Bhagavata Purana [sanskrit]
140,807 words
This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses
Chapter 1
[English text for this chapter is available]
Å›rīśuka uvÄca |
ká¹›tvÄ daityavadhaá¹� kṛṣṇaá¸� sarÄmo yadubhirvá¹›taá¸� |
bhuvo'vatÄrayadbhÄraá¹� javiá¹£á¹haá¹� janayankalim || 1 ||
[Analyze grammar]
ye kopitÄá¸� subahu pÄṇá¸usutÄá¸� sapatnaiá¸� |
»å³Ü°ù»å²âÅ«³Ù²¹³ó±ð±ô²¹²Ô²¹°ì²¹³¦²¹²µ°ù²¹³ó²¹á¹‡Äd¾±²ú³ó¾±²õ³ÙÄå²Ô |
ká¹›tvÄ nimittamitaretarataá¸� sametÄn |
hatvÄ ná¹›pÄnniraharatká¹£itibhÄramīśaá¸� || 2 ||
[Analyze grammar]
bhÅ«bhÄrarÄjapá¹›tanÄ yadubhirnirasya |
guptaiá¸� svabÄhubhiracintayadaprameyaá¸� |
manye'vanernanu gato'pyagataá¹� hi bhÄraá¹� |
yadyÄdavaá¹� kulamaho aviá¹£ahyamÄste || 3 ||
[Analyze grammar]
naivÄnyataá¸� paribhavo'sya bhavetkathañcin |
matsaṃśrayasya vibhavonnahanasya nityam |
antaá¸� kaliá¹� yadukulasya vidhÄya veṇu |
stambasya vahnimiva Å›Äntimupaimi dhÄma || 4 ||
[Analyze grammar]
evaá¹� vyavasito rÄjansatyasaá¹…kalpa īśvaraá¸� |
Å›ÄpavyÄjena viprÄṇÄṃ sañjahre svakulaá¹� vibhuá¸� || 5 ||
[Analyze grammar]
svamÅ«rtyÄ lokalÄvaṇyanirmuktyÄ locanaá¹� nṛṇÄm |
gÄ«rbhistÄá¸� smaratÄá¹� cittaá¹� padaistÄnÄ«ká¹£atÄá¹� kriyÄá¸� || 6 ||
[Analyze grammar]
Äcchidya kÄ«rtiá¹� suÅ›lokÄá¹� vitatya hyañjasÄ nu kau |
tamo'nayÄ tariá¹£yantÄ«tyagÄtsvaá¹� padamīśvaraá¸� || 7 ||
[Analyze grammar]
Å›°ùÄ«°ùÄåÂá´Ç±¹Ä峦²¹ |
brahmaṇyÄnÄá¹� vadÄnyÄnÄá¹� nityaá¹� vá¹›ddhopasevinÄm |
vipraÅ›Äpaá¸� kathamabhÅ«dvṛṣṇīnÄá¹� kṛṣṇacetasÄm || 8 ||
[Analyze grammar]
yannimittaá¸� sa vai Å›Äpo yÄdṛśo dvijasattama |
kathamekÄtmanÄá¹� bheda etatsarvaá¹� vadasva me || 9 ||
[Analyze grammar]
Å›°ùÄ«²úÄå»å²¹°ùÄå²â²¹á¹‡i°ù³Ü±¹Ä峦²¹ |
bibhradvapu� sakalasundarasanniveśa� |
karmÄcaranbhuvi sumaá¹…galamÄptakÄmaá¸� |
ÄsthÄya dhÄma ramamÄṇa udÄrakÄ«rtiá¸� |
saṃhartumaicchata kula� sthitakṛtyaśeṣa� || 10 ||
[Analyze grammar]
karmÄṇi puṇyanivahÄni sumaá¹…galÄni |
gÄyajjagatkalimalÄpaharÄṇi ká¹›tvÄ |
kÄlÄtmanÄ nivasatÄ yadudevagehe |
piṇá¸Ärakaá¹� samagamanmunayo nisṛṣá¹Äḥ || 1 ||
[Analyze grammar]
viÅ›vÄmitro'sitaá¸� kaṇvo |
durvÄsÄ bhá¹›guraá¹…girÄá¸� |
kaÅ›yapo vÄmadevo'triá¸� |
vasiá¹£á¹ho nÄradÄdayaá¸� || 12 ||
[Analyze grammar]
krÄ«á¸antastÄnupavrajya kumÄrÄ yadunandanÄá¸� |
upasaá¹…gá¹›hya papracchuravinÄ«tÄ vinÄ«tavat || 13 ||
[Analyze grammar]
te veá¹£ayitvÄ strÄ«veá¹£aiá¸� sÄmbaá¹� jÄmbavatÄ«sutam |
eá¹£Ä� pá¹›cchati vo viprÄ antarvatnyasiteká¹£aṇÄ� || 14 ||
[Analyze grammar]
praá¹£á¹uá¹� vilajjatÄ« sÄká¹£ÄtprabrÅ«tÄmoghadarÅ›anÄá¸� |
prasoá¹£yantÄ« putrakÄmÄ kiá¹� svitsañjanayiá¹£yati || 15 ||
[Analyze grammar]
evaá¹� pralabdhÄ munayastÄnÅ«cuá¸� kupitÄ ná¹›pa |
janayiá¹£yati vo mandÄ musalaá¹� kulanÄÅ›anam || 16 ||
[Analyze grammar]
tacchrutvÄ te'tisantrastÄ vimucya sahasodaram |
sÄmbasya dadṛśustasmin musalaá¹� khalvayasmayam || 17 ||
[Analyze grammar]
kiá¹� ká¹›taá¹� mandabhÄgyairnaá¸� kiá¹� vadiá¹£yanti no janÄá¸� |
iti vihvalitÄ gehÄnÄdÄya musalaá¹� yayuá¸� || 18 ||
[Analyze grammar]
taccopanÄ«ya sadasi parimlÄnamukhaÅ›riyaá¸� |
rÄjña ÄvedayÄñcakruá¸� sarvayÄdavasannidhau || 19 ||
[Analyze grammar]
Å›rutvÄmoghaá¹� vipraÅ›Äpaá¹� dṛṣá¹vÄ ca musalaá¹� ná¹›pa |
vismitÄ bhayasantrastÄ babhÅ«vurdvÄrakaukasaá¸� || 20 ||
[Analyze grammar]
taccÅ«rṇayitvÄ musalaá¹� yadurÄjaá¸� sa Ähukaá¸� |
samudrasalile prÄsyallohaá¹� cÄsyÄvaÅ›eá¹£itam || 21 ||
[Analyze grammar]
kaÅ›cinmatsyo'grasÄ«llohaá¹� cÅ«rṇÄni taralaistataá¸� |
uhyamÄnÄni velÄyÄá¹� lagnÄnyÄsankilairakÄá¸� || 22 ||
[Analyze grammar]
matsyo gá¹›hÄ«to matsyaghnairjÄlenÄnyaiá¸� sahÄrṇave |
tasyodaragata� loha� sa śalye lubdhako'karot || 23 ||
[Analyze grammar]
bhagavÄnjñÄtasarvÄrtha īśvaro'pi tadanyathÄ |
kartuá¹� naicchadvipraÅ›Äpaá¹� kÄlarÅ«pyanvamodata || 24 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1
Shrimad Bhagavat Maha Puranam
by (2012)
Publisher: Gita Press, Gorakhpur; 768 pages.
Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri
The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri
The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)
Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation
Srimad Bhagavat Mahapurana in Bengali
by (2018)
Publisher: Gita Press, Gorakhpur; 2035 pages.