365betÓéÀÖ

Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

Å›rīśuka uvÄca |
nÄbhirapatyakÄmo'prajayÄ merudevyÄ bhagavantaá¹� yajñapuruá¹£amavahitÄtmÄyajata || 1 ||
[Analyze grammar]

tasya ha vÄva Å›raddhayÄ viÅ›uddhabhÄvena yajataá¸� pravargyeá¹£u pracaratsu dravyadeÅ›akÄla mantrartvigdaká¹£iṇÄvidhÄnayogopapattyÄ duradhigamo'pi bhagavÄnbhÄgavatavÄtsalyatayÄ supratÄ«ka ÄtmÄnamaparÄjitaá¹� nijajanÄbhipretÄrthavidhitsayÄ gá¹›hÄ«tahá¹›dayo há¹›dayaá¹…gamaá¹� mano nayanÄnandanÄvayavÄbhirÄmamÄviÅ›cakÄra || 2 ||
[Analyze grammar]

atha ha tamÄviá¹£ká¹›tabhujayugaladvayaá¹� hiraṇmayaá¹� puruá¹£aviÅ›eá¹£aá¹� kapiÅ›akauÅ›eyÄmbara dharamurasi vilasacchrÄ«vatsalalÄmaá¹� daravaravanaruhavanamÄlÄcchÅ«ryamá¹›tamaṇigadÄdibhirupalaká¹£itaá¹� sphuá¹­akiraṇapravaramukuá¹­akuṇá¸alakaá¹­akakaá¹­isÅ«trahÄrakeyÅ«ranÅ«purÄdyaá¹…gabhūṣaṇavibhūṣitamá¹›tviksadasyagá¹›hapatayo'dhanÄ ivottamadhanamupalabhya sabahu mÄnamarhaṇenÄvanataśīrá¹£Äṇa upatasthuá¸� || 3 ||
[Analyze grammar]

ṛtvija ūcu� |
arhasi muhurarhattamÄrhaṇamasmÄkamanupathÄnÄá¹� namo nama ityetÄvatsadupaÅ›iká¹£itaá¹� ko'rhati pumÄnpraká¹›tiguṇavyatikaramatiranīśa īśvarasya parasya praká¹›tipuruá¹£ayorarvÄktanÄbhirnÄmarÅ«pÄká¹›tibhÄ«rÅ«panirÅ«paṇamsakalajananikÄyavá¹›jinanirasanaÅ›ivatamapravaraguṇagaṇaikadeÅ›akathanÄdá¹›te || 4 ||
[Analyze grammar]

parijanÄnurÄgaviracitaÅ›abalasaṃśabdasalilasitakisalatulasikÄ dÅ«rvÄá¹…kurairapi sambhá¹›tayÄ saparyayÄ kila parama parituá¹£yasi || 5 ||
[Analyze grammar]

athÄnayÄpi na bhavata ijyayorubhÄrabharayÄ samucitamarthamihopalabhÄmahe || 6 ||
[Analyze grammar]

Ätmana evÄnusavanamañjasÄvyatirekeṇa bobhÅ«yamÄnÄÅ›eá¹£apuruá¹£ÄrthasvarÅ«pasya kintu nÄthÄÅ›iá¹£a |
ÄÅ›ÄsÄnÄnÄmetadabhisaṃrÄdhanamÄtraá¹� bhavitumarhati || 7 ||
[Analyze grammar]

tadyathÄ bÄliÅ›ÄnÄá¹� svayamÄtmanaá¸� Å›reyaá¸� paramaviduá¹£Äṃ paramaparamapuruá¹£a prakará¹£akaruṇayÄ svamahimÄnaá¹� cÄpavargÄkhyamupakalpayiá¹£yansvayaá¹� nÄpacita evetaravadihopalaká¹£itaá¸� || 8 ||
[Analyze grammar]

athÄyameva varo hyarhattama yarhi barhiá¹£i rÄjará¹£ervaradará¹£abho bhavÄnnijapuruá¹£eká¹£aṇaviá¹£aya ÄsÄ«t || 9 ||
[Analyze grammar]

asaá¹…ganiÅ›itajñÄnÄnalavidhÅ«tÄÅ›eá¹£amalÄnÄá¹� bhavatsvabhÄvÄnÄmÄtmÄrÄmÄṇÄṃ |
munÄ«nÄmanavaratapariguṇitaguṇagaṇa paramamaá¹…galÄyanaguṇagaṇakathano'si || 10 ||
[Analyze grammar]

atha kathañcitskhalanaká¹£utpatanajá¹›mbhaṇaduravasthÄnÄdiá¹£u vivaÅ›ÄnÄá¹� naá¸� smaraṇÄya jvaramaraṇadaÅ›ÄyÄmapi sakalakaÅ›malanirasanÄni tava guṇaká¹›tanÄmadheyÄni vacanagocarÄṇi bhavantu || 11 ||
[Analyze grammar]

kiñcÄyaá¹� rÄjará¹£irapatyakÄmaá¸� prajÄá¹� bhavÄdṛśīmÄÅ›ÄsÄna īśvaramÄÅ›iá¹£Äṃ svargÄpavargayorapi bhavantamupadhÄvati prajÄyÄmarthapratyayo dhanadamivÄdhanaá¸� phalÄ«karaṇam || 12 ||
[Analyze grammar]

ko vÄ iha te'parÄjito'parÄjitayÄ mÄyayÄnavasitapadavyÄnÄvá¹›tamatirviá¹£ayaviá¹£arayÄnÄvá¹›tapraká¹›tiranupÄsitamahaccaraṇaá¸� || 13 ||
[Analyze grammar]

yadu ha vÄva tava punaradabhrakartariha samÄhÅ«tastatrÄrthadhiyÄá¹� mandÄnÄá¹� |
nastadyaddevahelanaá¹� devadevÄrhasi sÄmyena sarvÄnprativoá¸humaviduá¹£Äm || 14 ||
[Analyze grammar]

Å›rīśuka uvÄca |
iti nigadenÄbhiṣṭūyamÄno bhagavÄnanimiá¹£ará¹£abho vará¹£adharÄbhivÄditÄbhivanditacaraṇaá¸� sadayamidamÄha || 15 ||
[Analyze grammar]

Å›°ùÄ«²ú³ó²¹²µ²¹±¹Äå²Ô³Ü±¹Ä峦²¹ |
aho batÄhamṛṣayo bhavadbhiravitathagÄ«rbhirvaramasulabhamabhiyÄcito yadamuá¹£yÄtmajo mayÄ sadṛśo bhÅ«yÄditi mamÄhamevÄbhirÅ«paá¸� kaivalyÄdathÄpi brahmavÄdo na má¹›á¹£Ä bhavitumarhati mamaiva hi mukhaá¹� yaddvijadevakulam || 16 ||
[Analyze grammar]

tata ÄgnÄ«dhrÄ«yeá¹�'Å›akalayÄvatariá¹£yÄmyÄtmatulyamanupalabhamÄnaá¸� || 17 ||
[Analyze grammar]

Å›rīśuka uvÄca |
iti niÅ›ÄmayantyÄ merudevyÄá¸� patimabhidhÄyÄntardadhe bhagavÄn || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: