365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sÅ«ta uvÄca |
citrakūṭe girau ramye nÄnÄdhÄtuvicitrite |
tatrÄvasanmahÄprÄjña upÄdhyÄyaá¸� patañjaliá¸� || 1 ||
[Analyze grammar]

vedavedÄṃgatattvajño gÄ«tÄÅ›ÄstraparÄyaṇaá¸� |
viṣṇubhaktaá¸� satyasandho bhÄá¹£yaÅ›Ästra viÅ›Äradaá¸� || 2 ||
[Analyze grammar]

kadÄcitsa tu Å›uddhÄtmÄ gatastÄ«rthÄṃtaraá¹� prati |
kÄÅ›yÄá¹� kÄtyÄyanenaiva tasya vÄdo mahÄnabhÅ«t || 3 ||
[Analyze grammar]

vará¹£Änte ca tadÄ vipro devÄ«bhaktena nirjitaá¸� |
lajjitaá¸� sa tu dharmÄtmÄ saṃtuṣṭÄva sarasvatÄ«m || 4 ||
[Analyze grammar]

±è²¹³Ù²¹Ã±Âá²¹±ô¾±°ù³Ü±¹Ä峦²¹ |
namo devyai mahÄmÅ«rtyai sarvamÅ«rtyai namo nama |
Å›ivÄyai sarvamÄṃgalyai viṣṇumÄye ca te namaá¸� || 5 ||
[Analyze grammar]

tvameva Å›raddhÄ buddhistvaá¹� medhÄ vidyÄ Å›ivaṃkarÄ« |
Å›ÄṃtirvÄṇÄ� tvamevÄsi nÄrÄyaṇi namonamaá¸� || 6 ||
[Analyze grammar]

ityukte sati vipre tu vÄguvÄcÄÅ›arÄ«riṇÄ� |
viprottama caritraá¹� me japa caikÄgramÄnasaá¸� || 7 ||
[Analyze grammar]

taccaritraprabhÄveṇa satyaá¹� jñÄnamavÄpsyasi |
kÄtyÄyanasya viprasya rÄjasaṃjñÄnamuddhatam |
madbhaktyÄ tena saṃprÄptaá¹� parÄjaya patañjale || 8 ||
[Analyze grammar]

iti Å›rutvÄ vaco devyÄ vindhyavÄsini mandiram |
gatvÄ tÄá¹� pÅ«jayÄmÄsa tuṣṭÄva stotrapÄá¹­hataá¸� || 9 ||
[Analyze grammar]

jñÄnaá¹� prasÄdajaá¹� vipraá¸� prÄpya viṣṇuparÄyaṇam |
kÄtyÄyanaá¹� parÄjitya parÄá¹� mudamavÄpa ha || 10 ||
[Analyze grammar]

Å«rddhvapuṃá¸raá¹� ca tilakaá¹� tulasÄ«kaṇṭhamÄlikÄm |
kṛṣṇamantraá¹� ca Å›ivadaá¹� sthÄpayitvÄ gá¹›hegá¹›he || 11 ||
[Analyze grammar]

janejane tathÄ ká¹›tvÄ mahÄbhÄá¹£ya mudairayat |
³¦¾±°ù²¹á¹ƒjÄ«±¹¾±³Ù±¹²¹³¾²¹²µ²¹³¾²¹»å±¹¾±á¹£á¹‡³Ü³¾Äå²âÄå±è°ù²¹²õÄå»å²¹³Ù²¹á¸� || 12 ||
[Analyze grammar]

iti te kathito vipra jÄpyÄnÄmuttamo japaá¸� |
kimanyacchrotumicchaṃti Å›aunakÄdyÄ mahará¹£ayaá¸� || 13 ||
[Analyze grammar]

sarve bhadrÄṇi paÅ›yaṃtu mÄ kaÅ›cidduḥkhabhÄgbhavet || 14 ||
[Analyze grammar]

maṃgalaá¹� bhagavÄnviṣṇurmaṃgalaá¹� garuá¸adhvajaá¸� |
maṃgalaá¹� puṃá¸arÄ«kÄká¹£o maṃgalÄ yatano hariá¸� || 15 ||
[Analyze grammar]

Å›uciryo hi naro nityamitihÄsasamuccayam |
śṛṇuyÄddharmakÄmÄrthÄ« sa yÄti paramÄá¹� gatim || 16 ||
[Analyze grammar]

iti Å›rÄ«bhaviá¹£ye mahÄpurÄṇe pratisargaparvaṇi caturyugakhaṇá¸ÄparaparyÄye kaliyugÄ«yetihÄsasamuccaye uttamacaritamÄhÄtmye paṃcatriṃśo'dhyÄyaá¸� || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: