Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 171
Å›atÄnÄ«ka uvÄca |
magÄnÄá¹� brÅ«hi me dharmaá¹� samÄsavyÄsayogataá¸� |
phalaá¹� ca kiá¹� bhavedbrahmanmagadharmaniá¹£evaṇÄt || 1 ||
[Analyze grammar]
²õ³Ü³¾²¹á¹ƒt³Ü°ù³Ü±¹Ä峦²¹ |
ya eá¹£a dharmaá¸� sÅ«ryeti tavÄkhyÄto mayÄnagha |
magadharmaá¸� sa evoktaá¸� sarvapÄpabhayÄpahaá¸� || 2 ||
[Analyze grammar]
sarveá¹£Ämeva varṇÄnÄá¹� magadharmaniá¹£evaṇam |
magadharmaÅ›ca saṃprokta eteá¹£Äṃ bhavamuktaye || 3 ||
[Analyze grammar]
brÄhmaṇÄḥ ká¹£atriyÄ vaiÅ›yÄá¸� strÄ« śūdro vÄ magÄÅ›ramÄ« |
yaá¸� pÅ«jayati mÄrtaṃá¸aá¹� sa yÄti paramÄá¹� gatim || 4 ||
[Analyze grammar]
trisaṃdhyamarcayedbhÄnumagnikÄryaá¹� ca Å›aktitaá¸� |
kuryÄnmago mahÄbÄho mukhamÄvá¹›tya yatnataá¸� || 5 ||
[Analyze grammar]
trisaṃdhyamekakÄlaá¹� vÄ pÅ«jayecchaddhayÄ ravim |
asaṃpÅ«jya raviá¹� mohÄnna bhuṃjÄ«ta kadÄcana || 6 ||
[Analyze grammar]
eá¹£a dharmaá¸� paro jñeyaá¸� Å›eá¹£o bhavati mÄnavaá¸� |
apÅ«jayitvÄ bhuṃjÄno viá¹£á¹hÄá¹� bhuá¹…kte ca vai magaá¸� || 7 ||
[Analyze grammar]
devaá¹� samÄÅ›ritaiá¸� pÅ«jÄ kartavyeyaá¹� tribhiá¸� sadÄ |
manasÄ pÅ«jayedyogÄ« puá¹£paiÅ›cÄraṇyasaṃbhavaiá¸� || 8 ||
[Analyze grammar]
devÄrthapuá¹£pahiṃsÄyÄá¹� na bhavettasya hiṃsakaá¸� |
yadyalpamapi cÄtmÄrthaá¹� nihanyÄddhiṃsakastadÄ || 9 ||
[Analyze grammar]
magaÅ›cÄgniparo nityaá¹� tadbhakto'tithipÅ«jakaá¸� |
magÄ« maithunavarjyaá¸� syÄcchrÄ«mÄngá¹›hamagÄÅ›ramÄ« || 10 ||
[Analyze grammar]
devÄgnisvatithau bhaktaá¹� pacate cÄtmakÄraṇÄt |
ÄtmÄrthe yaá¸� pacenmohÄtsa mago narakaá¹� vrajet || 11 ||
[Analyze grammar]
devÄrthe pacanaá¹� yeá¹£Äṃ saṃtÄnÄrthaá¹� tu maithunam |
artho dÄnÄrthaá¹� uddiá¹£á¹o narakaá¹� hi viparyayÄt || 12 ||
[Analyze grammar]
jÄ«vatá¹›tÄ«yabhÄgepi na prakurvÄ«ta vÄrcanam |
vittÄrjane tadardhena yato nityaá¹� hi jÄ«vitam || 13 ||
[Analyze grammar]
nyÄyopÄrjitavittaá¸� syÄdanyÄyaá¹� pari varjayet |
anyÄyÄrjitavittaistu kurvannarakamÄpnuyÄt || 14 ||
[Analyze grammar]
vÄcorthe brahmacÄrÄ« yaá¸� sÅ«ryapÅ«jÄgnitatparaá¸� |
bhavejjiteṃdriyaá¸� Å›Äṃto naiá¹£á¹hiko bhauti ko'pi vÄ || 15 ||
[Analyze grammar]
sarvagaṃdhavinirmuktaá¸� kaṃdamÅ«laphalÄÅ›anaá¸� |
mama vaikhÄnaso jñeyaá¸� sÅ«ryapÅ«jÄgnitatparaá¸� || 16 ||
[Analyze grammar]
nivá¹›ttaá¸� saṃgamebhyastu sÅ«ryadhyÄna rataá¸� sadÄ |
jñeyaá¸� saurayatīṃdrÄya pÅ«jÄniá¹£á¹ho jiteṃdriyaá¸� || 17 ||
[Analyze grammar]
muṃá¸opanayano vyaṃgÄ« Å›uklavÄsaá¸� samanvitaá¸� |
jñeyaá¹� tadarcanasthÄnametatkÄryaá¹� prayatnataá¸� || 18 ||
[Analyze grammar]
athÄvyaṃgo mahÄrÄja dhÄrayedyastu bhojakaá¸� |
agamyaá¹� sarvasattvÄnÄá¹� sÅ«ryalokaá¹� sa gacchati || 19 ||
[Analyze grammar]
dhvaṃsanaá¹� sarvaduá¹£á¹ÄnÄá¹� sarvapÄpa bhayÄpaham |
bhÄvaÅ›uddhena satatamarcanÄ«yo divÄkaraá¸� || 20 ||
[Analyze grammar]
gaṃdhalepavihÄ«no'pi bhÄvaÅ›uddho na duá¹£yati |
bhÄveá¹£u ca carecchaucaá¹� vastrapÅ«taá¹� jalaá¹� pibet || 21 ||
[Analyze grammar]
dṛṣá¹ipÅ«taá¹� nyasetpÄdaá¹� satyapÅ«taá¹� vaco vadet |
sauradhyÄnaratÄá¸� Å›ÄṃtÄá¸� sauradharmaparÄyaṇÄḥ || 22 ||
[Analyze grammar]
sarva evÄÅ›ramÄ jñeyÄ bhÄskarÄṃgasamudbhavÄá¸� |
bhojakÄá¹£á¹avrataá¹� dhÄryaá¹� raviṇoktamanaupamam || 23 ||
[Analyze grammar]
sarvavratÄnÄá¹� paramaá¹� dharmÄlayamanuttamam |
saurabhakte sadÄ ká¹£ÄṃtirahiṃsÄ sarvadÄ Å›amaá¸� || 24 ||
[Analyze grammar]
saṃtoá¹£aá¸� satyamasteyaá¹� brahmacaryaá¹� tathÄá¹£á¹amam |
yathÄsaṃbhavapÅ«jÄbhiá¸� karmaṇÄ� manasÄ girÄ || 25 ||
[Analyze grammar]
saurabhaktiá¸� sadÄ kÄryÄ bhojakeá¹£u viÅ›eá¹£ataá¸� |
svadehÄnnirviÅ›eá¹£aá¹� hi bhojakÄnpÄlayedbudhaá¸� || 26 ||
[Analyze grammar]
bhayadÄridryarogebhyasteá¹£Äṃ kuryÄtpriyÄṇi vai |
sÅ«ryasya paripÅ«rṇasya kiá¹� nÄma kriyate naraiá¸� || 27 ||
[Analyze grammar]
yatká¹›taá¹� bhojakÄnÄá¹� vai tatká¹›taá¹� syÄdraverná¹›pa |
sudÅ«ramapi gaṃtavyaá¹� magÄnÄá¹� yatra vai gaṇaá¸� || 28 ||
[Analyze grammar]
sa ca prayatnÄddraá¹£á¹avyastatra saṃnihito raviá¸� |
bhojakasya tu bhaktasya sÅ«ryapÅ«jÄratasya ca || 29 ||
[Analyze grammar]
ÄjñÄá¹� ká¹›tvÄ yathÄnyÄyamaÅ›vamedhaphalaá¹� labhet |
devÄÅ›ramagato bhaktyÄ devÄrcÄá¹� pÅ«jayenná¹›pa || 30 ||
[Analyze grammar]
²õ±¹Äå²µ²¹³ÙÄå²õ²¹²Ô²¹±èÄå»å²âÄå°ù²µ³ó²â²¹³¾²¹»å³ó³Ü±è²¹°ù°ìÄå»å²â²¹²Ô³Ü°ì°ù²¹³¾Äå³Ù |
bhojayitvÄ yathÄnyÄyaá¹� sÅ«ryaloke mahÄ«yate || 31 ||
[Analyze grammar]
pratiÅ›rayapradÄnena rÄjÄ bhavati bhÄrata |
dattvÄ sthÄnaá¹� tathÄ Å›aucaá¹� vÄruṇaá¹� lokamÄpnuyÄt || 32 ||
[Analyze grammar]
Å›vetabiṃduparÄ«tÄṃgaá¹� dhyÄnaÅ›ramavikarÅ›itam |
saṃvÄ«jya tÄlavṛṃttena vÄyuloke mahÄ«yate || 33 ||
[Analyze grammar]
ká¹£utpipÄsÄturaá¹� Å›rÄṃtaá¹� malinaá¹� rogiṇaá¹� tathÄ |
pÄlayitvÄ yathÄ Å›aktyÄ sarvÄnkÄmÄnavÄpnuyÄt || 34 ||
[Analyze grammar]
patitÄÅ›astasaṃkÄ«rṇacaṃá¸ÄlÄdÄ«nÄá¹� paká¹£iṇÄm |
kÄruṇyÄtsarvabhÅ«tÄnÄá¹� deyamannaá¹� svaÅ›aktitaá¸� || 35 ||
[Analyze grammar]
atyalpamapi kÄruṇyÄddattaá¹� bhavati cÄká¹£ayam |
tasmÄtsarveá¹£u bhÅ«teá¹£u devakÄruṇyamucyate || 36 ||
[Analyze grammar]
abhÄve tṛṇabhÅ«myannaá¹� patraá¹� dhanaphalÄni ca |
dattvÄ'gatÄya praṇataá¸� svargaá¹� yÄti priyeṇa vÄ || 37 ||
[Analyze grammar]
na hÄ«dá¹›ksvargayÄnÄya yathÄ loke priyaá¹� vacaá¸� |
ihÄmutra sukhaá¹� teá¹£Äṃ vÄgyeá¹£Äṃ madhurÄ bhavet || 38 ||
[Analyze grammar]
amá¹›tasyaṃdinÄ« vÄcaá¹� caṃdanasparÅ›aśītalÄm |
dharmÄvirodhinÄ«muktvÄ sukhamaká¹£ayyamÄpnuyÄt || 39 ||
[Analyze grammar]
alaá¹� dÄnena rÄjeṃdra pÅ«jayÄdhyÄpanena vÄ |
idaá¹� svargasya sopÄnamacalaá¹� yatpriyaá¹� vacaá¸� || 40 ||
[Analyze grammar]
pÅ«jÄbhibhÄá¹£aṇaá¹� dṛṣá¹iá¸� pratyekaá¹� svargahetavaá¸� |
saṃpá¹›cchedÄ gataá¹� bhaktyÄ kuÅ›alaá¹� praÅ›namÄdarÄt || 41 ||
[Analyze grammar]
gamane tasya vaktavyaá¹� paṃthÄnaá¸� saṃtu te Å›ivÄá¸� |
sukhaá¹� bhavatu te nityaá¹� sarvakÄryakaraá¹� bhṛśam || 42 ||
[Analyze grammar]
ÄśīrvÄdamidaá¹� vÄkyaá¹� sarvakÄleá¹£u sarvadÄ |
namaskÄrÄdivÄkyeá¹£u svasti maṃgalavÄdane || 43 ||
[Analyze grammar]
Å›ivaá¹� bhavatu te nityaá¹� taá¹� brÅ«yÄtsarvakarmasu |
evamÄdi ca vÄcÄramanuá¹£á¹hÄya sadÄÅ›ramÄ« || 44 ||
[Analyze grammar]
aÅ›eá¹£apÄpa nirmuktaá¸� sÅ«ryaloke mahÄ«yate |
sÅ«ryabhakte tu yÄ bhaktiá¸� sadbhaktaiá¸� kriyate naraiá¸� |
sÅ«rye bhaktisamÄ nityaá¹� bhakte bhaktiranuá¹£á¹hitÄ || 45 ||
[Analyze grammar]
Äkruá¹£á¹e tÄá¸ite vÄpi yo nÄkroÅ›enna tÄá¸ayet |
vÄkyÄdadhiká¹›taá¸� svasthaá¸� sa duḥkhÄtparimucyate || 46 ||
[Analyze grammar]
sarveá¹£Ämeva tÄ«rthÄnÄá¹� ká¹£Äṃtiá¸� paramapÅ«jitÄ |
tasmÄtpÅ«rva prayatnena ká¹£Äṃtiá¸� kÄryÄ kriyÄsu vai || 47 ||
[Analyze grammar]
jñÄnayogatapo yasya yajñadÄnÄni satkriyÄ |
krodhanasya vá¹›thÄ yasmÄttasmÄtkrodhaá¹� vivarjayet || 48 ||
[Analyze grammar]
marmÄsthiprÄṇahá¹›dayaá¹� nirdahedapriyaṃvacaá¸� |
na vaco hyapriyaá¹� tasmÄdbhojakeá¹£u viÅ›eá¹£ataá¸� || 49 ||
[Analyze grammar]
ká¹£amÄ dÄnaá¹� tviá¹£aá¸� satyaá¹� ká¹£amÄhiṃsÄrkasaṃbhavÄá¸� |
na Å›akyÄ vistarÄdvaktumapi vará¹£aÅ›atairapi || 50 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 171
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292