ityuktaá¹� bhavatÄ stotre dūṣaṇaá¹� bhūṣaṇaá¹� vada || 9 ||
[Analyze grammar]

tathÄha ceÅ›varo dhÄ«mÄndūṣaṇaá¹� naiva dṛśyate |
ityuktyÄ prÄha bhagavÄnbhūṣaṇaá¹� naiva dṛśyate || 10 ||
[Analyze grammar]

sukṛta� ca smṛta� dharma� pūrta� caitanyamucyate |
arṇaá¹� vÄ«ryamiti jñeyaá¹� Å›rutisÄramatastrayam |
gaá¹…gÄjale dūṣaṇo'yaá¹� bhūṣaṇo'yaá¹� kalevare || 11 ||
[Analyze grammar]

iti Å›rutvÄ sa vai bhiká¹£urvismito'bhÅ«cca gÄ«á¸� priyaá¸� |
lajjitaá¹� svajanaá¹� dṛṣṭvÄ Å›ÄradÄ sarvamaá¹…galÄ |
vihasyeÅ›varamityÄha kṛṣṇaÅ›caitanyasaṃjñakaá¸� || 12 ||
[Analyze grammar]

iti Å›rutvÄ tu tacchiá¹£yaá¸� kṛṣṇamantraupÄsakaá¸� |
babhūva vaiṣṇavaśreṣṭha� kṛṣṇacaitanyasevaka� || 13 ||
[Analyze grammar]

sÅ«ta uvÄca |
Å›rÄ«dharo nÄma vikhyÄto brÄhmaṇaá¸� Å›ivapÅ«jakaá¸� |
pattane nagare ramye tasya saptÄhamuttamam || 14 ||
[Analyze grammar]

rÄjÃ±Ä bhÄgavataá¹� tatra kÄritaá¹� sadhanaá¹� bahu |
gá¹›hÄ«tvÄ Å›rÄ«dharo vipro jagÄma Å›vaÅ›urÄlaye || 15 ||
[Analyze grammar]

tatroá¹£ya mÄsamÄtraá¹� ca svapatnyÄ saha vai dvijaá¸� |
svagehamagamanmÄrge caurÄá¸� sapta tu taá¹� prati |
Å›apathaá¹� rÄmadevasya ká¹›tvÄ sÄrddhamupÄyayuá¸� || 16 ||
[Analyze grammar]

samÄpte vipine ramye hatvÄ te Å›rÄ«dharaá¹� dvijam |
gorathaá¹� sadhanaá¹� tatra sabhÄryaá¹� jagá¹›hustadÄ || 17 ||
[Analyze grammar]

etasminnantare rÄmaá¸� saccidÄnandavigrahaá¸� |
sapta tÄṃśca Å›arairhatvÄ punarujjÄ«vya taá¹� dvijam || 18 ||
[Analyze grammar]

preá¹£ayÄmÄsa bhagavÄṃstadÄ vá¹›ndÄvane prabhuá¸� |
tadÄ prabhá¹›ti vai vipraá¸� Å›rÄ«dharo vaiṣṇavo'bhavat || 19 ||
[Analyze grammar]

saptÄbde caiva yajñÄṃśe gatvÄ Å›ÄntipurÄ«á¹� Å›ubhÄm |
brahmajñÄnamupÄgamya yajñÄṃśÄcchiá¹£yatÄá¹� gataá¸� |
á¹­Ä«kÄ bhÄgavatasyaiva ká¹›tÄ tena mahÄtmanÄ || 20 ||
[Analyze grammar]

sÅ«ta uvÄca |
rÄmaÅ›armÄ sthitaá¸� kÄÅ›yÄá¹� Å›aá¹…karÄrcanatatparaá¸� |
Å›ivarÄtre dvijo dhÄ«mÄnavimukteÅ›varasthale |
ekÄkÄ« jÄgarandhyÄnÄ« japtvÄ pañcÄká¹£araá¹� Å›ubham || 21 ||
[Analyze grammar]

tadÄ prasanno bhagavÄñchaá¹…karo lokaÅ›aá¹…karaá¸� |
varaá¹� brÅ«hÄ«ti vacanaá¹� tamÄha dvijasattamam || 22 ||
[Analyze grammar]

rÄmaÅ›armÄ Å›ivaá¹� natvÄ vacanaá¹� prÄha namradhÄ«á¸� |
bhavÄnyasya samÄdhistho dhyÄne yasya paro bhavÄn || 23 ||
[Analyze grammar]

sa devo há¹›daye mahyaá¹� vasettava varÄtprabho |
ityuktavacane tasminvihasyÄha maheÅ›varaá¸� || 24 ||
[Analyze grammar]

ekÄ vai praká¹›tirmÄyÄ tridhÄ brahmasvarÅ«piṇÄ� |
śūnyabhÅ«tÄvyavasyaiva puruá¹£asyÄrddhataijasam |
gá¹›hÄ«tvÄ lokajananÄ« puṃklÄ«bau suá¹£uve sutau || 25 ||
[Analyze grammar]

pumÄnnÄrÄyaṇaá¸� sÄká¹£ÄdgauraÅ›cÄṣṭabhujairyutaá¸� |
tridhÄ babhÅ«va bhagavÄnsvecchayÄ viÅ›varaká¹£akaá¸� || 26 ||
[Analyze grammar]

ardhatejÄssa vai viṣṇurvanamÄlÄ« caturbhujaá¸� |
kṣīraÅ›ÄyÄ« sa Ädityaá¸� svayaá¹� sadguṇadevatÄ || 27 ||
[Analyze grammar]

ardhatejÄ dvidhÄ saiva naranÄrÄyaṇÄvṛṣī |
jiṣṇurviṣṇuá¸� sa vai jñeyo parvate gandhamÄdane || 28 ||
[Analyze grammar]

klÄ«baá¸� saá¹…kará¹£aṇaá¸� sÄká¹£ÄdbrahmarÅ«paá¹� tridhÄbhavat |
pÅ«rvÄrddhÄdgauraÅ›eá¹£aÅ›ca parÄrdhÄdrÄmalaká¹£maṇau || 29 ||
[Analyze grammar]

gauraÅ›eá¹£o dvÄparÄnte balabhadraá¸� sa vai svayam |
rÄmalaká¹£maṇayordhyÄnaá¹� balabhadrasya pÅ«janam |
sadÄ mayÄ ca kartavyaá¹� tatprÄpya tvaá¹� sukhÄ« bhava || 30 ||
[Analyze grammar]

ityuktvÄntardadhe devo rÄmÄnandasya cÄbhavat |
kṛṣṇacaitanyamÄgamya dvÄdaÅ›Äbdavayová¹›tam || 31 ||
[Analyze grammar]

Å›iá¹£yo bhÅ«tvÄ sthitastatra kṛṣṇacaitanyapÅ«jakaá¸� |
ká¹›taá¹� tadÄjñayÄ tenÄdhyÄtmarÄmÄyaṇaá¹� Å›ubham || 32 ||
[Analyze grammar]

sÅ«ta uvÄca |
jÄ«vÄnandassa vai vipro rÅ«pÄnandasamanvitaá¸� |
Å›rutvÄ caitanyacaritaá¹� purÄ«á¹� Å›ÄntimayÄ«á¹� gataá¸� || 33 ||
[Analyze grammar]

caitanye á¹£oá¸aÅ›Äbde ca natvÄ taá¹� tau samÄsthitau |
Å«catuá¸� kṛṣṇacaitanyaá¹� bhavatÄ kiá¹� mataá¹� smá¹›tam || 34 ||
[Analyze grammar]

vihasyÄha sa caitanyaá¸� Å›Äkto'haá¹� Å›aktipÅ«jakaá¸� |
Å›aivo'haá¹� vai dvijau 1 nityaá¹� lokÄrthe Å›aá¹…karavratÄ« |
vaiṣṇavo'haá¹� dhyÄnaparo devadevasya bhaktimÄn || 35 ||
[Analyze grammar]

ahaá¹� bhaktimadaá¹� pÄ«tvÄ pÄpapuṃso baliá¹� Å›ubham |
Å›aktyai samarpya homÄnte jñÄnÄgnau yajñatatparaá¸� || 36 ||
[Analyze grammar]

iti Å›rutvÄ dvijau tau tu tasya Å›iá¹£yatvamÄgatau |
ÄcÄramÄrgamÄgamya sarvapÅ«jyau babhÅ«vatuá¸� || 37 ||
[Analyze grammar]

tadÄjñayÄ á¹£aá¹­sandarbhaá¹� jÄ«vÄnandaÅ›cakÄra vai |
uvÄsa tatra matimÄnkṛṣṇacaitanyasevakaá¸� || 38 ||
[Analyze grammar]

rÅ«pÄnando gurorÄjñÄá¹� puraská¹›tya mahÄmuniá¸� |
kṛṣṇakhaṇá¸aá¹� purÄṇÄá¹…gaá¹� cakre daÅ›asahasrakam |
tatroá¹£ya gurusevÄá¸hyo rÄdhÄkṛṣṇa prapÅ«jakaá¸� || 39 ||
[Analyze grammar]

sÅ«ta uvÄca |
viṣṇusvÄmÄ« sa vai vipro gataá¸� Å›ÄntipurÄ«á¹� Å›ubhÄm |
yajñÄṃśa Å«naviṃśÄbde natvÄ taá¹� prÄha sa dvijaá¸� || 40 ||
[Analyze grammar]

ko devaá¸� sarvadevÄnÄá¹� pÅ«jyo brahmÄṇá¸agocare |
iti Å›rutvÄ sa bhagavÄnuvÄca dvijasattamam || 41 ||
[Analyze grammar]

sarvapÅ«jyo mahÄdevo bhaktÄnugrahakÄrakaá¸� |
viṣṇvīśvaraÅ›ca rudreÅ›o brahmeÅ›o bhagavÄnharaá¸� || 42 ||
[Analyze grammar]

vinÄ tatpÅ«jakenaiva padÄrthÄ niá¹£phalÄ hi te |
ye tu vai viṣṇubhaktÄÅ›ca Å›aá¹…karÄrcanatatparÄá¸� || 43 ||
[Analyze grammar]

Å›ivaprasÄdÄtsulabhÄ vaiṣṇavÄ« bhaktiruttamÄ |
vaiṣṇavaá¸� puruá¹£o bhÅ«tvÄ Å›aá¹…karaá¹� lokaÅ›aá¹…karam || 44 ||
[Analyze grammar]

karmabhÅ«myÄá¹� samÄgamya na pÅ«jayati nÄrakaá¸� |
viṣṇusvÄmÄ«ti tacchrutvÄ Å›iá¹£yo bhÅ«tvÄ ca tadguṇaiá¸� || 45 ||
[Analyze grammar]

kṛṣṇamantramupÄsitvÄ 1 sa babhÅ«va Å›ivÄrcakaá¸� || 46 ||
[Analyze grammar]

vaiṣṇavÄ« saṃhitÄ tena nirmitÄ ca tadÄjñayÄ |
tatroṣya viṣṇubhaktaśca kṛṣṇacaitanyapūjaka� || 47 ||
[Analyze grammar]

sÅ«ta uvÄca |
madhvÄcÄryaá¸� kṛṣṇaparo jñÄtvÄ yajñÄṃśamuttamam |
gatvÄ Å›ÄntipurÄ«á¹� ramyÄá¹� natvÄ taá¹� prÄha sa dvijaá¸� || 48 ||
[Analyze grammar]

kṛṣṇo'yaá¹� bhagavÄnsÄká¹£Ättadanye viÅ›vakÄrakÄá¸� |
devÄ dhÄtrÄdayo jñeyÄstarhi tatpÅ«janena kim || 49 ||
[Analyze grammar]

Å›aktimÄrgaparÄ viprÄ vá¹›thÄ hiṃsÄmayairmakhaiá¸� |
aÅ›vamedhÄdibhirdevÄnpÅ«jayanti mahÄ«tale || 50 ||
[Analyze grammar]

iti Å›rutvÄ vihasyÄha yajñÄṃśaÅ›ca Å›acÄ«sutaá¸� |
na kṛṣṇo bhagavÄnsÄká¹£ÄttÄmaso'yaá¹� ca Å›aktijaá¸� || 51 ||
[Analyze grammar]

cauro'yaá¹� sarvabhogÄ« ca hiṃsako mÄṃsabhaká¹£akaá¸� |
parastriya� bhajedyo vai sa gacchedyamamandiram || 52 ||
[Analyze grammar]

cauro yamÄlayaá¹� gacchejjÄ«vahantÄ viÅ›eá¹£ataá¸� |
ebhiÅ›ca laká¹£aṇairhÄ«no bhagavÄnpraká¹›teá¸� paraá¸� || 53 ||
[Analyze grammar]

yasya buddhiá¸� sa vai brahmÄ'haá¹…kÄro yasya vai Å›ivaá¸� |
Å›abdamÄtrÄ gaṇeÅ›aÅ›ca sparÅ›amÄtrÄ yamaá¸� svayam || 54 ||
[Analyze grammar]

rÅ«pamÄtrÄ kumÄro vai rasamÄtrÄ ca yaká¹£arÄá¹� |
gandhamÄtrÄ viÅ›vakarmÄ Å›ravaṇaá¹� bhagavÄñchaniá¸� || 55 ||
[Analyze grammar]

yasya tvaksa budho jñeyaÅ›caká¹£ussÅ«ryaá¸� sanÄtanaá¸� |
yajjitvÄ bhagavÄñchukro ghrÄṇastasyÄÅ›vinÄ«sutau || 56 ||
[Analyze grammar]

yanmukhaá¹� bhagavÄñjÄ«vo yasya hastastu devarÄá¹� |
kṛṣṇo'yaá¹� tasya caraṇau liá¹…gaá¹� daká¹£aá¸� prajÄpatiá¸� |
gudaá¹� tadbhagavÄnmá¹›tyustasmai bhagavate namaá¸� || 57 ||
[Analyze grammar]

hiṃsÄyajñaiÅ›ca bhagavÄnsa ca tá¹›ptimavÄpnuyÄt |
sa ca yajñapaÅ›urvahnau brahmabhÅ«yÄya kalpate |
tasya moká¹£aprabhÄvena mahatpuṇyamavÄpnuyÄt || 58 ||
[Analyze grammar]

vidhihÄ«no naraá¸� pÄpÄ« hiṃsÄyajñaá¹� karoti yaá¸� |
andhatÄmisranarakaá¹� taddoá¹£eṇa vasecciram || 59 ||
[Analyze grammar]

mahatpuṇyaá¹� mahatpÄpaá¹� hiṃsÄyajñeá¹£u vartate |
atastu bhagavÄnkṛṣṇo hiṃsÄyajñaá¹� kalau yuge || 60 ||
[Analyze grammar]

samÄpya kÄrtike mÄsi pratipacchuklapaká¹£ake |
annakūṭamayaá¹� yajñaá¹� sthÄpayÄmÄsa bhÅ«tale || 61 ||
[Analyze grammar]

devarÄjastadÄ kruddho hyanujaá¹� prati duḥkhitaá¸� |
vajraá¹� saplÄvayÄmÄsa tadÄ kṛṣṇaá¸� sanÄtanÄ«m |
praká¹›tiá¹� sa ca tuṣṭÄva lokamaá¹…galahetave || 62 ||
[Analyze grammar]

tadÄ sÄ praká¹›tirmÄtÄ svapÅ«rvÄddivyavigraham |
rÄdhÄrÅ«paá¹� mahatká¹›tvÄ hadi kṛṣṇasya cÄgatÄ || 63 ||
[Analyze grammar]

tacchaktyÄ bhagavÄnkṛṣṇo dhá¹›tvÄ govardhanaá¹� girim |
nÄmnÄ giridharo devaá¸� sarvapÅ«jyo babhÅ«va ha || 64 ||
[Analyze grammar]

rÄdhÄkṛṣṇassa bhagavÄnpÅ«rṇabrahma sanÄtanaá¸� |
ataá¸� kṛṣṇo na bhagavÄnrÄdhÄkṛṣṇaá¸� paraá¸� prabhuá¸� || 65 ||
[Analyze grammar]

iti Å›rutvÄ vacastasya madhvÄcÄryo haripriyaá¸� |
Å›iá¹£yo bhÅ«tvÄ sthitastatra kṛṣṇacaitanyapÅ«jakaá¸� || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: