365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sÅ«ta uvÄca |
bhṛguvarya śṛṇu tva� vai vaṃśa� pariharasya ca |
jitvÄ bauddhÄnpariharo'tharvavedaparÄyaṇaá¸� || 1 ||
[Analyze grammar]

Å›aktiá¹� sarvamayÄ«á¹� nityÄá¹� dhyÄtvÄ premaparo'bhavat |
prasannÄ sÄ tadÄ devÄ« sÄrdhayojanamÄyatam || 2 ||
[Analyze grammar]

nagaraá¹� citrakūṭÄdrau cakÄra kalinirjaram |
kaliryatra bhavedbaddho nagare'sminsurapriye || 3 ||
[Analyze grammar]

ataá¸� kaliṃjaro nÄmnÄ prasiddho'bhÅ«nmahÄ«tale |
dvÄdaÅ›Äbdaá¹� ká¹›taá¹� rÄjyaá¹� tena pÅ«rvapradeÅ›ake || 4 ||
[Analyze grammar]

gauravarmÄ tasya sutaá¸� ká¹›taá¹� rÄjyaá¹� pituá¸� samam |
svÄnujaá¹� ghoravarmÄṇaá¹� tatrÄsthÄpya mudÄnvitaá¸� || 5 ||
[Analyze grammar]

gauá¸adeÅ›aá¹� samÄgamya tatra rÄjyamakÄrayat |
suparṇo nÄma ná¹›patistato'bhÅ«dgauravarmaṇaá¸� || 6 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� rÅ«paṇastatsuto'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� kÄravarmÄ suto'bhavat || 7 ||
[Analyze grammar]

Å›ako nÄma tato rÄjÄ mahÄlaká¹£mÄ«á¹� sanÄtanÄ«m |
trivará¹£Äṃte ca sÄ devÄ« kÄmÄkṣīrÅ«padhÄriṇÄ� || 8 ||
[Analyze grammar]

svabhaktapÄlanÄ caiva tatra vÄsamakÄrayat |
Å›atÄrddhÄbdaá¹� ká¹›taá¹� rÄjyaá¹� tena vai kÄmavarmaṇÄ� || 9 ||
[Analyze grammar]

mithunaá¹� janayÄmÄsa bhogo bhogavatÄ« hi sÄ |
vikramÄyaiva ná¹›patiá¸� sutÄá¹� bhogavatÄ«á¹� dadau || 10 ||
[Analyze grammar]

svarÄjyaá¹� ca svaputrÄya pradadau bhogavarmaṇe |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� kÄlivarmÄ suto'vat || 11 ||
[Analyze grammar]

mahotsavaá¹� mahÄkÄlyÄá¸� ká¹›tavÄnsa ca bhÅ«patiá¸� |
tasmai prasannÄ varadÄ kÄlÄ« bhÅ«tvÄ svayaá¹� sthitÄ || 12 ||
[Analyze grammar]

kalikÄ bahupuá¹£pÄṇÄṃ sÄ cakÄra svahará¹£ataá¸� |
tÄbhirbhavaá¹� ca nagaraá¹� saṃjÄtaá¹� ca manoharam || 13 ||
[Analyze grammar]

kalikÄtÄ purÄ« nÄmnÄ prasiddhÄbhÅ«nmahÄ«tale |
kauśikastasya tanaya� pitustulya� kṛta� padam || 14 ||
[Analyze grammar]

kÄtyÄyanastasya sutaá¸� pitustulyaá¹� ká¹›taá¹� padam |
tasya putro hemavata� pitustulya� kṛta� padam || 15 ||
[Analyze grammar]

Å›ivavarmÄ ca tatputraá¸� pitustulyaá¹� ká¹›taá¹� padam |
bhavavarmÄ ca tatputraá¸� pitustulyaá¹� ká¹›taá¹� padam || 16 ||
[Analyze grammar]

rudravarmÄ ca tatputraá¸� ká¹›taá¹� rÄjyaá¹� pituá¸� samam |
bhojavarmÄ ca tatputrastyaktvÄ vai paitá¹›kaá¹� padam || 17 ||
[Analyze grammar]

bhojarÄṣṭraá¹� vanoddeÅ›e kÄrayÄmÄsa vÄ«ryavÄn |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� gavavarmÄ ná¹›pobhavat || 18 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� viṃdhyavarmÄ ná¹›po'bhavat |
svÄnujÄya svakaá¹� rÄjyaá¹� dattvÄ vaṃgamupÄyayau || 19 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� sukhasenastato'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� balÄkastasya cÄtmajaá¸� || 20 ||
[Analyze grammar]

daÅ›avará¹£aá¹� ká¹›taá¹� rÄjyaá¹� laká¹£maṇastatsuto'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� mÄdhavastatsuto'bhavat || 21 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� veÅ›avastatsuto' bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� surasenastato'bhavat || 22 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� tato nÄrÄyaṇo'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� Å›ÄṃtivarmÄ sutobhavat || 23 ||
[Analyze grammar]

gaṃgÄkÅ«le Å›Äṃtipuraá¹� racitaá¹� tena dhÄ«matÄ |
nivÄsaá¹� ká¹›tavÄnbhÅ«paá¸� pitustulyaá¹� ká¹›taá¹� padam || 24 ||
[Analyze grammar]

nadÄ«varmÄ tasya suto gaṃgÄdattavaro balÄ« |
cakÄra nagarÄ«á¹� ramyÄá¹� nadÄ«hÄá¹� gauá¸arÄṣṭragÄm || 25 ||
[Analyze grammar]

gaṃgayÄ ca tadÄhÅ«tobhijño vidyÄdharaá¸� svayam |
tenaiva raká¹£itÄ cÄsÄ«tpurÄ« vedaparÄyaṇÄ� || 26 ||
[Analyze grammar]

viṃśadvará¹£aá¹� ká¹›taá¹� rÄjyaá¹� tena rÄjÃ±Ä mahÄtmanÄ |
gaṃgÄvaṃśastato jÄto viÅ›ruto'bhÅ«nmahÄ«tale || 27 ||
[Analyze grammar]

Å›Ärá¹…gadevastasya suto balavÄnharipÅ«jakaá¸� |
gauá¸adeÅ›amupÄgamya haridhyÄnaparobhavat || 28 ||
[Analyze grammar]

daÅ›avará¹£aá¹� ká¹›taá¹� rÄjyaá¹� gaṃgÄdevastu tatsutaá¸� |
viṃśadvará¹£aá¹� ká¹›taá¹� rÄjyaá¹� cÄnaṃgastasya bhÅ«patiá¸� || 29 ||
[Analyze grammar]

tanayo balavÄṃścÄsÄ«dgauá¸adeÅ›amahÄ«patiá¸� |
pitustulyaá¹� ká¹›taá¹� rÄjya tato rÄjeÅ›varo'bhavat || 30 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� ná¹›siṃha stanayo'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� kalivarmÄ suto'bhavat || 31 ||
[Analyze grammar]

rÄṣṭradeÅ›amupÄgamya jitvÄ tasya ná¹›paá¹� balÄ« |
mahÄvatÄ«á¹� purÄ«á¹� ramyÄmadhyÄsya sukhito'bhavat || 32 ||
[Analyze grammar]

pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� dhá¹›tivarmÄ suto'bhavat |
pitustulyaá¹� ká¹›taá¹� rÄjyaá¹� tasya putro mahÄ«patiá¸� || 33 ||
[Analyze grammar]

jayacaṃdrÄjñayÄ bhÅ«pa urvÄ«mÄyÄmiti smá¹›tÄm |
nagarÄ«á¹� kÄrayÄmÄsa tatra vÄsamakÄrayat || 34 ||
[Analyze grammar]

kuruká¹£etre hatÄá¸� sarve ká¹£atriyÄÅ›caṃdravaṃśinaá¸� |
tadÄ mahÄ«patÄ« rÄjÄ mahÄvatyadhipo'bhavat || 35 ||
[Analyze grammar]

viṃśadvará¹£aá¹� ká¹›taá¹� rÄjyaá¹� sahoddÄ«nena vai tataá¸� |
kuruká¹£etre má¹›tiá¹� prÄptÄá¸� suyodhanakalÄṃśakÄá¸� || 36 ||
[Analyze grammar]

ghoravarmÄ tu ná¹›patiá¸� sutaá¸� pariharasya vai |
kaliṃjare ká¹›taá¹� rÄjyaá¹� Å›ÄrdÅ«lastatsuto'bhavat || 37 ||
[Analyze grammar]

tadanvaye ca ye bhÅ«pÄá¸� Å›ÄrdÅ«lÄ«yÄá¸� prakÄ«rtitÄá¸� |
bhÅ«pÄnÄá¹� bahudhÄ rÄṣṭraá¹� Å›ÄrdÅ«lÄnvayasaṃbhavam || 38 ||
[Analyze grammar]

babhÅ«va sarvato bhÅ«mau mahÄmÄyÄprasÄdataá¸� |
iti te kathitaá¹� vipra pÄvakÄ«yamahÄ«bhujÄm || 39 ||
[Analyze grammar]

kulaá¹� sakalapÄpaghnaá¹� yathaiva Å›aÅ›isÅ«ryayoá¸� |
punaranyatpravaká¹£yÄmi yathÄ jÄtaá¸� svayaá¹� hariá¸� || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: