Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 9
²ú°ù²¹³ó³¾´Ç±¹Ä峦²¹ |
evaá¹� strīṣu manuá¹£yÄṇÄṃ vá¹›ttiruktÄ samÄsataá¸� |
sÄmprataá¹� ca manuá¹£yeá¹£u strīṇÄṃ samupadiÅ›yate || 1 ||
[Analyze grammar]
samyagÄrÄdhanÄtpuṃsÄá¹� ratirvá¹›ttiÅ›ca yoá¹£itaá¸� |
putrÄá¸� svargÄdyadṛṣá¹aá¹� ca tasmÄdiá¹£á¹o hi tadvidhiá¸� || 2 ||
[Analyze grammar]
kartavyaá¹� nÄma yatkiñcitsarvaá¹� 1 vidhimapeká¹£ate |
vyaktimÄyÄti vaiphalyaá¹� tadevÄrabdhamanyathÄ || 3 ||
[Analyze grammar]
vidhyapekṣīṇi sarvÄṇi kÄryÄṇyaviphalÄnyapi |
hetubhÅ«tÄstrivargasya mahÄrambhÄ viÅ›eá¹£ataá¸� || 4 ||
[Analyze grammar]
²õ²¹°ù±¹²¹²õÄå»å³ó²âÄå±¹¾±»å³ó¾±ÂáñÄå²Ô²¹³¾Äå²µ²¹³¾²¹¾±°ì²¹²Ô¾±²ú²¹²Ô»å³ó²¹²Ô²¹³¾ |
sÄdhyaá¹� dṛṣá¹amadṛṣá¹aá¹� ca dvayaá¹� vidhiniá¹£edhayoá¸� || 5 ||
[Analyze grammar]
Å›ÄstrÄdhikÄro na strīṇÄṃ na granthÄnÄá¹� ca dhÄraṇe |
tasmÄdihÄnye manyante tacchÄsanamanarthakam || 6 ||
[Analyze grammar]
ÄgamaikakriyÄyoge strīṇÄmadhyadhikÄritÄ |
má¹›te bhartari sÄdhvÄ« syÄdityÄdau smá¹›tibhÄá¹£itam || 7 ||
[Analyze grammar]
tasmÄtkÄryamakÄryaá¹� vÄ vijñÄya prabhurÄgamÄt |
guṇadoá¹£eá¹£u tÄá¸� samyakchÄsti rÄjÄ prajÄ iva || 8 ||
[Analyze grammar]
satyeva pramadÄá¸� kÄÅ›cidviÅ›eá¹£ÄdhigatÄgamÄá¸� |
yattu Å›ÄstrÄdhikÄritvaá¹� vacanaá¹� syÄnnirarthakam || 9 ||
[Analyze grammar]
kecidvedavido viprÄá¸� ká¹›tyairveá¹£akriyÄparÄá¸� |
tathÄpi 4 jÄtimÄtreṇa ta evÄtrÄdhikÄriṇaá¸� || 10 ||
[Analyze grammar]
kriyante vedaÅ›Ästrajñaiá¸� prayogÄá¸� Å›ÄstralaukikÄá¸� |
sthitameá¹£ÄmadÅ«re'pi Å›Ästrameva nibandhanam || 11 ||
[Analyze grammar]
vyÄdhadhÄ«varagopÄlaprabhá¹›tÄ«nÄá¹� ca dṛśyate |
viá¹£á¹yaá¹� gÄrakasauryÄdidinÄnÄá¹� parivarjanam || 12 ||
[Analyze grammar]
gamyÄgamyÄdikÄryeyaá¹� niyatÄcÄrasaṃsthitiá¸� |
lokÄnÄá¹� Å›ÄstravÄkyÄnÄá¹� prÄṇÄḥ sveá¹£á¹anibandhanÄá¸� || 13 ||
[Analyze grammar]
tasmÄccaturṇÄṃ varṇÄnÄmÄÅ›ramÄṇÄṃ ca sarvaÅ›aá¸� |
mukhyagauṇÄdibhedÄnÄá¹� jñeyÄ Å›ÄstrÄdhikÄritÄ || 14 ||
[Analyze grammar]
paurvÄparyaá¹� tu vijñÄtumaÅ›akyaá¹� lokaÅ›Ästrayoá¸� |
tacchÄstrameva mantavyaá¹� yathÄ karmaÅ›arÄ«ravat || 15 ||
[Analyze grammar]
Ägame ca purÄṇe ca dvidhaiva nÄstikagraham |
mÄrgaá¹� mahadbhirÄcÄ«rṇaá¹� prapadyetÄvikalpadhÄ«á¸� || 16 ||
[Analyze grammar]
mÅ«laá¹� gá¹›hasthadharmÄṇÄṃ yasmÄnnÄryaá¸� pativratÄá¸� |
tasmÄdÄsÄá¹� pravaká¹£yÄmi bharturÄrÄdhane vidhim || 17 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292