Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 184
prakhyÄte pratyayenaiva praÅ›napÅ«rvaá¹� pratigrahaá¸� |
yajane'dhyÄpane vÄde á¹£aá¸vidho vedavikrayaá¸� || 1 ||
[Analyze grammar]
veda vikrayanirdiá¹£á¹aá¹� striyÄ cÄvarjitaá¹� dhanam |
na deyaá¹� pitá¹›devebhyo yacca klÄ«bÄtkhagÄdhipa || 2 ||
[Analyze grammar]
anuyogena yo dadyÄdbrÄhmaṇÄya pratigraham |
sa pÅ«rvaá¹� narakaá¹� yÄti brÄhmaṇÄstadanaṃtaram || 3 ||
[Analyze grammar]
vedÄká¹£arÄṇi yÄvaṃti niyujyanterthakÄraṇÄt |
tÄvatyo bhrūṇahatyÄ vai vedavikrayamÄpnuyÄt || 4 ||
[Analyze grammar]
vaiÅ›vadevena yo hÄ«na Ädityasya ca karmaṇaá¸� |
sarve te vṛṣalÄ jñeyÄá¸� prÄptavedÄÅ›ca brÄhmaṇÄḥ || 5 ||
[Analyze grammar]
yeá¹£Ämadhyayanaá¹� nÄsti ye ca kecidanagnayaá¸� |
kulaá¹� vÄ'Å›rotriyaá¹� yeá¹£Äṃ sarve te śūdradharmiṇaá¸� || 6 ||
[Analyze grammar]
aká¹›tvÄ vaiÅ›vadevaá¹� tu yo bhuá¹…kte so'budhaá¸� khaga |
vá¹›thÄ tenÄnnapÄkena yamayoniá¹� vrajettu saá¸� || 7 ||
[Analyze grammar]
priyo vÄ yadi vÄ dveá¹£yo mÅ«rkhaá¸� paṃá¸ita eva ca |
vaiÅ›vadeve tu saṃprÄpte so'tithiá¸� svargasaṃkramaá¸� || 8 ||
[Analyze grammar]
naikagrÄmīṇamatithiá¹� viprasÄṃgatikaá¹� tathÄ |
aciṃtyobhyÄgato yasmÄttasmÄdatithirucyate || 9 ||
[Analyze grammar]
aciṃtyaá¸� sa tu vai nÄmnÄ vaiÅ›vadeva upÄgataá¸� |
atithiá¹� taá¹� vijÄnÄ«yÄnna punaá¸� pÅ«rvamÄgataá¸� || 10 ||
[Analyze grammar]
yÄvacca prÄpnuyÄdannaá¹� ká¹›tÄśīá¸� snÄtako dvijaá¸� |
tasyÄnnasya caturbhÄgaá¹� haṃtakÄraá¹� viduá¸� khaga || 11 ||
[Analyze grammar]
grÄsamÄtrÄ bhavedbhiká¹£Ä� catuá¹£kÄlaá¹� caturguṇam |
puá¹£kalÄni ca catvÄri haṃtakÄro vidhÄ«yate || 12 ||
[Analyze grammar]
ÄrÅ«á¸ho naiá¹£á¹hikaá¹� dharmaá¹� yastu pracyavate punaá¸� |
cÄṃdrÄyaṇaá¹� carenmÄsamiti viddhi khagÄdhipa || 13 ||
[Analyze grammar]
ÄrÅ«á¸hapatitÄpatyÄ brÄhmaṇo vṛṣalena ca |
dvÄvetau viddhi cÄṃá¸Älau veditrÄdyaÅ›ca jÄyate || 14 ||
[Analyze grammar]
brÄhmaṇÄ� kulaá¹Ä� nityaá¹� svakaá¹� tyaktvÄ patiá¹� khaga |
anyasya viÅ›ate gehe brÄhmaṇasya khagÄdhipa || 15 ||
[Analyze grammar]
utpadyate tu yastasyÄ brÄhmaṇena mahÄmate |
sa cÄṃá¸Älo mahÄnprokto mahÄcÄṃá¸Äla ityuta || 16 ||
[Analyze grammar]
yastu pravrajito bhÅ«tvÄ punaá¸� sevati maithunam |
á¹£aá¹£á¹ivará¹£asahasrÄṇi viá¹£á¹hÄyÄá¹� jÄyate krimiá¸� |
paṃcagavyena Å›uddhiá¸� syÄdityÄha mama dehaká¹›t || 17 ||
[Analyze grammar]
abhojyaá¹� brÄhmaṇasyÄnnaá¹� vṛṣalena nimaṃtritam |
tathaiva vṛṣalasyÄnnaá¹� brÄhmaṇena nimaṃtritam || 18 ||
[Analyze grammar]
brÄhmaṇÄnnaá¹� dadacchÅ«draá¸� śūdrÄnnaá¹� brÄhmaṇo dadat |
ubhÄvetÄvabhojyÄnnau bhuktvÄ cÄṃdrÄyaṇaá¹� caret || 19 ||
[Analyze grammar]
upaniká¹£epadharmeṇa śūdrÄnnaá¹� ca paceddvijaá¸� |
abhojya� tadbhavedanna� sa ca vipra� purohita� || 20 ||
[Analyze grammar]
śūdrÄnnaá¹� śūdrasaṃparkaá¹� śūdreṇa saha vÄsanam |
śūdrÄjjñÄnÄgamaá¸� kaÅ›cijvalaṃtamapi pÄtayet || 21 ||
[Analyze grammar]
śūdrÄnnopahatÄ viprÄ vihvalÄ ratilÄlasÄá¸� |
kupitÄá¸� kiá¹� kariá¹£yaṃti nirviá¹£Ä� iva pannagÄá¸� || 22 ||
[Analyze grammar]
hastadattÄstu ye snehÄllavaṇavyaṃjanÄdayaá¸� |
dÄtÄraá¹� nÄdhitiá¹£á¹haṃti bhoktÄ bhuṃkte tu kilbiá¹£am || 23 ||
[Analyze grammar]
Äyasena tu pÄtreṇa yadannamupadÄ«yate |
bhoktÄ viá¹£á¹hÄÅ›anaá¹� bhuṃkte dÄtÄ tu narakaá¹� vrajet || 24 ||
[Analyze grammar]
aṃgulyÄ daṃtakÄá¹£á¹haá¹� yatpratyaká¹£alavaṇaá¹� ca yat |
má¹›ttikÄbhaká¹£aṇaá¹� caiva tulyaá¹� gomÄṃsabhaká¹£aṇaiá¸� || 25 ||
[Analyze grammar]
mukhe paryuṣite nitya� bhavatyaprayato dvija� |
tasmÄcchuá¹£kamathÄrdraá¹� vÄ bhaká¹£ayeddaṃtadhÄvanam || 26 ||
[Analyze grammar]
puá¹£pÄlaṃkÄravastrÄṇi gaṃdha mÄlyÄnulepanam |
upavÄse na duá¹£yaṃti daṃtadhÄvanamaṃjanam || 27 ||
[Analyze grammar]
gá¹›hÄṃte vasate mÅ«rkho dÅ«re cÄsya guṇÄnvitaá¸� |
guṇanvite ca dÄtavyaá¹� nÄsti mÅ«rkhavya tikramaá¸� || 28 ||
[Analyze grammar]
brÄhmaṇÄtikramo nÄsti vipre vedavivarjite |
jvalaṃtamagnimutsṛjya na hi bhasmani hūyate || 29 ||
[Analyze grammar]
sannikṛṣá¹amadhÄ«yÄnaá¹� brÄhmaṇaá¹� yo vyatikramet |
bhojanenaiva dÄnena dahatyÄsaptamaá¹� kulam || 30 ||
[Analyze grammar]
²¹²ÔÅ«°ù³Ü°ù³Ü±¹Ä峦²¹ |
evameva jagannÄtha devadeva jagatpate |
kiá¹� tu yatte purÄ deva Å›rutaá¹� vÄkyaá¹� mahÄtmanaá¸� || 31 ||
[Analyze grammar]
gadato nÄradasyaiva śṛṇu tvaá¹� vibudhÄdhipa |
gadato me suraÅ›reá¹£á¹ha dharmyamarthaá¹� sukhÄvaham || 32 ||
[Analyze grammar]
satyaniá¹£á¹haá¹� dvijaá¹� yastu Å›uklajÄtiá¹� priyaṃvadam |
mÅ«rkhaá¹� pÄkhaṃá¸inaá¹� vÄpi vá¹›ttihÄ«namathÄpi vÄ || 33 ||
[Analyze grammar]
atikramya naro ghoraá¹� narakaá¹� pÄtayetkhaga |
sapta parÄnsapta pÅ«rvÄnpuruá¹£ÄnÄtmanÄ saha || 34 ||
[Analyze grammar]
tasmÄnnÄtikramedrÄjÄ brÄhmaṇaá¹� prÄtiveÅ›ikam |
saṃbandhatastathÄsannaá¹� dauhitraá¹� vidyate tathÄ || 35 ||
[Analyze grammar]
bhÄgineyaá¹� viÅ›eá¹£eṇa tathÄ baṃdhuá¹� grahÄdhipa |
nÄtikramennarastvetÄnsumÅ«rkhÄnapi gopate |
atikramya mahadraudra� raurava� naraka� vrajet || 36 ||
[Analyze grammar]
Äditya uvÄca |
evametanna saṃdeho yathÄ vadasi khecara |
mamÄpyavagataá¹� vÄ«ra brÄhmaṇaá¹� na parÄ«ká¹£ayet || 37 ||
[Analyze grammar]
sarvadevamayaá¹� vipraá¹� sarvalokamayaá¹� tathÄ |
tasmÄtsaṃpÅ«jayedenaá¹� na guṇÄṃstasya ciṃtayet || 38 ||
[Analyze grammar]
kevalaá¹� ciṃtayejjÄtiá¹� na guṇÄnvinatÄtmaja |
tasmÄdÄmaṃtrayetpÅ«rvamÄsannaá¹� brÄhmaṇaá¹� budhaá¸� || 39 ||
[Analyze grammar]
yastvÄsannamatikramya brÄhmaṇaá¹� patitÄdá¹›te |
dÅ«rasthÄnpÅ«jayenmÅ«á¸ho guṇÄá¸hyÄnnarakaá¹� vrajet || 40 ||
[Analyze grammar]
devakarmavinÄÅ›ena brahmasvaharaṇena ca |
devadravyaá¹� dvijÄnnaá¹� ca brahmasvaá¹� brÄhmaṇÄrjitam |
viyonyÄá¹� ká¹£ipate yastu viyonimadhigacchati || 41 ||
[Analyze grammar]
mÄ dadasveti yo brÅ«yÄdgavÄgnibrÄhmaṇeá¹£u vai |
tiryagyoniÅ›ataá¹� gatvÄ cÄṃá¸Ä leá¹£vabhijÄyate || 42 ||
[Analyze grammar]
yattu vÄcÄ pratijñÄtaá¹� karmaṇÄ� nopapÄditam |
tadṛṇa� dharmasaṃyuktamiha loke paratra ca || 43 ||
[Analyze grammar]
vedavidyÄvratasnÄte Å›rotriye gá¹›hamÄgate |
krÄ«á¸aṃtyoá¹£adhayaá¸� sarvÄ yÄsyÄmaá¸� paramÄá¹� gatim || 44 ||
[Analyze grammar]
madhu mÄṃsaá¹� surÄá¹� somaá¹� lÄká¹£Ädyaá¹� lavaṇaá¹� tathÄ |
vikrÄ«yÄnyatamaá¹� teá¹£Äṃ dvijaÅ›cÄṃdrÄyaṇaá¹� caret || 45 ||
[Analyze grammar]
guá¸aá¹� tilaá¹� tathÄ nÄ«laá¹� keÅ›ÄngodhÅ«makÄnyavÄn |
vikrÄ«ya brÄhmaṇo gÄá¹� ca ká¹›cchraá¹� sÄṃtapanaá¹� caret || 46 ||
[Analyze grammar]
auá¹£á¹ramÄvikadugdhaá¹� ca annaá¹� má¹›takasÅ«take |
caurasyÄnnaá¹� má¹›taÅ›rÄddhe bhuktvÄ cÄṃdrÄyaṇaá¹� caret || 47 ||
[Analyze grammar]
gavÄá¹� śṛṃgodake snÄto mahÄnadyÄÅ›ca saṃgame |
samudradarÅ›anÄdvÄpi Å›unÄ daá¹£á¹aá¸� Å›ucirbhavet || 48 ||
[Analyze grammar]
vedavidyÄvratasnÄtaá¸� Å›unÄ daá¹£á¹o dvijaá¸� khaga |
hiraṇyodakamiÅ›raá¹� tu ghá¹›taá¹� prÄÅ›ya viÅ›uddhyati || 49 ||
[Analyze grammar]
tiá¹£á¹hanvÄpyatha vÄ gacchañchunÄ daá¹£á¹o dvijaá¸� khaga |
vajraá¹� prÄÅ›ya Å›uciá¸� syÄdvai yathÄha bhagavÄnmanuá¸� || 50 ||
[Analyze grammar]
vratinaÅ›cÄpi daá¹£á¹asya trirÄtraá¹� ká¹£apaṇaá¹� smá¹›tam |
saghá¹›taá¹� ca tato bhuktvÄ vrataÅ›eá¹£aá¹� samÄcaret || 51 ||
[Analyze grammar]
brÄhmaṇÄ� tu Å›unÄ daá¹£á¹Ä some dṛṣá¹aá¹� samÄcaret |
yadÄ na dṛśyate somaá¸� prÄyaÅ›cittaá¹� kathaá¹� bhavet || 52 ||
[Analyze grammar]
yÄá¹� diÅ›aá¹� vrajate somastÄá¹� diÅ›aá¹� cÄvalokayet |
somamÄrgeṇa sÄ pÅ«rvÄ pañcapÅ«tena Å›udhyati || 53 ||
[Analyze grammar]
brÄhmaṇasya brahmadvÄre pÅ«ya Å›oṇitasaṃbhave |
krimibhirdaśyate yaśca niṣkṛti� tasya vacmi te || 54 ||
[Analyze grammar]
gavÄá¹� tatra purīṣeṇa trikÄlaá¹� snÄnamÄcaret |
dadhi kṣīraá¹� ghá¹›taá¹� pÄ«tvÄ ká¹›midaá¹£á¹o viÅ›udhyati || 55 ||
[Analyze grammar]
atha nÄbhyÄá¸� pradaá¹£á¹asya ÄpÄdÄdvinatÄtmaja |
etadvinirdiÅ›etprÄjñaá¸� prÄyaÅ›cittaá¹� khagÄdhipa || 56 ||
[Analyze grammar]
nÄbhikaṇá¹hÄṃtare vÄ«ra yadÄ cotpadyate ká¹›miá¸� |
á¹£aá¸rÄtraá¹� tu tadÄ proktaá¹� prÄyaÅ›cittaá¹� manīṣibhiá¸� || 57 ||
[Analyze grammar]
yadÄ daÅ›aṃti Å›irasi ká¹›mayo vinatÄtmaja |
ká¹›cchraá¹� tadÄ caretprÄjñaá¸� Å›uddhaye kaÅ›yapÄtmaja || 58 ||
[Analyze grammar]
má¹›tÄnnaá¹� madhu mÄṃsaá¹� ca yastu bhuñjÄ«ta brÄhmaṇaá¸� |
sa trīṇyahÄnyupavasedekÄhaá¹� codake vaset || 59 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 184
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292