365betÓéÀÖ

Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sÅ«ta uvÄca |
etadbrahmÄṃá¸amÄkhyÄtaá¹� caturvidhamidaá¹� mahat |
ataá¸� paraá¹� pravaká¹£yÄmi bhÅ«rlokasya vinirṇayam || 1 ||
[Analyze grammar]

taddvÄ«papradhÄno jaṃbÅ«á¸� plaká¹£aá¸� Å›Älmala eva ca |
kuÅ›aá¸� krauṃcaÅ›ca Å›ÄkaÅ›ca puá¹£karaÅ›caiva saptamaá¸� || 2 ||
[Analyze grammar]

ete sapta mahÄdvÄ«pÄá¸� samudraiá¸� saptabhirvá¹›tÄá¸� |
dvÄ«pÄddvÄ«po mahÄnuktaá¸� sÄgarÄdapi sÄgaraá¸� || 3 ||
[Analyze grammar]

kṣīrodeká¹£urasodo'tha ká¹£ÄrodaÅ›ca ghá¹›todakaá¸� |
dadhyodaá¸� kṣīrasalilo jalodaÅ›ceti sÄgarÄá¸� || 4 ||
[Analyze grammar]

paṃcÄÅ›atkoá¹­ivistÄ«rṇÄ� samudravalayÄ smá¹›tÄ |
dvÄ«paiÅ›ca saptabhiryuktÄ yojanÄnÄá¹� samÄnataá¸� || 5 ||
[Analyze grammar]

jaṃbÅ«dvÄ«paá¸� samastÄnÄá¹� dvÄ«pÄnÄá¹� madhyataá¸� Å›ubhaá¸� |
tasya madhye mahÄmerurviÅ›rutaá¸� kanakaprabhaá¸� || 6 ||
[Analyze grammar]

caturÄśītisÄhasrayojanairasya cocchrayaá¸� |
praviṣṭaá¸� á¹£oá¸aÅ›ÄdhastÄddvÄtriṃśanmÅ«rdhni viá¹£ká¹›taá¸� || 7 ||
[Analyze grammar]

mÅ«le á¹£oá¸aÅ›asÄhasraá¹� vistÄrastasya sarvataá¸� |
bhÅ«pramukhyaÅ›ca Å›ailo'sau kalikÄtvena saṃsthitaá¸� || 8 ||
[Analyze grammar]

himavÄnhimakūṭaÅ›ca niá¹£adhasta sya daká¹£iṇe |
nīla� śvetaśca śṛṃgī ca uttare varṣaparvata� || 9 ||
[Analyze grammar]

laká¹£apramÄṇau dvau madhye daÅ›ahÄ«nÄstathÄpare |
sahasradvitayaá¹� dÄ«rghÄstÄvadvistÄriṇaÅ›ca te || 10 ||
[Analyze grammar]

bhÄrataá¹� daká¹£iṇaá¹� vará¹£aá¹� tataá¸� kiṃpuruá¹£aá¹� smá¹›tam |
harivará¹£aá¹� tathaivÄnyanmerordaká¹£iṇato dvijÄá¸� || 11 ||
[Analyze grammar]

caṃpakaá¹� cottaraá¹� vará¹£aá¹� tathaivÄÅ›vahiraṇmayam |
uttarÄá¸� kuravaÅ›caiva yathaite bhÄratÄstathÄ || 12 ||
[Analyze grammar]

navasÄhasramekaikameteá¹£Äṃ dvijasattamÄá¸� |
ilÄvá¹›taÅ›ca tanmadhye tanmadhye merurucchritaá¸� || 13 ||
[Analyze grammar]

meroÅ›caturdiÅ›astatra navasÄhasraviá¹£ká¹›tam |
ilÄvá¹›taá¹� mahÄbhÄgÄÅ›catvÄrastatra parvatÄá¸� || 14 ||
[Analyze grammar]

viá¹£kaṃbhÄ racitÄ meroryojanÄyutamucchritÄá¸� |
pÅ«rveṇa maṃdaro nÄma daká¹£iṇe gaṃdhamÄdanaá¸� || 15 ||
[Analyze grammar]

vipulaá¸� paÅ›cime bhÄge supÄrÅ›vaÅ›cottare sthitaá¸� |
kadaṃbeṣveṣu nadyaśca pippalo vaṭa eva ca || 16 ||
[Analyze grammar]

jaṃbÅ«dvÄ«pasya sÄ jaṃbÅ«rnÄmahetormahará¹£ayaá¸� |
mahÄgajapramÄṇÄni jaṃbÅ«nyasya phalÄni ca || 17 ||
[Analyze grammar]

pataṃti bhÅ«bhá¹›taá¸� pṛṣṭhe śīryamÄṇÄni sarvaÅ›aá¸� |
rasena caiva prakhyÄtÄ tasya jaṃbÅ«nadÄ« iti || 18 ||
[Analyze grammar]

sarittu vartate sÄpi pÄ«yate tatra vÄsibhiá¸� |
na khedo na ca daurgaṃdhyaá¹� na jarÄ neṃdriyaká¹£ayaá¸� |
utpannÄá¸� svacchamanaso narÄstatra bhavanti vai || 19 ||
[Analyze grammar]

tÄ«rasÅ«traá¹� samaá¹� prÄpya vÄyunÄ ca viÅ›oá¹£itam |
jÄṃbÅ«nadÄkhyaá¹� bhavati suvarṇaá¹� siddhabhūṣaṇam || 20 ||
[Analyze grammar]

bhadrÄÅ›vaá¸� pÄrÅ›vato meroá¸� ketumÄlaÅ›ca paÅ›cime |
vará¹£e dve tu muniÅ›reṣṭhÄstayormadhye ilÄvá¹›tam || 21 ||
[Analyze grammar]

merorupari vipreṃdrÄ brahmaṇaá¸� sthÄnamuttamam |
tadÅ«rdhve vÄsavasthÄnaá¹� tadÅ«rdhve Å›aṃkarasya ca || 22 ||
[Analyze grammar]

tadÅ«rdhvaá¹� vaiṣṇavo loko dugÄrlokastadÅ«rdhvataá¸� |
jyotirmayaá¹� paraá¹� sthÄnaá¹� nirÄkÄraá¹� hiraṇmayam || 23 ||
[Analyze grammar]

bhaktasthÄnaá¹� tadÅ«rdhvaá¹� ca devo hi bhagavÄnraviá¸� |
jyotiścakrasthita� śuddho niścala� parameśvara� |
rÄÅ›icakre ca bhramati merorupari sattamÄá¸� || 24 ||
[Analyze grammar]

biṃbaá¹£aá¹­kedrinÄbhau ca rathacakraá¹� divÄniÅ›am |
vÄtarajjunibaṃdhena dhruvÄdhÄre pratiṣṭhitam || 25 ||
[Analyze grammar]

dikpÄlÄdyÄ grahÄstatra daká¹£iṇÄduttarÄyaṇam |
pratimÄsaá¹� gataá¸� paṃthÄ hrÄsavá¹›ddhidinaká¹£ayaá¸� || 26 ||
[Analyze grammar]

raviṇÄ� laṃghito mÄsaÅ›cÄṃdraá¸� khyÄto malimlucaá¸� |
dvÄdaÅ›e bhagavatsÅ«rye pratyahaá¹� bhaktasevake || 27 ||
[Analyze grammar]

ká¹›tvÄ triá¹£u tvahorÄtraá¹� tÄrÄmayagataá¹� vibhum |
yÄmeyÄme codayaÅ›ca deÅ›edeÅ›e ca Å›arvarÄ« || 28 ||
[Analyze grammar]

divÄ carati yaá¸� sÅ«ryo rÄtrau carati candramÄá¸� |
naká¹£atrÄṇi divÄ rÄtrau sÅ«ryacakre pratiṣṭhitam || 29 ||
[Analyze grammar]

deÅ›Ännaá¹� cÄvagamanaá¹� yatra tasmÄdivÄbhavat |
yatra caṃdrakṣayo bhavati yatra sūrya� pravartate || 30 ||
[Analyze grammar]

rÄtriṃdivaá¹� vijÄnÄ«yÄjjyotiÅ›cakre pratiṣṭhitam |
udayÄstamanaá¹� nÄsti naká¹£atrÄṇÄṃ viÅ›eá¹£ataá¸� || 31 ||
[Analyze grammar]

yannaká¹£atre ca yo deÅ›aá¸� sa teá¹£Ämudayaá¸� smá¹›taá¸� |
tatrÄsto jÄ«vaÅ›ukrÄṇÄṃ sÅ«ryÄdÄ«nÄá¹� ca sarvaÅ›aá¸� || 32 ||
[Analyze grammar]

tadÄ kÄle niyoktavyÄ bhÄrgavÄstÄdikÄ« kriyÄ |
sÅ«ryaá¸� somo budhaÅ›caṃdro bhÄrgavaÅ›caiva śīghrakaá¸� || 33 ||
[Analyze grammar]

daká¹£iṇÄyanamÄsthÄya yadÄ carati raÅ›mimÄn |
tadÄ sarvagrahÄṇÄṃ sa sÅ«ryodhastÄtprasarpati || 34 ||
[Analyze grammar]

vistÄ«rṇamaṃá¸alaá¹� ká¹›tvÄ tasyordhve carate Å›aśī |
naká¹£atramaṃá¸alaá¹� ká¹›tsnaá¹� somÄdÅ«rdhvaá¹� prasarpati || 35 ||
[Analyze grammar]

naká¹£atrebhyo budhaÅ›cordhvaá¹� budhÄdÅ«rdhvaá¹� tu bhÄrgavaá¸� |
candrastu bhÄrgavÄdÅ«rdhvaá¹� caṃdrÄdÅ«rdhvaá¹� Å›anaiÅ›caraá¸� || 36 ||
[Analyze grammar]

tasmÄcchanaiÅ›carÄdÅ«rdhvaá¹� tataá¸� saptará¹£imaṃá¸alam |
ṛṣīṇÄṃ caiva saptÄnÄá¹� dhruvaÅ›cordhvaá¹� vyavasthitaá¸� || 37 ||
[Analyze grammar]

kÄlacakramaye cakre sÅ«ryo bhavati sarvadÄ |
rÄÅ›yardeà¥dheá¹£u gatiryatra tithÄ«nÄá¹� ca tithau smá¹›tÄ || 38 ||
[Analyze grammar]

staṃbhate carate śīghraá¹� hrÄse cÄpi dinaká¹£ayaá¸� |
pÄdÄstaá¹� cÄpi Å›ukrasya mahÄstaá¹� tatra dṛśyate || 39 ||
[Analyze grammar]

pÄdÄste paká¹£amÄtraá¹� syÄnmahÄste yÄmamÄtrakam |
cakre paká¹£ÄrdhamÄsaá¸� syÄdaticÄro'ṣṭavÄsarÄn || 40 ||
[Analyze grammar]

na gaṇyate deśabhede nakṣatreṇa ca gaṇyate |
bÄla vá¹›ddhastu Å›ukrasya deÅ›asthe vÄ gaṇasya ca || 41 ||
[Analyze grammar]

bÄlyavÄrddhye ká¹£atriyasya na gaṇyete sadÄ budhaiá¸� |
pÄdÄdÅ«rdhvaá¹� mahÄstasya vaiÅ›yasya dvijasa ttamÄá¸� || 42 ||
[Analyze grammar]

Å›eá¹£Ärdhaá¹� bhÄrgavÄstasya śūdrÄṇÄmatha garhitam |
abhicÄre ca cakre ca na śūdrasya vidhÄ«yate || 43 ||
[Analyze grammar]

varjayedvÄsarÄnsapta iti cÄtharvaṇÄ� Å›rutiá¸� || 44 ||
[Analyze grammar]

iti Å›rÄ«bhaviá¹£ye mahÄpurÄṇe madhyamaparvaṇi prathamabhÄge jyotiÅ›cakre caturtho'dhyÄyaá¸� || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: