Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 24
sÅ«ta uvÄca |
kṛṣṇÄṃśe ca gá¹›haá¹� prÄpte cendule ca vivÄhite |
mahÄ«patissadÄ duḥkhÄ« dehalÄ«á¹� prati cÄgamat || 1 ||
[Analyze grammar]
vá¹›ttÄṃtaá¹� ca ná¹›pasyÄgre kathayitvÄ sa tÄrakaá¸� |
paraá¹� vismayamÄpannaá¸� kṛṣṇÄṃśacaritaá¹� prati || 2 ||
[Analyze grammar]
etasminnaṃtare maṃtrÄ« caṃdrabhaá¹á¹a udÄradhÄ«á¸� |
bhÅ«mirÄjaá¹� vacaá¸� prÄha śṛṇu pÄrthivasattama || 3 ||
[Analyze grammar]
mayÄ cÄrÄdhitÄ devÄ« vaiṣṇavÄ« viÅ›vakÄriṇÄ� |
trivará¹£Äṃte ca tuá¹£á¹ÄbhÅ«dvaradÄ bhayahÄriṇÄ� || 4 ||
[Analyze grammar]
tayÄ dattaá¹� Å›ubhaá¹� jñÄnaá¹� kumatidhvaṃsakÄrakam |
tato'haá¹� jñÄnavÄnbhÅ«tvÄ kṛṣṇÄṃśaá¹� prati bhá¹›pate |
caritraá¹� varṇayÄmÄsa tasya kalmaá¹£anÄÅ›anam || 5 ||
[Analyze grammar]
ityuktvÄ sa ca Å›uddhÄtmÄ graṃthaá¹� bhÄá¹£Ämayaá¹� Å›ubham |
mÄhÄtmyaá¹� devibhaktÄnÄá¹� Å›rÄvayÄmÄsa vai sabhÄm || 6 ||
[Analyze grammar]
tacchrutvÄ bhÅ«mirÄjastu vismitaÅ›cÄbhavatká¹£a ṇÄt |
mahÄ«patistadÄ prÄha divyÄÅ›vabaladarpitaá¸� || |
udayo nÄma balavÄnyasyaivaá¹� varṇitÄ kathÄ || 7 ||
[Analyze grammar]
catvÄro vÄjino divyÄ jalasthalakhagÄÅ›ca te |
śīghraá¹� tÄṃśca samÄhá¹›tya svayaá¹� bhÅ«pa balÄ« bhava || 8 ||
[Analyze grammar]
iti Å›rutvÄ sa ná¹›patiá¸� Å›rutavÄkyaviÅ›Äradam |
ÄhÅ«ya kuṃdanamalaá¹� preá¹£ayÄmÄsa satvaram || 9 ||
[Analyze grammar]
mahÄvatÄ«á¹� samÄgatya sa dÅ«to bhÅ«patiá¹� prati |
uvÄca vacanaá¹� premṇÄ� mahÄ«rÄjasya bhÅ«pateá¸� || 410 ||
[Analyze grammar]
vÄjinaste hi catvÄro divyarÅ«pÄá¸� Å›ubha prabhÄá¸� |
darÅ›anÄtheá¹� tava vadhÅ«rvelÄ nÄma mamÄtmajÄ || 11 ||
[Analyze grammar]
tayÄhÅ«tÄnhayÄnbhÅ«pa dehi me vismayaá¹� tyaja |
no cedvelÄgninÄ sarve ká¹£ayaá¹� yÄsyaṃti sainyapÄá¸� || 12 ||
[Analyze grammar]
iti Å›rutvÄ vaco ghoraá¹� sa bhÅ«po bhayakÄtaraá¸� |
ÄhlÄdÄdÄ«nsamÄhÅ«ya vacanaá¹� prÄha namradhÄ«á¸� |
hayÄnsvÄnsvÄnmudÄ dehi madÄ«yaá¹� vacanaá¹� kuru || 13 ||
[Analyze grammar]
iti Å›rutvÄ sa ÄhlÄdo dhyÄtvÄ sarvamayÄ«á¹� Å›ivÄm |
uvÄca madhuraá¹� vÄkyaá¹� śṛṇu bhÅ«pa Å›ivapriya || 14 ||
[Analyze grammar]
yatra naá¸� saṃsthitÄá¸� prÄṇÄstatra te vÄ jinaá¸� sthitÄá¸� |
na dÄsyÄmo vayaá¹� rÄjansatyaṃsatyaá¹� na cÄnyathÄ || 15 ||
[Analyze grammar]
iti Å›rutvÄ vacastasya rÄjÄ parimalo balÄ« || 16 ||
[Analyze grammar]
Å›apathaá¹� ká¹›tavÄnghoraá¹� śṛṇvatÄá¹� balaÅ›ÄlinÄm |
bhojanaá¹� brahmamÄṃsasya pÄnÄ«yaá¹� go'sá¹›jopamam || 17 ||
[Analyze grammar]
Å›ayyÄ svamÄtá¹›sadṛśÄ� brahmahatyopamÄ sabhÄ |
mama rÄá¹£á¹re ca yuá¹£mÄbhirvÄsaá¸� pÄpamayo mahÄn || 18 ||
[Analyze grammar]
iti Å›rutvÄ tu Å›apathaá¹� devakÄ« Å›okatatparÄ |
cakÄra rodanaá¹� gÄá¸haá¹� sagehajanavigrahÄ || 19 ||
[Analyze grammar]
paṃcaviṃśÄbdake prÄpte kṛṣṇÄṃśe yogatatpare |
bhÄdraÅ›uklacaturdaÅ›yÄá¹� tadgehÄddharmatatparÄá¸� || 420 ||
[Analyze grammar]
niryayuá¸� kÄnyakubjaá¹� te jayacaṃdreṇa pÄlitam |
svarṇavatyÄ puá¹£pavatyÄ sahitÄÅ›citrarekhayÄ || 21 ||
[Analyze grammar]
indulaá¸� prayayau śīghramayutÄÅ›vabalaissaha |
karÄlaá¹� hayamÄruhya paṃcaÅ›abdaá¹� ca tatpitÄ |
kṛṣṇÄṃśo biṃdulÄrÅ«á¸ho devakÄ«manusaṃyayau || 22 ||
[Analyze grammar]
tyaktvÄ te bhÅ«patergrÄmaá¹� sarvasaṃpatsamanvitam |
pathi tryahamuá¹£itvÄ te jayacaṃdramupÄyayuá¸� || 23 ||
[Analyze grammar]
natvÄ taá¹� bhÅ«patiá¹� premṇÄ� gaditvÄ sarvakÄraṇam |
uá¹£itvÄ Å›Ä«talÄsthÄne pÅ«jayÄmÄsurambikÄm || 24 ||
[Analyze grammar]
jayacaṃdrastu bhÅ«pÄlo devasiṃhena varṇitaá¸� |
tebhyaÅ›ca na dadau vá¹›ttiá¹� bhÅ«mÄ parimalÄjñayÄ || 25 ||
[Analyze grammar]
kuṃá¹hito devasiṃhastu gatvÄ kṛṣṇÄṃśamuttamam |
uditvÄ kÄraṇaá¹� sarvaá¹� sa Å›rutvÄ roá¹£amÄdadhau || 26 ||
[Analyze grammar]
tvaritaá¹� biṃdulÄrÅ«á¸ho hayapaṃcaÅ›atÄvá¹›taá¸� |
luṃá¹hayÄmÄsa nagaraá¹� pÄlitaá¹� laká¹£aṇena tat || 27 ||
[Analyze grammar]
dṛṣá¹vÄ taá¹� laká¹£aṇo vÄ«ro hastinaá¸� pṛṣá¹hamÄsthitaá¸� |
Å›areṇa tÄá¸ayÄmÄsa kṛṣṇÄṃśahá¹›dayaá¹� dá¹›á¸ham || 28 ||
[Analyze grammar]
niá¹£phalatvaá¹� gato bÄṇo viṣṇumaṃtreṇa preritaá¸� |
vismitaá¸� sa tu bhÅ«pÄlo vÄhanÄdbhÅ«mimÄgataá¸� || 29 ||
[Analyze grammar]
natvÄ taccaraṇau divyau kuliÅ›Ädibhiranvitau |
tuá¹£á¹Äva daṃá¸avadbhÅ«tvÄ laká¹£aṇo gadgadaá¹� girÄ || 430 ||
[Analyze grammar]
laká¹£aṇa uvÄca |
vaiṣṇavaá¹� viddhi mÄá¹� svÄminviṣṇupÅ«janatatparam |
jÄne'haá¹� tvÄá¹� mahÄbÄho kṛṣṇaÅ›aktyavatÄrakam || 31 ||
[Analyze grammar]
tvadá¹›te ko hi me bÄṇaá¹� niá¹£phalaá¹� kurute bhuvi |
ká¹£amasva mama daurÄtmyaá¹� nÄtha te mÄyayÄ ká¹›tam || 32 ||
[Analyze grammar]
ityuktvÄ tena sahito jayacandraá¹� mahÄ«patim |
gatvÄ taá¹� kathayÄmÄsa yathÄ prÄptaá¸� parÄjayam || 33 ||
[Analyze grammar]
ná¹›pastayoá¸� parÄ«ká¹£Ärthaá¹� yau tu chÄyÄvimohitau |
gajau kuvalayÄpÄ«á¸au tyaktavÄcchÄ«talÄsthale || 34 ||
[Analyze grammar]
tadÄhlÄdodayau vÄ«rau gá¹›hÄ«tvÄ tau svalÄ«layÄ |
cakṛṣaturbalÄtpucche kroÅ›amÄtraá¹� punaḥpunaá¸� || 35 ||
[Analyze grammar]
má¹›tau kuvalayÄpÄ«á¸au dṛṣá¹vÄ rÄjÄ bhayÄturaá¸� |
dadau rÄjagá¹›haá¹� grÄmaá¹� tayorarthe prasannadhÄ«á¸� || 36 ||
[Analyze grammar]
iá¹£aÅ›uddhe tu saṃprÄpte laká¹£aṇo nÄma vai balÄ« |
ná¹›pÄjñayÄ yayau śīghraá¹� taiÅ›ca digvijayaá¹� prati || 37 ||
[Analyze grammar]
saptalaká¹£abalaissÄrddhaá¹� tÄlanÄdyaiÅ›ca saṃyutaá¸� |
vÄrÄṇasÄ«á¹� purÄ«á¹� prÄpya rurodha nagarÄ«á¹� tadÄ || 38 ||
[Analyze grammar]
rudravarmÄ ca bhÅ«pÄlo gauá¸avaṃśayaÅ›askaraá¸� |
paṃcÄyutaiá¸� svasainyaiÅ›ca sÄrddhaá¹� yuddhÄrthamÄptavÄn || 39 ||
[Analyze grammar]
yÄmamÄtreṇa taá¹� jitvÄ á¹£oá¸aÅ›Äbdasya vai karam |
koá¹imudrÄmayaá¹� prÄpya jayacaṃdrÄya cÄrpayat || 440 ||
[Analyze grammar]
mÄgadheÅ›aá¹� punarjitvÄ nÄmnÄ vijayakÄriṇam |
viṃśatyabdakaraá¹� prÄpya svabhÅ«pÄya samarpayat || 41 ||
[Analyze grammar]
paṃcakoá¹Ä«Å›ca vai mudrÄ rÄjatasya punaryayau |
aṃga vaṃgadeśapati� vīro lakṣaṇo vai yutaśca tai� |
laká¹£asainyayutaá¹� bhÅ«paá¹� kÄlÄ«varmÄṇamuttamam |
ahorÄtreṇa taá¹� jitvÄ mahÄyuddhena laká¹£aṇaá¸� || 44 ||
[Analyze grammar]
viṃśatyabda karaá¹� prÄpya koá¹iá¹� svarṇamayaá¹� tadÄ |
preá¹£ayÄmÄsa bhÅ«pÄya jayacaṃdrÄya vai mudÄ || 45 ||
[Analyze grammar]
uá¹£á¹radeÅ›aá¹� yayau vÄ«raá¸� pÄlitaá¹� tairmahÄbalaiá¸� |
dhoyīkavistatranṛpo lakṣasainyasamanvita� || 46 ||
[Analyze grammar]
jagannÄthÄjñayÄ prÄptastaiÅ›ca sÄrddhaá¹� raṇonmukhe |
tayoÅ›cÄsÄ«nmahadyuddhaá¹� tumulaá¹� romahará¹£aṇam |
ahorÄtrapramÄṇena kṛṣṇÄṃśena jito ná¹›paá¸� || 47 ||
[Analyze grammar]
viṃśatyabdakaraá¹� sarvaá¹� koá¹isvarṇasamanvitam |
saṃprÄpya preá¹£ayÄmÄsa kÄnyakubjÄdhipÄya vai || 48 ||
[Analyze grammar]
puṃá¸radeÅ›aá¹� yayau vÄ«ro laká¹£aṇo balavattaraá¸� |
ná¹›paá¹� nÄgapatiá¹� nÄma paṃcÄyutabalairyutam |
dinamÄtreṇa taá¹� jitvÄ koá¹imudrÄ gá¹›hÄ«tavÄn || 49 ||
[Analyze grammar]
maheṃdragirimÄgatya natvÄ taá¹� bhÄrgavaá¹� munim |
nato nivá¹›tya te sarve netrapÄlapuraá¹� yayuá¸� || 450 ||
[Analyze grammar]
yogasiṃhastadÄgatya kṛṣṇÄṃśaá¹� prati bhÄrgava |
koá¹imudrÄ dadau tasmai saptarÄtrama vÄsayat || 51 ||
[Analyze grammar]
vÄ«rasiṃhapuraá¹� jagmuste vÄ«rÄ madavattarÄá¸� |
rurudhurnagarÄ«á¹� sarvÄá¹� himatuṃgopari sthitÄm |
pÄlitÄá¹� gorakhÄkhyena yoginÄ bhaktakÄra ṇÄt || 52 ||
[Analyze grammar]
bhÅ«pÄnujaá¸� pravÄ«raÅ›ca sainyÄyutasamanvitaá¸� |
ká¹›tavÄndÄruṇaá¹� yuddhaá¹� laká¹£aṇasyaiva senayÄ || 53 ||
[Analyze grammar]
pratyahaá¹� balavÄñchÅ«ro hatvÄ Å›Å«rasahasra kam |
sÄyaṃkÄle gá¹›haá¹� prÄpya yoginaá¹� tamapÅ«jayat || 54 ||
[Analyze grammar]
pÅ«janÄtsa prasannÄtmÄ sainyamujjÄ«vya bhÅ«pateá¸� |
dattvÄ gajabalaá¹� tebhyaá¸� punaryogaá¹� karoti vai || 55 ||
[Analyze grammar]
sÄrddhamÄso gatastatra yuddhyatÄá¹� balaÅ›ÄlinÄm |
tadÄ te tu nirutsÄhÄ devasiṃhaá¹� tamabruvavan || 56 ||
[Analyze grammar]
vijayo na� katha� bhūpa brūhi nastattvamagrata� |
iti Å›rutvÄ sa hovÄca śṛṇu kṛṣṇÄṃśa me vacaá¸� || 57 ||
[Analyze grammar]
yoginÄá¹� gorakhaá¹� nÄma parÄjitya svaná¹›tyataá¸� |
punaryuddhaá¹� kuru tvaá¹� vai tato jaya mavÄpsyasi || 58 ||
[Analyze grammar]
ityuktÄste hi kṛṣṇÄdyÄá¸� ká¹›tvÄ yogamayaá¹� vapuá¸� |
sthÄpayitvÄ raṇe senÄá¹� pÄlitÄá¹� laká¹£aṇena vai || 59 ||
[Analyze grammar]
prÄtaá¸� kÄle yayuste vai maṃdiraá¹� tasya yoginaá¸� |
kṛṣṇÄṃśo nartakaÅ›cÄsÄ«dveṇuvÄdyaviÅ›Äradaá¸� || 460 ||
[Analyze grammar]
devasiṃho má¹›daṃgÄá¸hyo vīṇÄdhÄrÄ« ca tÄlanaá¸� |
kÄṃsyadhÄrÄ« tadÄhlÄdo jagau gÄ«tÄá¹� sanÄtanÄ«m || 61 ||
[Analyze grammar]
tadarthaá¹� há¹›daye ká¹›tvÄ gorakhassarvayogavÄn |
varaá¹� vṛṇuta tÄnÄha te tacchrutvÄ'bruvanvacaá¸� || 62 ||
[Analyze grammar]
namasyÄmo vayaá¹� tubhyaá¹� yadi deyo varastvayÄ |
dehi saṃjÄ«vinÄ« vidyÄmÄhlÄdÄya mahÄtmane || 63 ||
[Analyze grammar]
iti Å›rutvÄ há¹›di dhyÄtvÄ tÄnuvÄca prasannadhÄ«á¸� |
vidyÄ saṃjÄ«vinÄ« tubhyaá¹� vará¹£amÄtraá¹� bhaviá¹£yati |
tatpaÅ›cÄnniá¹£kalÄ«bhÅ«yÄgamiá¹£yati madaṃtikam || 64 ||
[Analyze grammar]
adyaprabhá¹›ti bho vÄ«ra mayÄ tyaktamidaá¹� jagat |
yatra bhartá¹›hariá¸� Å›iá¹£yastatra gatvÄ Å›aye hyaham || 65 ||
[Analyze grammar]
ityuktvÄntarhito yogÄ« jagmuste raṇamÅ«rddhani |
jitvÄ pravÄ«rasiṃhaá¹� ca vÄ«rasiṃhaá¹� tathaiva ca || 66 ||
[Analyze grammar]
hatvÄ tasyÄyutaá¹� sainyaá¹� luṇá¹hayitvÄ ca tadgá¹›ham |
ká¹›tvÄ dÄsamayaá¹� bhÅ«paá¹� laká¹£aṇaá¸� prayayau mudÄ || 67 ||
[Analyze grammar]
koÅ›alaá¹� deÅ›amÄgatya jitvÄ tasya mahÄ«patim |
sainyÄyutaá¹� sÅ«ryadharaá¹� karayogyamacÄ«karat || 68 ||
[Analyze grammar]
á¹£oá¸aÅ›Äbdakaraá¹� prÄpya mudrÄkoá¹yayutaá¹� mudÄ |
naimiá¹£ÄraṇyamÄgamya tatroá¹£uá¸� snÄnatatparÄá¸� || 69 ||
[Analyze grammar]
holikÄyÄ dine ramye laká¹£aṇo balavattaraá¸� |
dattvÄ dÄnÄni viprebhyo mahotsavamakÄrayat || 470 ||
[Analyze grammar]
tadÄ vayaá¹� ca munayaá¸� samÄdhisthÄÅ›ca bhÅ«patiá¸� |
yadÄ sa laká¹£aṇaá¸� prÄpto naimiá¹£Äraṇyamuttamam || 71 ||
[Analyze grammar]
snÄtvÄ sarvÄṇi tÄ«rthÄni saṃtarpya dvijadevatÄá¸� |
kÄnyakubjapuraá¹� jagmuÅ›caitrakṛṣṇÄá¹£á¹amÄ«dine || 72 ||
[Analyze grammar]
iti te kathitaá¹� vipra yathÄdigvijayobhavat |
śṛṇu vipra kathÄá¹� ramyÄá¹� balakhÄniryathÄ má¹›taá¸� || 73 ||
[Analyze grammar]
mÄrgakṛṣṇasya saptamyÄá¹� bhÅ«mirÄjo mahÄbalaá¸� |
mahÄ«pateÅ›ca vÄkyena sÄmaṃtaá¹� prÄha nirbhayaá¸� || 74 ||
[Analyze grammar]
mayÄ Å›rutaste tanayaá¸� Å›ÄradÄvaradarpitaá¸� |
raktabÄ«jatvamÄpannastaá¹� me dehi ká¹›pÄá¹� kuru || 75 ||
[Analyze grammar]
ityuktassa tu sÄmantastena rÄjñeva satká¹›taá¸� |
cÄmuṃá¸aá¹� nÄma tanayaá¹� samÄhÅ«yÄbravÄ«didam || 76 ||
[Analyze grammar]
putra tvaá¹� ná¹›pateá¸� kÄryaá¹� sadÄ kuru raṇapriya |
iti Å›rutvÄ piturvÄkyaá¹� sa vai rÄjÄnamabravÄ«t || 77 ||
[Analyze grammar]
dehyÄjñÄá¹� bhÅ«pate mahyaá¹� śīghraá¹� jayamavÄpsyasi |
iti Å›rutvÄ sa hovÄca balakhÄnirmahÄbalaá¸� || 78 ||
[Analyze grammar]
macchirīṣavanaá¹� chitvÄ gá¹›hÄ«ttvÄ rÄá¹£á¹ramuttamam |
susthito nirbhayo gehe bÄhuÅ›ÄlÄ« yateṃdriyaá¸� || 79 ||
[Analyze grammar]
yadi tvaá¹� balakhÄniá¹� ca jitvÄ me hyarpayiá¹£yasi |
hatvÄ vÄ tasya sakalaá¹� rÄá¹£á¹raá¹� tvayi bhaviá¹£yati || 480 ||
[Analyze grammar]
ityuktvÄ raktabÄ«jaá¹� taá¹� samÄhÅ«ya svakaá¹� balam |
saptalaká¹£aá¹� dadau tasmai sa tatprÄpya mudÄ yayau || 81 ||
[Analyze grammar]
uá¹£itvÄ tridinaá¹� mÄrge Å›irīṣÄkhyamupÄgataá¸� |
rurodha nagarÄ«á¹� sarvÄá¹� balakhÄnermahÄtmanaá¸� || 82 ||
[Analyze grammar]
cÄmuṃá¸Ägamanaá¹� Å›rutvÄ balakhÄnirmahÄbalaá¸� |
pÅ«jayitvÄ mahamÄyÄá¹� dattvÄ dÄnÄnyanekaÅ›aá¸� |
laká¹£asainyena sahitaá¸� prayayau nagarÄdbahiá¸� || 83 ||
[Analyze grammar]
tasyÄnujo mahÄvÄ«rassukhakhÄnirbalaiá¸� saha |
hariṇīṃ tÄá¹� samÄruhya Å›atrusainyamaciká¹£apat || 84 ||
[Analyze grammar]
balakhÄniá¸� kapotastho nÄÅ›ayitvÄ riporbalam |
laká¹£asainyaá¹� mudÄ yuktaÅ›cÄmuṃá¸aá¹� prati cÄgamat || 85 ||
[Analyze grammar]
tayoÅ›cÄsÄ«nmahadyuddhaá¹� svasvasainyaká¹£ayaṃkaram |
ahorÄtrapramÄṇena nihatÄá¸� ká¹£atriyÄ raṇe || 86 ||
[Analyze grammar]
prÄtaḥkÄle tu saṃprÄpte ká¹›tvÄ snÄnÄdikÄá¸� kriyÄá¸� |
jagmatustau raṇe vÄ«rau dhanurbÄṇaviÅ›Äradau || 87 ||
[Analyze grammar]
rathastho balakhÄniÅ›ca cÄmuṇá¸o gajapṛṣá¹hagaá¸� |
cakratustumulaá¹� ghoraá¹� naravismayakÄrakam || 88 ||
[Analyze grammar]
bÄṇairbÄṇÄṃśca saṃchidya devÄ«bhaktau ca tau mudÄ |
anyonyaá¹� vÄhane hatvÄ bhÅ«talatvamupÄgatau |
khaá¸gacarmadharau vÄ«rau yuyudhÄte parasparam || 89 ||
[Analyze grammar]
yÄvanto raktabÄ«jÄṃgÄtsaṃjÄtÄ raktabiṃdavaá¸� |
tÄvantaá¸� puruá¹£Ä� jÄtÄ raktabÄ«japarÄkramÄá¸� || 490 ||
[Analyze grammar]
taiÅ›ca vÄ«rairmadonmattairbalakhÄnissamaṃtataá¸� |
saṃruddho'bhÅ«d bhá¹›guÅ›reá¹£á¹ha Å›ÄradÄá¹� Å›araṇaá¹� yayau || 91 ||
[Analyze grammar]
etasminnaṃtare vÄ«raá¸� sukhakhÄnistato'nujaá¸� |
Ägneyaá¹� Å›aramÄdÄya raktabÄ«jÄnadÄhayat || 92 ||
[Analyze grammar]
purÄ tu sukhakhÄ niÅ›ca havyairdevaá¹� ca pÄvakam |
paṃcÄbdÄnpÅ«jayÄmÄsa tadÄ tuá¹£á¹assvayaá¹� prabhuá¸� || 93 ||
[Analyze grammar]
pÄvakÄ«yaá¹� Å›araá¹� ramyaá¹� Å›atrusaṃhÄrakÄrakam |
dadau tasmai prasannÄtmÄ tenÄsÄvabhavajjayÄ« || 94 ||
[Analyze grammar]
balakhÄnistu balavÄndṛṣá¹vÄ Å›atruvinÄÅ›anam |
parÄjitaá¹� ca cÄmuṃá¸aá¹� baddhvÄ gehamupÄgatam || 95 ||
[Analyze grammar]
ká¹›tvÄ nÄrÄ«mayaá¹� veá¹£aá¹� sa bhÄ«to brahmahatyayÄ |
dolÄmÄropya balavÄnpreá¹£ayÄmÄsa Å›atrave || 96 ||
[Analyze grammar]
hataÅ›eá¹£aá¹� paṃcalaká¹£aá¹� sainyaá¹� gatvÄ ca dehalÄ«m |
vá¹›ttÄntaá¹� kathayÄmÄsa yathÄ jÄto mahÄraṇaá¸� || 97 ||
[Analyze grammar]
nÄrÄ«veá¹£aá¹� ca cÄmuṃá¸aá¹� sa dṛṣá¹vÄ pá¹›thivÄ«patiá¸� |
krodhÄviá¹£á¹aÅ›ca balavÄnmahÄ«patimuvÄca ha || 98 ||
[Analyze grammar]
kathaá¹� jayo me bhavitÄ sukhakhÄnau ca jÄ«vite |
Å›rutvÄ mahÄ«patiá¸� prÄha cchadmanÄ kÄryamÄkuru || 99 ||
[Analyze grammar]
brÄhmÄ« mÄtÄ tayorjñeyÄ Å›uddhÄ saiva pativratÄ |
dÅ«tÄ«bhiá¸� kÄraṇaá¹� jñÄtvÄ punaryuddhaá¹� kuruá¹£va bhoá¸� || 4100 ||
[Analyze grammar]
iti Å›rutvÄ mahÄ«rÄjo dÅ«tÄ«stÄÅ›chalakovidÄá¸� |
ÄhÅ«ya preá¹£ayÄmÄsa balakhÄnigá¹›haá¹� prati || 101 ||
[Analyze grammar]
brÄhmaṇyastÄstadÄ bhÅ«tvÄ balakhÄnigá¹›haá¹� yayuá¸� |
sasutÄá¹� tÄá¹� praÅ›asyÄÅ›u papracchurvinayÄnvitÄá¸� || 102 ||
[Analyze grammar]
tava putrau mahÄvÄ«rau diá¹£á¹yÄ Å›atruká¹£ayaṃkarau |
tayormá¹›tyuá¸� kathaá¹� bhÅ«yÄjjÄ«vatÄá¹� Å›aradÄá¹� Å›atam || 103 ||
[Analyze grammar]
tadÄ brÄhmÄ« vacaá¸� prÄha pÄvakÄ«yaá¸� Å›araá¸� Å›ubhaá¸� |
sukhakhÄnerjÄ«vakaro balakhÄneá¸� padÄhvakaá¸� || 104 ||
[Analyze grammar]
iti jñÄtvÄ tu tÄ dÅ«tyaá¸� prayayurdehalÄ«á¹� prati |
kathayitvÄ ná¹›pasyÄgre dhanaá¹� prÄpyaá¹� gá¹›haá¹� yayuá¸� || 105 ||
[Analyze grammar]
mahÄ«rÄjastu tacchrutvÄ mahÄdevamumÄpatim |
pÄrthivaiá¸� pÅ«janaá¹� cakre sahasradivasÄnmudÄ || 106 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 24
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292