Bhagavata Purana [sanskrit]
140,807 words
This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses
Chapter 29
[English text for this chapter is available]
»å±ð±¹²¹³óÅ«³Ù¾±°ù³Ü±¹Ä峦²¹ |
laká¹£aṇaá¹� mahadÄdÄ«nÄá¹� praká¹›teá¸� puruá¹£asya ca |
svarÅ«paá¹� laká¹£yate'mīṣÄṃ yena tatpÄramÄrthikam || 1 ||
[Analyze grammar]
yathÄ sÄá¹…khyeá¹£u kathitaá¹� yanmÅ«laá¹� tatpracaká¹£ate |
bhaktiyogasya me mÄrgaá¹� brÅ«hi vistaraÅ›aá¸� prabho || 2 ||
[Analyze grammar]
virÄgo yena puruá¹£o bhagavan sarvato bhavet |
Äcaká¹£va jÄ«valokasya vividhÄ mama saṃsá¹›tÄ«á¸� || 3 ||
[Analyze grammar]
kÄlasyeÅ›vararÅ«pasya pareá¹£Äṃ ca parasya te |
svarÅ«paá¹� bata kurvanti yaddhetoá¸� kuÅ›alaá¹� janÄá¸� || 4 ||
[Analyze grammar]
lokasya mithyÄbhimateracaká¹£uá¹£aá¸� |
ciraá¹� prasuptasya tamasyanÄÅ›raye |
Å›rÄntasya karmasvanuviddhayÄ dhiyÄ |
tvamÄvirÄsÄ«á¸� kila yogabhÄskaraá¸� || 5 ||
[Analyze grammar]
maitreya uvÄca |
iti mÄturvacaá¸� Å›lakṣṇaá¹� pratinandya mahÄmuniá¸� |
ÄbabhÄá¹£e kuruÅ›reá¹£á¹ha prÄ«tastÄá¹� karuṇÄrditaá¸� || 6 ||
[Analyze grammar]
Å›°ùÄ«²ú³ó²¹²µ²¹±¹Äå²Ô³Ü±¹Ä峦²¹ |
bhaktiyogo bahuvidho mÄrgairbhÄmini bhÄvyate |
svabhÄvaguṇamÄrgeṇa puṃsÄá¹� bhÄvo vibhidyate || 7 ||
[Analyze grammar]
abhisandhÄya yo hiṃsÄá¹� dambhaá¹� mÄtsaryameva vÄ |
saṃrambhÄ« bhinnadá¹›gbhÄvaá¹� mayi kuryÄtsa tÄmasaá¸� || 8 ||
[Analyze grammar]
viá¹£ayÄn abhisandhÄya yaÅ›a aiÅ›varyameva vÄ |
arcÄdau arcayedyo mÄá¹� pá¹›thagbhÄvaá¸� sa rÄjasaá¸� || 9 ||
[Analyze grammar]
karmanirhÄramuddiÅ›ya parasmin vÄ tadarpaṇam |
yajed yaá¹£á¹avyamiti vÄ pá¹›thagbhÄvaá¸� sa sÄttvikaá¸� || 10 ||
[Analyze grammar]
madâ€guṇaÅ›rutimÄtreṇa mayi sarvaguhÄÅ›aye |
manogatiá¸� avicchinnÄ yathÄ gaá¹…gÄmbhaso'mbudhau || 11 ||
[Analyze grammar]
laká¹£aṇaá¹� bhaktiyogasya nirguṇasya hyudÄhá¹›tam |
ahaitukyavyavahitÄ yÄ bhaktiá¸� puruá¹£ottame || 12 ||
[Analyze grammar]
sÄlokyasÄrá¹£á¹isÄmÄ«pya sÄrÅ«pyaikatvamapyuta |
dÄ«yamÄnaá¹� na gá¹›hṇanti vinÄ matsevanaá¹� janÄá¸� || 13 ||
[Analyze grammar]
sa eva bhaktiyogÄkhya Ätyantika udÄhá¹›taá¸� |
yenÄtivrajya triguṇaá¹� madâ€bhÄvÄyopapadyate || 14 ||
[Analyze grammar]
niá¹£evitenÄnimittena svadharmeṇa mahÄ«yasÄ |
kriyÄyogena Å›astena nÄtihiṃsreṇa nityaÅ›aá¸� || 15 ||
[Analyze grammar]
maddhiṣṇya darÅ›anasparÅ›a pÅ«jÄstuti abhivandanaiá¸� |
bhÅ«teá¹£u madâ€bhÄvanayÄ sattvenÄsaá¹…gamena ca || 16 ||
[Analyze grammar]
mahatÄá¹� bahumÄnena dÄ«nÄnÄá¹� anukampayÄ |
maitryÄ caivÄtmatulyeá¹£u yamena niyamena ca || 17 ||
[Analyze grammar]
ÄdhyÄtmikÄnuÅ›ravaṇÄt nÄmasaá¹…kÄ«rtanÄcca me |
ÄrjavenÄryasaá¹…gena nirahaá¹…kriyayÄ tathÄ || 18 ||
[Analyze grammar]
mad dharmaṇo guṇaiá¸� etaiá¸� parisaṃśuddha ÄÅ›ayaá¸� |
puruá¹£asyÄñjasÄbhyeti Å›rutamÄtraguṇaá¹� hi mÄm || 19 ||
[Analyze grammar]
yathÄ vÄtaratho ghrÄṇaá¹� Ävṛṅkte gandha ÄÅ›ayÄt |
evaá¹� yogarataá¹� ceta ÄtmÄnaá¹� avikÄri yat || 20 ||
[Analyze grammar]
ahaá¹� sarveá¹£u bhÅ«teá¹£u bhÅ«tÄtmÄvasthitaá¸� sadÄ |
taá¹� avajñÄya mÄá¹� martyaá¸� kurute'rcÄviá¸ambanam || 21 ||
[Analyze grammar]
yo mÄá¹� sarveá¹£u bhÅ«teá¹£u santamÄtmÄnamīśvaram |
hitvÄrcÄá¹� bhajate mauá¸hyÄd bhasmanyeva juhoti saá¸� || 22 ||
[Analyze grammar]
dviá¹£ataá¸� parakÄye mÄá¹� mÄnino bhinnadarÅ›inaá¸� |
bhÅ«teá¹£u baddhavairasya na manaá¸� Å›Äntimá¹›cchati || 23 ||
[Analyze grammar]
ahamuccÄvacairdravyaiá¸� kriyayotpannayÄnaghe |
naiva tuá¹£ye'rcito'rcÄyÄá¹� bhÅ«tagrÄmÄvamÄninaá¸� || 24 ||
[Analyze grammar]
arcÄdau arcayettÄvad īśvaraá¹� mÄá¹� svakarmaká¹›t |
yÄvanna veda svahá¹›di sarvabhÅ«teá¹£vavasthitam || 25 ||
[Analyze grammar]
ÄtmanaÅ›ca parasyÄpi yaá¸� karotyantarodaram |
tasya bhinnadṛśo mṛtyu� vidadhe bhayamulbaṇam || 26 ||
[Analyze grammar]
atha mÄá¹� sarvabhÅ«teá¹£u bhÅ«tÄtmÄnaá¹� ká¹›tÄlayam |
arhayed dÄnamÄnÄbhyÄá¹� maitryÄbhinnena caká¹£uá¹£Ä� || 27 ||
[Analyze grammar]
jÄ«vÄá¸� Å›reá¹£á¹hÄ hi ajÄ«vÄnÄá¹� tataá¸� prÄṇabhá¹›taá¸� Å›ubhe |
tataá¸� sacittÄá¸� pravarÄá¸� tataÅ›cendriyavá¹›ttayaá¸� || 28 ||
[Analyze grammar]
tatrÄpi sparÅ›avedibhyaá¸� pravarÄ rasavedinaá¸� |
tebhyo gandhavidaá¸� Å›reá¹£á¹hÄá¸� tataá¸� Å›abdavido varÄá¸� || 29 ||
[Analyze grammar]
rūpabhedavidastatra tataścobhayatodata� |
teá¹£Äṃ bahupadÄá¸� Å›reá¹£á¹hÄá¸� catuá¹£pÄdastato dvipÄt || 30 ||
[Analyze grammar]
tato varṇÄÅ›ca catvÄraá¸� teá¹£Äṃ brÄhmaṇa uttamaá¸� |
brÄhmaṇeá¹£vapi vedajño hi arthajño'bhyadhikastataá¸� || 31 ||
[Analyze grammar]
arthajñÄtsaṃśayacchettÄ tataá¸� Å›reyÄn svakarmaká¹›t |
muktasaá¹…gastato bhÅ«yÄt adogdhÄ dharmamÄtmanaá¸� || 32 ||
[Analyze grammar]
tasmÄnmayyarpitÄÅ›eá¹£a kriyÄrthÄtmÄ nirantaraá¸� |
mayyarpitÄtmanaá¸� puṃso mayi sannyastakarmaṇaá¸� |
na paÅ›yÄmi paraá¹� bhÅ«taá¹� akartuá¸� samadarÅ›anÄt || 33 ||
[Analyze grammar]
manasaitÄni bhÅ«tÄni praṇamedâ€bahumÄnayan |
īśvaro jÄ«vakalayÄ praviá¹£á¹o bhagavÄniti || 34 ||
[Analyze grammar]
bhaktiyogaÅ›ca yogaÅ›ca mayÄ mÄnavyudÄ«ritaá¸� |
yayorekatareṇaiva puruṣa� puruṣa� vrajet || 35 ||
[Analyze grammar]
etadâ€bhagavato rÅ«paá¹� brahmaṇaá¸� paramÄtmanaá¸� |
paraá¹� pradhÄnaá¹� puruá¹£aá¹� daivaá¹� karmaviceá¹£á¹itam || 36 ||
[Analyze grammar]
rÅ«pabhedÄspadaá¹� divyaá¹� kÄla ityabhidhÄ«yate |
bhÅ«tÄnÄá¹� mahadÄdÄ«nÄá¹� yato bhinnadṛśÄṃ bhayam || 37 ||
[Analyze grammar]
yo'ntaá¸� praviÅ›ya bhÅ«tÄni bhÅ«tairattyakhilÄÅ›rayaá¸� |
sa viṣṇvÄkhyo'dhiyajño'sau kÄlaá¸� kalayatÄá¹� prabhuá¸� || 38 ||
[Analyze grammar]
na cÄsya kaÅ›cid dayito na dveá¹£yo na ca bÄndhavaá¸� |
ÄviÅ›atyapramatto'sau pramattaá¹� janamantaká¹›t || 39 ||
[Analyze grammar]
yadâ€bhayÄd vÄti vÄto'yaá¹� sÅ«ryastapati yadâ€bhayÄt |
yadâ€bhayÄd vará¹£ate devo bhagaṇo bhÄti yadâ€bhayÄt || 40 ||
[Analyze grammar]
yad vanaspatayo bhÄ«tÄ latÄÅ›cauá¹£adhibhiá¸� saha |
sve sve kÄle'bhigá¹›hṇanti puá¹£pÄṇi ca phalÄni ca || 41 ||
[Analyze grammar]
sravanti sarito bhÄ«tÄ notsarpatyudadhiryataá¸� |
agnirindhe sagiribhiá¸� bhÅ«rna majjati yadâ€bhayÄt || 42 ||
[Analyze grammar]
nabho dadÄti Å›vasatÄá¹� padaá¹� yanniyamÄdadaá¸� |
lokaá¹� svadehaá¹� tanute mahÄn saptabhirÄvá¹›tam || 43 ||
[Analyze grammar]
guṇÄbhimÄnino devÄá¸� sargÄdiá¹£vasya yadâ€bhayÄt |
vartante'nuyugaá¹� yeá¹£Äṃ vaÅ›a etaccarÄcaram || 44 ||
[Analyze grammar]
so'nanto'ntakaraá¸� kÄlo anÄdirÄdiká¹›davyayaá¸� |
janaá¹� janena janayan mÄrayan má¹›tyunÄntakam || 45 ||
[Analyze grammar]
iti Å›rÄ«madbhÄgavate mahÄpurÄṇe pÄramahaṃsyÄá¹� saṃhitÄyÄá¹� |
tá¹›tÄ«yaskandhe ekonatriṃśo'dhyÄyaá¸� || 29 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 29
Shrimad Bhagavat Maha Puranam
by (2012)
Publisher: Gita Press, Gorakhpur; 768 pages.
Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri
The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri
The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)
Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation
Srimad Bhagavat Mahapurana in Bengali
by (2018)
Publisher: Gita Press, Gorakhpur; 2035 pages.