Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 97
²ú°ù²¹³ó³¾´Ç±¹Ä峦²¹ |
mÄghasya Å›uklapaká¹£e tu saptamÄ« yÄ trilocana |
jayantÄ« nÄma sÄ proktÄ puṇyÄ pÄpaharÄ Å›ivÄ || 1 ||
[Analyze grammar]
sopoá¹£yÄ yena vidhinÄ Å›á¹›á¹‡u taá¹� pÄrvatÄ«priya |
pÄraṇÄni tu catvÄri kathitÄnyatra paṇá¸itaiá¸� || 2 ||
[Analyze grammar]
pañcamyÄmekabhaktaá¹� tu á¹£aá¹£á¹hyÄá¹� naktaá¹� prakÄ«rtitam |
upavÄsastu saptamyÄmaá¹£á¹amyÄá¹� pÄraṇaá¹� bhavet || 3 ||
[Analyze grammar]
mÄghe ca phÄlgune mÄsi tathÄ caitre ca suvrata |
bakapuá¹£pÄṇi ramyÄṇi kuá¹…kumaá¹� ca vilepanam || 4 ||
[Analyze grammar]
naivedyaá¹� modakÄṃścÄtra dhÅ«pa ÄjyamudÄhá¹›taá¸� |
prÄÅ›anaá¹� pañcagavyaá¹� tu pavitrÄ«karaṇaá¹� param || 5 ||
[Analyze grammar]
modakairbhojayedviprÄnyathÄÅ›aktyÄ gaṇÄdhipa |
Å›Älyodanaá¹� ca bhÅ«teÅ›a dadyÄcchaktyÄ dvijeá¹£u vai || 6 ||
[Analyze grammar]
itthaá¹� sampÅ«jayedyastu bhÄskaraá¹� lokapÅ«jitam |
sarvasminpÄraṇe vÄ«ra so'Å›vamedhaphalaá¹� labhet || 7 ||
[Analyze grammar]
dvitÄ«ye pÄraṇe pÅ«jya rÄjasÅ«yaphalaá¹� labhet |
vaiÅ›ÄkhÄá¹£Äá¸hajyeá¹£á¹heá¹£u Å›rÄvaṇe mÄsi suvrata |
pÅ«jÄrthamatha bhÄnorvai Å›atapatrÄṇi suvrata || 8 ||
[Analyze grammar]
śveta� ca candana� bhīma dhūpo guggulurucyate |
naivedyaá¹� guá¸apÅ«pÄstu prÄÅ›anaá¹� gomayasya tu |
bhojane cÄpi viprÄṇÄṃ guá¸apÅ«pÄá¸� prakÄ«rtitÄá¸� || 9 ||
[Analyze grammar]
dvitÄ«yamidamÄkhyÄtaá¹� pÄraṇaá¹� pÄpanÄÅ›anam |
rÄjasÅ«yÄÅ›vamedhÄbhyÄá¹� phaladaá¹� bhÄskarapriyam || 10 ||
[Analyze grammar]
tá¹›tÄ«yaá¹� śṛṇu devasya pÅ«jÄrthe bhÄskarasya tu |
mÄsi bhÄdrapade vÄ«ra tathÄ cÄÅ›vayuje vibho || 11 ||
[Analyze grammar]
kÄrttike cÄpi mÄse tu raktacandanamÄdiÅ›et |
mÄlatÄ«kusumÄnÄ«ha dhÅ«po vijaya ucyate || 12 ||
[Analyze grammar]
naivedyaá¹� ghá¹›tapÅ«pÄstu bhojanaá¹� ca dvijanmanÄm |
kuÅ›odakaprÄÅ›anaá¹� tu kÄyaÅ›uddhikaraá¹� param || 13 ||
[Analyze grammar]
tá¹›tÄ«yamapi cÄkhyÄtaá¹� pÄraṇaá¹� pÄpanÄÅ›anam |
rÄjasÅ«yÄÅ›vamedhÄbhyÄá¹� phaladaá¹� bhÄskarapriyam || 14 ||
[Analyze grammar]
caturthamapi te vacmi pÄraṇaá¹� pÄpanÄÅ›anam |
rÄjasÅ«yÄÅ›vamedhÄbhyÄá¹� phaladaá¹� bhÄskarapriyam || 15 ||
[Analyze grammar]
tadadya devaÅ›ÄrdÅ«la pÄraṇaá¹� Å›reyase śṛṇu |
mÄsi mÄrgaÅ›ire vÄ«ra pauá¹£e mÄsi tathÄ Å›iva || 16 ||
[Analyze grammar]
mÄghe ca devaÅ›ÄrdÅ«la śṛṇu puṇyÄnyaÅ›eá¹£ataá¸� |
karavÄ«rÄṇi raktÄni tathÄ raktaá¹� ca candanam || 17 ||
[Analyze grammar]
amá¹›tÄkhyastathÄ dhÅ«po naivedyaá¹� pÄyasaá¹� param |
ÄrjanÄ«yaá¹� tathÄ takraá¹� prÄÅ›anaá¹� paramaá¹� smá¹›tam || 18 ||
[Analyze grammar]
agaruá¹� candanaá¹� mustaá¹� sihlakaá¹� tryūṣaṇaá¹� tathÄ |
samabhÄgaistu kartavyamidaá¹� cÄmá¹›tamucyate || 19 ||
[Analyze grammar]
nÄmÄni kathitÄnyatra bhÄskarasya mahÄtmanaá¸� |
citrabhÄnustathÄ bhÄnurÄdityo bhÄskarastathÄ || 20 ||
[Analyze grammar]
prÄ«yatÄmiti sarvasminpÄraṇe vidhimÄdiÅ›et |
anena vidhinÄ yastu kuryÄtpÅ«jÄá¹� vibhÄvasoá¸� || 21 ||
[Analyze grammar]
tasyÄá¹� tithau devadeva sa yÄti paramaá¹� padam |
ká¹›tvaivaá¹� saptamÄ«á¹� bhÄ«ma sarvakÄmÄnavÄpnute || 22 ||
[Analyze grammar]
putrÄrthÄ« labhate putrÄndhanÄrthÄ« labhate dhanam |
sarogo mucyate rogaiá¸� Å›ubhamÄpnoti puá¹£kalam || 23 ||
[Analyze grammar]
pÅ«rṇe saṃvatsare bhÄ«ma kÄryÄ pÅ«jÄ divÄkare |
gandhapuá¹£popahÄraistu brÄhmaṇÄnÄá¹� ca tarpaṇaiá¸� |
nÄnÄvidhaiá¸� preká¹£aṇakaiá¸� pÅ«jayÄ vÄcakasya tu || 24 ||
[Analyze grammar]
itthaá¹� sampÅ«jya deveÅ›aá¹� brÄhmaṇÄṃścÄbhipÅ«jya ca |
vÄcakaá¹� ca dvijaá¹� pÅ«jya idaá¹� vÄkyamudÄ«rayet || 25 ||
[Analyze grammar]
dharmakÄryeá¹£u me deva arthakÄryeá¹£u nityaÅ›aá¸� |
kÄmakÄryeá¹£u sarveá¹£u jayo bhavatu sarvadÄ || 26 ||
[Analyze grammar]
tato visarjayedviprÄnvÄcakaá¹� tu dvijottamam |
itthaá¹� kuryÄdidaá¹� yastu sa jayaá¹� prÄpnuyÄtphalam |
sarvapÄpaviÅ›uddhÄtmÄ sÅ«ryalokaá¹� sa gacchati || 27 ||
[Analyze grammar]
vimÄnavaramÄruá¸haá¸� kañjajodbhavamuttamam |
tejasÄ ravisaṃkÄÅ›aá¸� prabhayÄ patagopamaá¸� || 28 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 97
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292