365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sÅ«ta uvÄca |
aṣṭau hotÄro dvÄrapÄlÄthÄṣṭau aṣṭau kÄryÄ brÄhmaṇÄ� yÄjakÄÅ›ca |
sarve Å›uddhÄ laká¹£itÄ laká¹£aṇÄdyairekaá¸� kÄryo jÄpakosminmahÄtmÄ || 1 ||
[Analyze grammar]

divyairgaṃdhairgaṃdhamÄlyaiá¸� suvarṇaistailaá¹� kÄryaá¹� brÄhmaṇÄḥ pañcaviṃśÄḥ |
ÄvÄpyaistu dviguṇairvai balÄ«yo divyairvastrairarhaṇÄdaká¹£iṇÄbhiá¸� || 2 ||
[Analyze grammar]

nÄrhayitvÄ yathoktena kaÅ›citpatraá¹� niveÅ›ayet |
anarhiteá¹£u vipreá¹£u na samyakphalamÄpnuyÄt || 3 ||
[Analyze grammar]

pratiṣṭhÄdiá¹£u sarveá¹£u samyagviprÄnathÄrhayet |
kuÅ›advijaá¹� tu sarvatra arghyaá¹� viṣṭaramÄtrakam || 4 ||
[Analyze grammar]

pradadyÄdarhaṇaá¹� samyakpaÅ›cÄtpÄtraá¹� nivedayet |
vinÄrhaṇaá¹� ká¹›te tasminnarake paripacyate || 5 ||
[Analyze grammar]

pratyekaá¹� brÄhmaṇÄ� yajñe vedamantreá¹£u pÄragÄá¸� |
ÄcÄryo yadi kÄryeá¹£u varayeddaÅ›a govrajÄn || 6 ||
[Analyze grammar]

viÅ›iṣṭÄnÄmabhÄve'pi kuryÄtkuÅ›amayÄndvijÄn |
kuÅ›apratiká¹›tau cÄpi svagotraá¹� svaá¹� dvijaá¹� vinÄ || 7 ||
[Analyze grammar]

na kuryÄccaraṇoddeÅ›aá¹� tathÄ praharasaṃhatim |
gotrÄdikÄ«rtanÄṃteá¹£u svanÄmoddeÅ›amÄ«rayan || 8 ||
[Analyze grammar]

tulÄpuruá¹£adÄne ca tathÄ ca hÄá¹­akÄcale |
kanyÄdÄne tathotsarge kÄ«rtayetpravarÄdikam || 9 ||
[Analyze grammar]

na pÄtraá¹� pratiká¹›tyarthaá¹� na cÄlaá¹� sodakaá¹� tathÄ |
má¹›tabhÄryyo hyabhÄryaÅ›ca aputro má¹›taputrakaá¸� || 10 ||
[Analyze grammar]

śūdrasaṃskÄrakaÅ›caiva ká¹›paṇo gaṇayÄjakaá¸� |
prÄyaÅ›cittagá¹›hÄ«taÅ›ca rÄjayÄjakapaiÅ›unau || 11 ||
[Analyze grammar]

śūdragehanivÄsÄ« ca śūdrapreraka eva ca |
svalpakaṇṭho vÄmanaÅ›ca vṛṣalÄ«patireva ca || 12 ||
[Analyze grammar]

bandhudveá¹£Ä� gurudveá¹£Ä� bhÄryÄdveá¹£Ä� tathaiva ca |
hÄ«nÄṃgaÅ›caiva vá¹›ddhÄṃgo bhagnadaṃtaÅ›ca dÄṃbhikaá¸� || 13 ||
[Analyze grammar]

pratigrÄhÄ« ca kunakhaá¸� pÄradÄrika eva ca |
Å›vitrÄ« kuṣṭhÄ« kulodbhÅ«to nidrÄlurvyasanÄrthakaá¸� || 14 ||
[Analyze grammar]

adÄ«ká¹£itaá¸� kadaryaÅ›ca caṃá¸arogÄ« galadvraṇaá¸� |
mahÄvraṇÄ� ca udarÄ« yajñapÄtraá¹� na kÄrayet || 15 ||
[Analyze grammar]

varaṇÄṃte tu pÄtrÄṇÄṃ pÅ«jÄmantrÄñchṛṇu dvija |
pratimantreṇa gandhÄdyairarcayenmantravittamaá¸� || 16 ||
[Analyze grammar]

brahmamÅ«rtistvamÄcÄryaá¸� saṃsÄrÄtpÄhi mÄá¹� vibho |
tvatprasÄdÄdguro yajñaá¹� prÄptosmi yanmayepsitam || 17 ||
[Analyze grammar]

ciraá¹� me Å›ÄÅ›vatÄ« kÄ«rtiryÄvallokÄÅ›carÄcarÄá¸� |
prasÄ«da tvaá¹� maheÅ›Äna pratiṣṭhÄkarmasiddhaye || 18 ||
[Analyze grammar]

tvamÄdiá¸� sarvabhÅ«tÄnÄá¹� saṃsÄrÄrṇava tÄrakaá¸� |
jñÄnÄmá¹›tapradÄcÄryo yajurveda namo'stu te || 19 ||
[Analyze grammar]

brahmaṇaiva samudbhÅ«ta prakÄÅ›itadigantara |
Å›uddhajÄṃbÅ«nadaprakhya yajurveda namo'stu te || 20 ||
[Analyze grammar]

prataptakanakÄbhÄsa bhÄsitadyutibhÅ«tala |
mantraprakhyÄnasaṃsthÄna yajurveda namo'stu te || 21 ||
[Analyze grammar]

praphullakanakÄbhÄsa bhÄsvarÄsurabhūṣita |
prakÄ«rṇamantrasaṃbhÄravidhijña praṇato'smi te || 22 ||
[Analyze grammar]

á¹£aá¸aṃgavedavedajña á¹›tviá¹…gamoká¹£aprado bhava |
praviÅ›ya maṇá¸alaá¹� viprÄ svasthÄne sthÄpayetkramÄt || 23 ||
[Analyze grammar]

vedyÄá¸� paÅ›cimabhÄge tu ÄcÄryaá¹� sthÄpayedbudhaá¸� |
kuṇá¸asyÄgre tu brahmÄṇaá¹� maṇá¸alasyaiva paÅ›cime || 24 ||
[Analyze grammar]

hotÄraá¹� sthÄpayettatra vidhijñamatha cottare |
dvaudvau ká¹›tvÄ jñÄpakau ca khaá¸gadhÄrakameva ca || 25 ||
[Analyze grammar]

dvÄridvÄri prayatnena dvÄrapÄlÄnanukramÄt |
vaká¹£yamÄṇena maṃtreṇa pratyekamatha sthÄpayet || 26 ||
[Analyze grammar]

pÅ«jayedgandhapuá¹£pÄdyairvÄsaso yugalena tu |
yajñe savitate yo'sau pÅ«jyate puruá¹£aá¸� sadÄ || 27 ||
[Analyze grammar]

nÄrÄyaṇasvarÅ«peṇa yajñaá¹� me saphalaá¹� kuru |
yajñeá¹£u sÄká¹£Ä� sarveá¹£u yajurvedÄrthatattvavit || 28 ||
[Analyze grammar]

á¹›gvedÄrthasya tattvajña indrarÅ«pa namo'stu te |
makhaÅ›reṣṭheá¹£u sarveá¹£u yena maṃtrÄá¸� suvistá¹›tÄá¸� || 39 ||
[Analyze grammar]

yajurvedÄrthatattvajña brahmarÅ«pa namo'stu te |
makhaśreṣṭheṣu sarveṣu eṣa eva vidhi� smṛta� || 30 ||
[Analyze grammar]

mÄṃgalyaá¹� karmaṇÄṃ nityaá¹� sarvajñaá¹� jñÄnarÅ«pi ṇam |
siddhaye mama yajñasya namÄmi Å›ivarÅ«piṇam || 31 ||
[Analyze grammar]

pÄlaya tvaá¹� diÅ›aá¸� sarvÄ vidiÅ›aÅ›ca tathÄ imam |
dikpÄlarÅ«piṇaá¹� vipraá¹� yajñasiddhau namÄ myaham |
na saṃkalpaá¹� caredyÄgaá¹� vrataá¹� devÄrcanaá¹� tathÄ || 32 ||
[Analyze grammar]

saṃkalpamÅ«laá¸� kÄmo vai yajñÄá¸� saṃkalpasaṃbhavÄá¸� |
saṃkalpena vinÄ viprÄ yatkiñcitkurute naraá¸� || 33 ||
[Analyze grammar]

phalaá¹� cÄlpÄlpakaá¹� tasya dharmasyÄrddhaká¹£ayo bhavet |
tasmÄtsarvaprayatnena yÄgaá¹� saṃkalpayetsudhÄ«á¸� || 34 ||
[Analyze grammar]

kÄmÄtparo naiva bhavenniá¹£kÄmo'pi na Å›obhanaá¸� |
tasmÄtkÄmamayaá¹� dharmaá¹� vinÄ moká¹£aá¹� na cÄcaret || 35 ||
[Analyze grammar]

saṃkalpena vinÄ yastu dharmaá¹� carati mÄnavaá¸� |
na tasya phalamÄpnoti nityanaimittikasya ca || 36 ||
[Analyze grammar]

na kuryÄtsthÄpane caiva kuryÄdvai maṃá¸alÄṃtare |
gá¹›hÄ«tvauduṃbaraá¹� pÄtraá¹� vÄripÅ«rṇaá¹� guṇÄnvitam || 37 ||
[Analyze grammar]

jalÄÅ›ayÄrÄmakÅ«pa saṃkalpe pÅ«rvadiá¹…mukhaá¸� |
sÄdhÄraṇe cottarÄsyo grahayajñe tu saṃmukhaá¸� || 38 ||
[Analyze grammar]

mahÄvrate pratiṣṭhÄyÄá¹� pÄtraá¹� tÄmraá¹� hiraṇmayam |
rÄjatÄÅ›mamayaá¹� sÄṃgaá¹� yadyajñeá¹£u praÅ›asyate || 39 ||
[Analyze grammar]

yajñīyapÄtrapuá¹­akaá¹� hastasthÄne prakÄ«rtitam |
aiÅ›yÄnyÄá¹� niká¹£ipettoyaá¹� pratiṣṭhÄyÄá¹� ca pÅ«rvataá¸� || 40 ||
[Analyze grammar]

ÄkÄÅ›e niká¹£ipedyÄge vrate īśepi nityake |
pitá¹›medhe ca goyÄge naramedhe ca daká¹£iṇe || 41 ||
[Analyze grammar]

Å›uktikÄṃsyÄdihastaiÅ›ca tÄmraraupyÄdibhistathÄ |
saṃkalpo naiva kartavyo má¹›nmaye ca kadÄcana || 42 ||
[Analyze grammar]

praṇavaá¹� pÅ«rvamuccÄrya yajedyajñeÅ›varaá¹� smaret |
gaá¹…gÄ cÄdityacaṃdrau ca dyaurbhÅ«mÄ« rÄtrivÄsarau || 43 ||
[Analyze grammar]

sÅ«ryaá¸� somo yamaá¸� kÄlo mahÄbhÅ«tÄni paṃca ca |
ete Å›ubhÄÅ›ubhÄsyeha karmaṇo nava sÄká¹£iṇaá¸� || 44 ||
[Analyze grammar]

ityuccÄrya nyaseddharmaá¹� dhyÄtvÄ puá¹£pÄñjaliá¹� sá¹›jet |
amá¹›taá¹� ká¹›tyapÄtre ca oá¹� tatsaditi nirdiÅ›et || 45 ||
[Analyze grammar]

dharmaá¸� Å›ubhravapuá¸� sitÄṃbaradharaá¸� kÄryordhvadeÅ›e vṛṣo hastÄbhyÄmabhayaá¹� varaá¹� ca satataá¹� rÅ«paá¹� paraá¹� yo dadhat |
sarvaprÄṇisukhÄvahaá¸� ká¹›tadhiyÄá¹� moká¹£aikahetuá¸� sadÄ soyaá¹� pÄtu jagaṃti caiva satataá¹� bhÅ«yÄtsatÄá¹� bhÅ«taye || 46 ||
[Analyze grammar]

yajñasaṃbaṃdhiviprÄṃśca ekÄhenaiva yojayet |
havirdravyÄṇi yÄni syuraṣṭayÄgÄṃtarepi ca || 47 ||
[Analyze grammar]

punaḥpunarniyojyÄni brÄhmaṇÄ� haviragnayaá¸� || 48 ||
[Analyze grammar]

iti Å›rÄ«bhaviá¹£ye mahÄpurÄṇe madhyamaparvaṇi dvitÄ«yabhÄgesaptadaÅ›o'dhyÄyaá¸� || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: