365betÓéÀÖ

Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha daÅ›amo'dhyÄyaá¸� |
Å›rīśuka uvÄca |
iti dÄnavadaiteyÄ nÄvindannamá¹›taá¹� ná¹›pa |
yuktÄá¸� karmaṇi yattÄÅ›ca vÄsudevaparÄá¹…mukhÄá¸� || 1 ||
[Analyze grammar]

sÄdhayitvÄmá¹›taá¹� rÄjanpÄyayitvÄ svakÄnsurÄn |
paÅ›yatÄá¹� sarvabhÅ«tÄnÄá¹� yayau garuá¸avÄhanaá¸� || 2 ||
[Analyze grammar]

sapatnÄnÄá¹� parÄmá¹›ddhiá¹� dṛṣṭvÄ te ditinandanÄá¸� |
amṛṣyamÄṇÄ� utpeturdevÄnpratyudyatÄyudhÄá¸� || 3 ||
[Analyze grammar]

tataá¸� suragaṇÄḥ sarve sudhayÄ pÄ«tayaidhitÄá¸� |
pratisaṃyuyudhuá¸� Å›astrairnÄrÄyaṇapadÄÅ›rayÄá¸� || 4 ||
[Analyze grammar]

tatra daivÄsuro nÄma raṇaá¸� paramadÄruṇaá¸� |
rodhasyudanvato rÄjaṃstumulo romahará¹£aṇaá¸� || 5 ||
[Analyze grammar]

tatrÄnyonyaá¹� sapatnÄste saṃrabdhamanaso raṇe |
²õ²¹³¾Äå²õÄå»å²âÄå²õ¾±²ú³ó¾±°ù²úÄåṇa¾±°ù²Ô¾±Âá²¹²µ³ó²Ô³Ü°ù±¹¾±±¹¾±»å³óÄå²â³Ü»å³ó²¹¾±á¸� || 6 ||
[Analyze grammar]

Å›aá¹…khatÅ«ryamá¹›daá¹…gÄnÄá¹� bherÄ«á¸amariṇÄṃ mahÄn |
hastyaÅ›varathapattÄ«nÄá¹� nadatÄá¹� nisvano'bhavat || 7 ||
[Analyze grammar]

rathino rathibhistatra pattibhi� saha pattaya� |
hayÄ hayairibhÄÅ›cebhaiá¸� samasajjanta saṃyuge || 8 ||
[Analyze grammar]

uṣṭrai� kecidibhai� kecidapare yuyudhu� kharai� |
°ì±ð³¦¾±»å²µ²¹³Ü°ù²¹³¾³Ü°ì³ó²¹¾±°ùá¹›ká¹£a¾±°ù»å±¹Ä«±è¾±²ú³ó¾±°ù³ó²¹°ù¾±²ú³ó¾±°ù²ú³ó²¹á¹­Äḥ || 9 ||
[Analyze grammar]

gá¹›dhraiá¸� kaá¹…kairbakairanye Å›yenabhÄsaistimiá¹…gilaiá¸� |
Å›arabhairmahiá¹£aiá¸� khaá¸gairgovṛṣairgavayÄruṇaiá¸� || 10 ||
[Analyze grammar]

Å›ivÄbhirÄkhubhiá¸� kecitká¹›kalÄsaiá¸� Å›aÅ›airnaraiá¸� |
bastaireke kṛṣṇasÄrairhaṃsairanye ca sÅ«karaiá¸� || 11 ||
[Analyze grammar]

anye jalasthalakhagai� sattvairvikṛtavigrahai� |
senayorubhayo rÄjanviviÅ›uste'grato'grataá¸� || 12 ||
[Analyze grammar]

citradhvajapaá¹­ai rÄjannÄtapatraiá¸� sitÄmalaiá¸� |
³¾²¹³óÄå»å³ó²¹²Ô²¹¾±°ù±¹²¹Âá°ù²¹»å²¹á¹‡á¸²¹¾±°ù±¹²â²¹Âá²¹²Ô²¹¾±°ù²úÄå°ù³ó²¹³¦Äå³¾²¹°ù²¹¾±á¸� || 13 ||
[Analyze grammar]

±¹Äå³Ù´Ç»å»å³óÅ«³Ù´Ç³Ù³Ù²¹°ù´Çṣṇīṣa¾±°ù²¹°ù³¦¾±°ù²ú³ó¾±°ù±¹²¹°ù³¾²¹²ú³óūṣaṇa¾±á¸� |
sphuradbhirviÅ›adaiá¸� Å›astraiá¸� sutarÄá¹� sÅ«ryaraÅ›mibhiá¸� || 14 ||
[Analyze grammar]

devadÄnavavÄ«rÄṇÄṃ dhvajinyau pÄṇá¸unandana |
rejaturvÄ«ramÄlÄbhiryÄdasÄmiva sÄgarau || 15 ||
[Analyze grammar]

vairocano baliá¸� saá¹…khye so'surÄṇÄṃ camÅ«patiá¸� |
yÄnaá¹� vaihÄyasaá¹� nÄma kÄmagaá¹� mayanirmitam || 16 ||
[Analyze grammar]

sarvasÄá¹…grÄmikopetaá¹� sarvÄÅ›caryamayaá¹� prabho |
apratarkyamanirdeÅ›yaá¹� dṛśyamÄnamadarÅ›anam || 17 ||
[Analyze grammar]

ÄsthitastadvimÄnÄgryaá¹� sarvÄnÄ«kÄdhipairvá¹›taá¸� |
bÄlavyajanachatrÄgryai reje candra ivodaye || 18 ||
[Analyze grammar]

tasyÄsansarvato yÄnairyÅ«thÄnÄá¹� patayo'surÄá¸� |
namuciá¸� Å›ambaro bÄṇo vipracittirayomukhaá¸� || 19 ||
[Analyze grammar]

dvimÅ«rdhÄ kÄlanÄbho'tha prahetirhetirilvalaá¸� |
Å›akunirbhÅ«tasantÄpo vajradaṃṣṭro virocanaá¸� || 20 ||
[Analyze grammar]

hayagrÄ«vaá¸� Å›aá¹…kuÅ›irÄá¸� kapilo meghadundubhiá¸� |
tÄrakaÅ›cakradá¹›kÅ›umbho niÅ›umbho jambha utkalaá¸� || 21 ||
[Analyze grammar]

ariṣṭo'riṣṭanemiÅ›ca mayaÅ›ca tripurÄdhipaá¸� |
anye paulomakÄleyÄ nivÄtakavacÄdayaá¸� || 22 ||
[Analyze grammar]

alabdhabhÄgÄá¸� somasya kevalaá¹� kleÅ›abhÄginaá¸� |
sarva ete raṇamukhe bahuÅ›o nirjitÄmarÄá¸� || 23 ||
[Analyze grammar]

siṃhanÄdÄnvimuñcantaá¸� Å›aá¹…khÄndadhmurmahÄravÄn |
dṛṣṭvÄ sapatnÄnutsiktÄnbalabhitkupito bhṛśam || 24 ||
[Analyze grammar]

airÄvataá¹� dikkariṇamÄrÅ«á¸haá¸� Å›uÅ›ubhe svarÄá¹� |
yathÄ sravatprasravaṇamudayÄdri maharpatiá¸� || 25 ||
[Analyze grammar]

tasyÄsansarvato devÄ nÄnÄvÄhadhvajÄyudhÄá¸� |
lokapÄlÄá¸� sahagaṇairvÄyvagnivaruṇÄdayaá¸� || 26 ||
[Analyze grammar]

te'nyonyamabhisaṃsṛtya kṣipanto marmabhirmitha� |
Ähvayanto viÅ›anto'gre yuyudhurdvandvayodhinaá¸� || 27 ||
[Analyze grammar]

yuyodha balirindreṇa tÄrakeṇa guho'syata |
varuṇo hetinÄyudhyanmitro rÄjanprahetinÄ || 28 ||
[Analyze grammar]

yamastu kÄlanÄbhena viÅ›vakarmÄ mayena vai |
Å›ambaro yuyudhe tvaṣṭrÄ savitrÄ tu virocanaá¸� || 29 ||
[Analyze grammar]

aparÄjitena namuciraÅ›vinau vṛṣaparvaṇÄ� |
sÅ«ryo balisutairdevo bÄṇajyeṣṭhaiá¸� Å›atena ca || 30 ||
[Analyze grammar]

rÄhuṇÄ� ca tathÄ somaá¸� pulomnÄ yuyudhe'nilaá¸� |
niÅ›umbhaÅ›umbhayordevÄ« bhadra kÄlÄ« tarasvinÄ« || 31 ||
[Analyze grammar]

vṛṣÄkapistu jambhena mahiá¹£eṇa vibhÄvasuá¸� |
ilvalaá¸� saha vÄtÄpirbrahmaputrairarindama || 32 ||
[Analyze grammar]

kÄmadevena durmará¹£a utkalo mÄtá¹›bhiá¸� saha |
bá¹›haspatiÅ›coÅ›anasÄ narakeṇa Å›anaiÅ›caraá¸� || 33 ||
[Analyze grammar]

maruto nivÄtakavacaiá¸� kÄleyairvasavo'marÄá¸� |
viÅ›vedevÄstu paulomai rudrÄá¸� krodhavaÅ›aiá¸� saha || 34 ||
[Analyze grammar]

ta evamÄjÄvasurÄá¸� surendrÄ dvandvena saṃhatya ca yudhyamÄnÄá¸� |
anyonyamÄsÄdya nijaghnurojasÄ jigīṣavastÄ«kṣṇaÅ›arÄsitomaraiá¸� || 35 ||
[Analyze grammar]

bhuÅ›uṇá¸ibhiÅ›cakragadarṣṭipaá¹­á¹­iÅ›aiá¸� Å›aktyulmukaiá¸� prÄsaparaÅ›vadhairapi |
nistriṃśabhallaiá¸� parighaiá¸� samudgaraiá¸� sabhindipÄlaiÅ›ca Å›irÄṃsi cicchiduá¸� || 36 ||
[Analyze grammar]

gajÄsturaá¹…gÄá¸� sarathÄá¸� padÄtayaá¸� sÄrohavÄhÄ vividhÄ vikhaṇá¸itÄá¸� |
²Ô¾±°ìá¹›t³Ù²¹²úÄå³óÅ«°ù³ÜÅ›¾±°ù´Ç»å³ó²¹°ùÄåá¹…g³ó°ù²¹²â²¹Å›³¦³ó¾±²Ô²Ô²¹»å³ó±¹²¹Âá±ðá¹£vÄå²õ²¹³Ù²¹²Ô³Ü³Ù°ù²¹²ú³óūṣaṇÄḥ || 37 ||
[Analyze grammar]

teá¹£Äṃ padÄghÄtarathÄá¹…gacÅ«rṇitÄdÄyodhanÄdulbaṇa utthitastadÄ |
reṇurdiÅ›aá¸� khaá¹� dyumaṇiá¹� ca chÄdayannyavartatÄsá¹›ksrutibhiá¸� pariplutÄt || 38 ||
[Analyze grammar]

Å›irobhiruddhÅ«takirīṭakuṇá¸alaiá¸� saṃrambhadá¹›gbhiá¸� paridaṣṭadacchadaiá¸� |
mahÄbhujaiá¸� sÄbharaṇaiá¸� sahÄyudhaiá¸� sÄ prÄstá¹›tÄ bhÅ«á¸� karabhorubhirbabhau || 39 ||
[Analyze grammar]

kabandhÄstatra cotpetuá¸� patitasvaÅ›iro'ká¹£ibhiá¸� |
udyatÄyudhadordaṇá¸airÄdhÄvanto bhaá¹­Änmá¹›dhe || 40 ||
[Analyze grammar]

balirmahendraá¹� daÅ›abhistribhirairÄvataá¹� Å›araiá¸� |
caturbhiÅ›caturo vÄhÄnekenÄrohamÄrcchayat || 41 ||
[Analyze grammar]

sa tÄnÄpatataá¸� Å›akrastÄvadbhiá¸� śīghravikramaá¸� |
ciccheda niÅ›itairbhallairasamprÄptÄnhasanniva || 42 ||
[Analyze grammar]

tasya karmottamaá¹� vÄ«ká¹£ya durmará¹£aá¸� Å›aktimÄdade |
tÄá¹� jvalantÄ«á¹� maholkÄbhÄá¹� hastasthÄmacchinaddhariá¸� || 43 ||
[Analyze grammar]

tataá¸� śūlaá¹� tataá¸� prÄsaá¹� tatastomaramṛṣṭayaá¸� |
yadyacchastraá¹� samÄdadyÄtsarvaá¹� tadacchinadvibhuá¸� || 44 ||
[Analyze grammar]

sasarjÄthÄsurÄ«á¹� mÄyÄmantardhÄnagato'suraá¸� |
tataá¸� prÄdurabhÅ«cchailaá¸� surÄnÄ«kopari prabho || 45 ||
[Analyze grammar]

tato nipetustaravo dahyamÄnÄ davÄgninÄ |
Å›ilÄá¸� saá¹­aá¹…kaÅ›ikharÄÅ›cÅ«rṇayantyo dviá¹£adbalam || 46 ||
[Analyze grammar]

mahoragÄá¸� samutpeturdandaśūkÄá¸� savṛścikÄá¸� |
siṃhavyÄghravarÄhÄÅ›ca mardayanto mahÄgajÄá¸� || 47 ||
[Analyze grammar]

yÄtudhÄnyaÅ›ca Å›ataÅ›aá¸� śūlahastÄ vivÄsasaá¸� |
chindhi bhindhÄ«ti vÄdinyastathÄ raká¹£ogaṇÄḥ prabho || 48 ||
[Analyze grammar]

tato mahÄghanÄ vyomni gambhÄ«raparuá¹£asvanÄá¸� |
aá¹…gÄrÄnmumucurvÄtairÄhatÄá¸� stanayitnavaá¸� || 49 ||
[Analyze grammar]

sṛṣṭo daityena sumahÄnvahniá¸� Å›vasanasÄrathiá¸� |
sÄṃvartaka ivÄtyugro vibudhadhvajinÄ«madhÄk || 50 ||
[Analyze grammar]

tata� samudra udvela� sarvata� pratyadṛśyata |
pracaṇá¸avÄtairuddhÅ«ta taraá¹…gÄvartabhīṣaṇaá¸� || 51 ||
[Analyze grammar]

evaá¹� daityairmahÄmÄyairalaká¹£yagatibhÄ« raṇe |
sá¹›jyamÄnÄsu mÄyÄsu viá¹£eduá¸� surasainikÄá¸� || 52 ||
[Analyze grammar]

na tatpratividhiá¹� yatra vidurindrÄdayo ná¹›pa |
dhyÄtaá¸� prÄdurabhÅ«ttatra bhagavÄnviÅ›vabhÄvanaá¸� || 53 ||
[Analyze grammar]

tataá¸� suparṇÄṃsaká¹›tÄá¹…ghripallavaá¸� piÅ›aá¹…gavÄsÄ navakañjalocanaá¸� |
²¹»åṛśy²¹³ÙÄåṣṭÄå²â³Ü»å³ó²¹²úÄå³ó³Ü°ù³Ü±ô±ô²¹²õ²¹³¦³¦³ó°ùÄ«°ì²¹³Ü²õ³Ù³Ü²ú³óÄå²Ô²¹°ù²µ³ó²â²¹°ì¾±°ùīṭa°ì³ÜṇḲ¹±ô²¹á¸� || 54 ||
[Analyze grammar]

tasminpraviṣṭe'surakūṭakarmajÄ mÄyÄ vineÅ›urmahinÄ mahÄ«yasaá¸� |
svapno yathÄ hi pratibodha Ägate harismá¹›tiá¸� sarvavipadvimoká¹£aṇam || 55 ||
[Analyze grammar]

dṛṣṭvÄ má¹›dhe garuá¸avÄhamibhÄrivÄha Ävidhya śūlamahinodatha kÄlanemiá¸� |
tallÄ«layÄ garuá¸amÅ«rdhni patadgá¹›hÄ«tvÄ tenÄhananná¹›pa savÄhamariá¹� tr yadhīśaá¸� || 56 ||
[Analyze grammar]

mÄlÄ« sumÄlyatibalau yudhi petaturyaccakreṇa ká¹›ttaÅ›irasÄvatha mÄlyavÄṃstam |
Ähatya tigmagadayÄhanadaṇá¸ajendraá¹� tÄvacchiro'cchinadarernadato'riṇÄdyaá¸� || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: