Bhagavata Purana [sanskrit]
140,807 words
This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses
Chapter 31
[English text for this chapter is available]
gopÄ«gÄ«taṃvirahÄrta gopÄ«nÄá¹� bhagavadupasthÄnÄya prÄrthanam |
gopya ūcu� |
jayati te'dhikaá¹� janmanÄ vrajaá¸� |
Å›rayata indirÄ Å›aÅ›vadatra hi |
dayita dṛśyatÄá¹� diká¹£u tÄvakÄ |
stvayi dhá¹›tÄsavastvÄá¹� vicinvate || 1 ||
[Analyze grammar]
Å›aradudÄÅ›aye sÄdhujÄtasat |
sarasijodaraśrīmuṣ� dṛś� |
suratanÄtha te'Å›ulkadÄsikÄ |
varada nighnato neha ki� vadha� || 2 ||
[Analyze grammar]
viá¹£ajalÄpyayÄd vyÄlarÄká¹£asÄd |
vará¹£amÄrutÄd vaidyutÄnalÄt |
vṛṣamayÄtmajÄd viÅ›vato bhayÄd |
ṛṣabha te vayaá¹� raká¹£itÄ muhuá¸� || 3 ||
[Analyze grammar]
na khalu gopÄ«kÄnandano bhavÄn |
akhiladehinÄá¹� antarÄtmadá¹›k |
vikhanasÄrthito viÅ›vaguptaye |
sakha udeyivÄn sÄtvatÄá¹� kule || 4 ||
[Analyze grammar]
viracitÄbhayaá¹� vṛṣṇidhÅ«rya te |
caraṇamÄ«yuá¹£Äṃ saṃsá¹›terbhayÄt |
karasaroruhaá¹� kÄnta kÄmadaá¹� |
śirasi dhehi na� śrīkaragraham || 5 ||
[Analyze grammar]
vrajajanÄrtihan vÄ«ra yoá¹£itÄá¹� |
²Ô¾±Âá²¹Âá²¹²Ô²¹²õ³¾²¹²â²¹»å³ó±¹²¹á¹ƒs²¹²Ô²¹²õ³¾¾±³Ù²¹ |
bhaja sakhe bhavat kiṅkarī� sma no |
jalaruhÄnanaá¹� cÄru darÅ›aya || 6 ||
[Analyze grammar]
praṇatadehinÄá¹� pÄpakará¹£aṇaá¹� |
tṛṇacarÄnugaá¹� Å›rÄ«niketanam |
phaṇiphaṇÄrpitaá¹� te padÄmbujaá¹� |
kṛṇu kuceṣu na� kṛndhi hṛcchayam || 7 ||
[Analyze grammar]
madhurayÄ girÄ valguvÄkyayÄ |
budhamanojñayÄ puá¹£kareká¹£aṇa |
vidhikarÄ«rimÄ vÄ«ra muhyatÄ« |
radharasÄ«dhunÄpyÄyayasva naá¸� || 8 ||
[Analyze grammar]
tava kathÄmá¹›taá¹� taptajÄ«vanaá¹� |
kavibhirÄ«á¸itaá¹� kalmaá¹£Äpaham |
Å›ravaṇamaá¹…galaá¹� Å›rÄ«madÄtataá¹� |
bhuvi gṛṇanti ye bhÅ«ridÄ janÄá¸� || 9 ||
[Analyze grammar]
prahasita� priya premavīkṣaṇa� |
viharaṇaá¹� ca te dhyÄnamaá¹…galam |
rahasi saṃvido yÄ há¹›di spṛśaá¸� |
kuhaka no mana� kṣobhayanti hi || 10 ||
[Analyze grammar]
calasi yad vrajÄccÄrayan paśūn |
nalinasundaraá¹� nÄtha te padam |
Å›ilatṛṇÄá¹…kuraiá¸� sÄ«datÄ«ti naá¸� |
kalilatÄá¹� manaá¸� kÄnta gacchati || 11 ||
[Analyze grammar]
dinaparikṣaye nīlakuntalai� |
vanaruhÄnanaá¹� bibhradÄvá¹›tam |
ghanarajasvala� darśayan muhu |
rmanasi na� smara� vīra yacchasi || 12 ||
[Analyze grammar]
praṇatakÄmadaá¹� padmajÄrcitaá¹� |
dharaṇimaṇá¸anaá¹� dhyeyamÄpadi |
caraṇapaṅkaja� śantama� ca te |
ramaṇa naá¸� staneá¹£varpayÄdhihan || 13 ||
[Analyze grammar]
suratavardhanaá¹� Å›okanÄÅ›anaá¹� |
svaritaveṇunÄ suá¹£á¹hu cumbitam |
itararÄgavismÄraṇaá¹� nṛṇÄá¹� |
vitara vÄ«ra naste'dharÄmá¹›tam || 14 ||
[Analyze grammar]
aá¹ati yad bhavÄnahni kÄnanaá¹� |
truá¹iryugÄyate tvÄmapaÅ›yatÄm |
kuá¹ilakuntalaá¹� Å›rÄ«mukhaá¹� ca te |
jaá¸a udÄ«ká¹£atÄá¹� paká¹£maká¹›d dṛśÄm || 15 ||
[Analyze grammar]
±è²¹³Ù¾±²õ³Ü³ÙÄå²Ô±¹²¹²â²¹²ú³ó°ùÄå³Ùá¹›bÄå²Ô»å³ó²¹±¹Äå²Ô |
ativilaá¹…ghya te'ntyacyutÄgatÄá¸� |
²µ²¹³Ù¾±±¹¾±»å²¹²õ³Ù²¹±¹´Ç»åâ€gÄ«³Ù²¹³¾´Ç³ó¾±³ÙÄåá¸� |
kitava yoṣita� kastyajenniśi || 16 ||
[Analyze grammar]
rahasi saṃvida� hṛcchayodaya� |
prahasitÄnanaá¹� premavÄ«ká¹£aṇam |
bá¹›haduraá¸� Å›riyo vÄ«ká¹£ya dhÄma te |
muhuratispá¹›hÄ muhyate manaá¸� || 17 ||
[Analyze grammar]
vrajavanaukasÄá¹� vyaktiraá¹…ga te |
vṛjinahantryala� viśvamaṅgalam |
tyaja manÄk ca nastvatspá¹›hÄtmanÄá¹� |
svajanahá¹›drujÄá¹� yanniṣūdanam || 18 ||
[Analyze grammar]
yatte sujÄtacaraṇÄmburuhaá¹� staneá¹£u |
bhÄ«tÄá¸� Å›anaiá¸� priya dadhÄ«mahi karkaÅ›eá¹£u |
tenÄá¹avÄ«maá¹asi tad vyathate na kiá¹� svit |
kÅ«rpÄdibhirbhramati dhÄ«rbhavadÄyuá¹£Äṃ naá¸� || 19 ||
[Analyze grammar]
iti Å›rÄ«madâ€bhÄgavate mahÄpurÄṇe pÄramahaṃsyÄá¹� |
saṃhitÄyÄá¹� daÅ›amaskandhe pÅ«rvÄrdhe rÄsakrÄ«á¸ÄyÄá¹� gopÄ«gÄ«taá¹� nÄmaikatriṃśo'dhyÄyaá¸� || 31 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31
Shrimad Bhagavat Maha Puranam
by (2012)
Publisher: Gita Press, Gorakhpur; 768 pages.
Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri
The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri
The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)
Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation
Srimad Bhagavat Mahapurana in Bengali
by (2018)
Publisher: Gita Press, Gorakhpur; 2035 pages.