365betÓéÀÖ

Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sÅ«ta uvÄca â€� |
saṃstuto bhagavÄnitthaá¹� mÄrkaṇá¸eyena dhÄ«matÄ |
nÄrÄyaṇo narasakhaá¸� prÄ«ta Äha bhá¹›gÅ«dvaham || 1 ||
[Analyze grammar]

Å›°ùÄ«²ú³ó²¹²µ²¹±¹Äå²Ô³Ü±¹Ä峦²¹ |
bho bho brahmará¹£ivaryo'si siddha ÄtmasamÄdhinÄ |
mayi bhaktyÄnapÄyinyÄ tapaḥsvÄdhyÄyasaṃyamaiá¸� || 2 ||
[Analyze grammar]

vayaá¹� te parituṣṭÄá¸� sma tvadbá¹›hadvratacaryayÄ |
varaá¹� pratÄ«ccha bhadraá¹� te varadeÅ›ÄdabhÄ«psitam || 3 ||
[Analyze grammar]

Å›°ùīṛṣ¾±°ù³Ü±¹Ä峦²¹ |
jitaá¹� te devadeveÅ›a prapannÄrtiharÄcyuta |
vareṇaitÄvatÄlaá¹� no yad bhavÄn samadṛśyata || 4 ||
[Analyze grammar]

gá¹›hÄ«tvÄjÄdayo yasya Å›rÄ«mat pÄdÄbjadarÅ›anam |
manasÄ yogapakvena sa bhavÄn me'ká¹£agocaraá¸� || 5 ||
[Analyze grammar]

athÄpyambujapatrÄká¹£a puṇyaÅ›lokaÅ›ikhÄmaṇe |
draká¹£ye mÄyÄá¹� yayÄ lokaá¸� sapÄlo veda sadbhidÄm || 6 ||
[Analyze grammar]

sÅ«ta uvÄca |
itÄ«á¸ito'rcitaá¸� kÄmam ṛṣiṇÄ� bhagavÄn mune |
tatheti sa smayan prÄgÄd badaryÄÅ›ramamīśvaraá¸� || 7 ||
[Analyze grammar]

tameva cintayannartham ṛṣiá¸� svÄÅ›rama eva saá¸� |
vasan agnyarkasomÄmbu bhÅ«vÄyuviyadÄtmasu || 8 ||
[Analyze grammar]

dhyÄyan sarvatra ca hariá¹� bhÄvadravyairapÅ«jayat |
kvacit pÅ«jÄá¹� visasmÄra premaprasarasamplutaá¸� || 9 ||
[Analyze grammar]

tasyaikadÄ bhá¹›guÅ›reṣṭha puá¹£pabhadrÄtaá¹­e muneá¸� |
upÄsÄ«nasya sandhyÄyÄá¹� brahman vÄyurabhÅ«nmahÄn || 10 ||
[Analyze grammar]

taá¹� caṇá¸aÅ›abdaá¹� samudÄ«rayantaá¹� |
balÄhakÄ anvabhavan karÄlÄá¸� |
aká¹£asthaviṣṭhÄ mumucustaá¸idbhiá¸� |
svananta uccairabhivará¹£adhÄrÄá¸� || 11 ||
[Analyze grammar]

tato vyadṛśyanta catuḥsamudrÄá¸� |
samantataá¸� ká¹£mÄtalamÄgrasantaá¸� |
²õ²¹³¾Ä«°ù²¹±¹±ð²µ´Ç°ù³¾¾±²ú³ó¾±°ù³Ü²µ°ù²¹²Ô²¹°ì°ù²¹ |
³¾²¹³óÄå²ú³ó²¹²âÄå±¹²¹°ù³Ù²¹²µ²¹²ú³óÄ«°ù²¹²µ³ó´Çá¹£Äḥ || 12 ||
[Analyze grammar]

antarbahiÅ›cÄdbhiratidyubhiá¸� kharaiá¸� |
Å›atahradÄbhirupatÄpitaá¹� jagat |
caturvidhaá¹� vÄ«ká¹£ya sahÄtmanÄ muniá¸� |
jalÄplutÄá¹� ká¹£mÄá¹� vimanÄá¸� samatrasat || 13 ||
[Analyze grammar]

tasyaivamudvīkṣata ūrmibhīṣaṇa� |
±è°ù²¹²ú³ó²¹Ã±Âá²¹²ÔÄå²µ³óÅ«°ùṇi³Ù²¹±¹Äå°ù³¾²¹³óÄå°ùṇa±¹²¹á¸� |
ÄpÅ«ryamÄṇo varaá¹£adbhirambudaiá¸� |
ká¹£mÄmapyadhÄd dvÄ«pavará¹£Ädribhiá¸� samam || 14 ||
[Analyze grammar]

saká¹£mÄntariká¹£aá¹� sadivaá¹� sabhÄgaṇaá¹� |
trailokyamÄsÄ«t saha digbhirÄplutam |
sa eka evorvarito mahÄmuniá¸� |
babhrÄma viká¹£ipya jaá¹­Ä� jaá¸Ändhavat || 15 ||
[Analyze grammar]

kṣuttṛṭparīto makaraistimiṅgilai� |
upadruto vÄ«cinabhasvatÄhataá¸� |
tamasyapÄre patito bhraman diÅ›o |
na veda khaá¹� gÄá¹� ca pariÅ›rameá¹£itaá¸� || 16 ||
[Analyze grammar]

kvacid gato mahÄvarte taralaistÄá¸itaá¸� kvacit |
yÄdobhirbhaká¹£yate kvÄpi svayaá¹� anyonyaghÄtibhiá¸� || 17 ||
[Analyze grammar]

kvacicchoka� kvacinmoha� kvacid dukha� sukha� bhayam |
kvacit má¹›tyumavÄpnoti vyÄdhyÄdibhirutÄrditaá¸� || 18 ||
[Analyze grammar]

ayutÄyatavará¹£ÄṇÄá¹� sahasrÄṇi Å›atÄni ca |
vyatÄ«yurbhramataá¸� tasmin viṣṇumÄyÄvá¹›tÄtmanaá¸� || 19 ||
[Analyze grammar]

sa kadÄcid bhraman tasmin pá¹›thivyÄá¸� kakudi dvijaá¸� |
nyÄgrodhapotaá¹� dadṛśe phalapallavaÅ›obhitam || 20 ||
[Analyze grammar]

prÄguttarasyÄá¹� Å›ÄkhÄyÄá¹� tasyÄpi dadṛśe Å›iÅ›um |
Å›ayÄnaá¹� parṇapuá¹­ake grasantaá¹� prabhayÄ tamaá¸� || 21 ||
[Analyze grammar]

mahÄmarakataÅ›yÄmaá¹� Å›rÄ«madvadanapaá¹…kajam |
kambugrÄ«vaá¹� mahoraskaá¹� sunÄsaá¹� sundarabhruvam || 22 ||
[Analyze grammar]

Å›vÄsaijadalakÄbhÄtaá¹� kambuÅ›rÄ«karṇadÄá¸imam |
vidrumÄdharabhÄseá¹£at Å›oṇÄyita sudhÄsmitam || 23 ||
[Analyze grammar]

padmagarbhÄruṇÄpÄá¹…gaá¹� há¹›dyahÄsÄvalokanam |
Å›±¹Äå²õ²¹¾±Âá²¹»å²ú²¹±ô¾±²õ²¹á¹ƒv¾±²µ²Ô²¹²Ô¾±³¾²Ô²¹²ÔÄå²ú³ó¾±»å²¹±ô´Ç»å²¹°ù²¹³¾ || 24 ||
[Analyze grammar]

cÄrvaá¹…gulibhyÄá¹� pÄṇibhyÄm unnÄ«ya caraṇÄmbujam |
mukhe nidhÄya viprendro dhayantaá¹� vÄ«ká¹£ya vismitaá¸� || 25 ||
[Analyze grammar]

taddarÅ›anÄd vÄ«tapariÅ›ramo mudÄ |
±è°ù´Ç³Ù±è³ó³Ü±ô±ô²¹³óá¹›t±è²¹»å³¾²¹±¹¾±±ô´Ç³¦²¹²ÔÄå³¾²ú³ÜÂá²¹á¸� |
±è°ù²¹³óṛṣṭa°ù´Ç³¾Äå»å²ú³ó³Ü³Ù²¹²ú³óÄå±¹²¹Å›²¹á¹…k¾±³Ù²¹á¸� |
praṣṭuá¹� purastaá¹� prasasÄra bÄlakam || 26 ||
[Analyze grammar]

tÄvacchiÅ›orvai Å›vasitena bhÄrgavaá¸� |
so'ntaá¸� Å›arÄ«raá¹� maÅ›ako yathÄviÅ›at |
tatrÄpyado nyastamacaṣṭa ká¹›tsnaÅ›o |
yathÄ purÄmuhyadatÄ«va vismitaá¸� || 27 ||
[Analyze grammar]

khaá¹� rodasÄ« bhÄgaṇÄnadrisÄgarÄn |
dvÄ«pÄn savará¹£Än kakubhaá¸� surÄsurÄn |
vanÄni deÅ›Än saritaá¸� purÄkarÄn |
kheá¹­Än vrajÄnÄÅ›ramavarṇavá¹›ttayaá¸� || 28 ||
[Analyze grammar]

mahÄnti bhÅ«tÄnyatha bhautikÄnyasau |
kÄlaá¹� ca nÄnÄyuga kalpakalpanam |
yatkiñcidanyad vyavahÄrakÄraṇaá¹� |
dadarÅ›a viÅ›vaá¹� sadivÄvabhÄsitam || 29 ||
[Analyze grammar]

himÄlayaá¹� puá¹£pavahÄá¹� ca tÄá¹� nadÄ«á¹� |
nijÄÅ›ramaá¹� tatra ṛṣīn apaÅ›yata |
viÅ›vaá¹� vipaÅ›yañchvasitÄcchiÅ›orvai |
bahirnirasto nyapatallayÄbdhau || 30 ||
[Analyze grammar]

tasmin pá¹›thivyÄá¸� kakudi prarÅ«á¸haá¹� |
vaá¹­aá¹� ca tatparṇapuá¹­e Å›ayÄnam |
tokaá¹� ca tatpremasudhÄsmitena |
²Ô¾±°ùÄ«°ìá¹£i³Ù´Ç'±èÄåá¹…g²¹²Ô¾±°ùÄ«°ìá¹£aṇe²Ô²¹ || 31 ||
[Analyze grammar]

atha taá¹� bÄlakaá¹� vÄ«ká¹£ya netrÄbhyÄá¹� dhiṣṭhitaá¹� há¹›di |
abhyayÄdatisaá¹…kliṣṭaá¸� pariá¹£vaktuá¹� adhoká¹£ajam || 32 ||
[Analyze grammar]

tÄvatsa bhagavÄn sÄká¹£Ät yogÄdhīśo guhÄÅ›ayaá¸� |
antardadhe ṛṣeá¸� sadyo yathehÄnīśanirmitÄ || 33 ||
[Analyze grammar]

tamanvatha vaṭo brahman salila� lokasamplava� |
tirodhÄyi ká¹£aṇÄdasya svÄÅ›rame pÅ«rvavan sthitaá¸� || 34 ||
[Analyze grammar]

iti Å›rÄ«madâ€bhÄgavate mahÄpurÄṇe pÄramahaṃsyÄá¹� |
saṃhitÄyÄá¹� dvÄdaÅ›askandhe mÄyÄdarÅ›anaá¹� nÄma navamo'dhyÄyaá¸� || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: