365betÓéÀÖ

Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

²ú°ù²¹³ó³¾´Ç±¹Ä峦²¹ |
yatrodyataá¸� ká¹£ititaloddharaṇÄya bibhrat |
krauá¸Ä«á¹ƒ tanuá¹� sakalayajñamayÄ«manantaá¸� |
antarmahÄrṇava upÄgatamÄdidaityaá¹� |
taá¹� daṃṣṭrayÄ'drimiva vajradharo dadÄra || 1 ||
[Analyze grammar]

jÄto rucerajanayat suyamÄn suyajña |
ÄkÅ«tisÅ«nuá¸� amarÄn atha daká¹£iṇÄyÄm |
lokatrayasya mahatÄ«á¹� aharad yadÄrtiá¹� |
svÄyambhuvena manunÄ harirityanÅ«ktaá¸� || 2 ||
[Analyze grammar]

jajñe ca kardamagá¹›he dvija devahÅ«tyÄá¹� |
strÄ«bhiá¸� samaá¹� navabhirÄtmagatiá¹� svamÄtre |
Å«ce yayÄ'tmaÅ›amalaá¹� guṇasaá¹…gapaá¹…kam |
asmin vidhūya kapilasya gati� prapede || 3 ||
[Analyze grammar]

atreá¸� apatyamabhikÄá¹…ká¹£ata Äha tuṣṭo |
datto mayÄhamiti yad bhagavÄn sa dattaá¸� |
yat pÄdapaá¹…kajaparÄga pavitradehÄ |
yogarddhimÄpurubhayÄ«á¹� yaduhaihayÄdyÄá¸� || 4 ||
[Analyze grammar]

taptaá¹� tapo vividhalokasisá¹›ká¹£ayÄ me |
Ädau sanÄt svatapasaá¸� sa catuḥsano'bhÅ«t |
prÄkkalpa saṃplavavinaṣṭamiha Ätmatattvaá¹� |
samyag jagÄda munayo yadacaká¹£atÄtman || 5 ||
[Analyze grammar]

dharmasya daká¹£aduhitaryajaniṣṭa mÅ«rtyÄá¹� |
nÄrÄyaṇo nara iti svatapaá¸� prabhÄvaá¸� |
dṛṣṭvÄtmano bhagavato niyamÄvalopaá¹� |
devyastvanaá¹…gapá¹›tanÄ ghaá¹­ituá¹� na Å›ekuá¸� || 6 ||
[Analyze grammar]

kÄmaá¹� dahanti ká¹›tino nanu roá¹£adṛṣṭyÄ |
roṣa� dahantamuta te na dahantyasahyam |
so'ya� yadantaramala� praviśan bibheti |
kÄmaá¸� kathaá¹� nu punarasya manaá¸� Å›rayeta || 7 ||
[Analyze grammar]

viddhaá¸� sapatâ€nyuditapatribhiranti rÄjño |
bÄlo'pi sannupagatastapase vanÄni |
tasmÄ adÄd dhruvagatiá¹� gṛṇate prasanno |
divyÄá¸� stuvanti munayo yaduparyadhastÄt || 8 ||
[Analyze grammar]

yadvenamutpathagataá¹� dvijavÄkyavajra |
niṣpluṣṭapauruṣabhaga� niraye patantam |
trÄtvÄ'rthito jagati putrapadaá¹� ca lebhe |
dugdhÄ vasÅ«ni vasudhÄ sakalÄni yena || 9 ||
[Analyze grammar]

nÄbherasÄvṛṣabha Äsa sudevisÅ«nuá¸� |
yo vai cacÄra samadá¹›g jaá¸ayogacaryÄm |
yatpÄramahaṃsyamṛṣayaá¸� padamÄmananti |
svasthaá¸� praÅ›Äntakaraṇaá¸� parimuktasaá¹…gaá¸� || 10 ||
[Analyze grammar]

satre mamÄ'sa bhagavÄn hayaśīrá¹£a eva |
sÄká¹£Ät sa yajñapuruá¹£aá¸� tapanÄ«yavarṇaá¸� |
chandomayo makhamayo'khiladevatÄtmÄ |
vÄco babhÅ«vuruÅ›atÄ«á¸� Å›vasato'sya nastaá¸� || 11 ||
[Analyze grammar]

matsyo yugÄntasamaye manunopalabdhaá¸� |
ká¹£oṇīmayo nikhilajÄ«vanikÄyaketaá¸� |
visraṃsitÄnurubhaye salile mukhÄnme |
ÄdÄya tatra vijahÄra ha vedamÄrgÄn || 12 ||
[Analyze grammar]

°ìṣīr´Ç»å²¹»å³óÄå±¹²¹³¾²¹°ù²¹»åÄå²Ô²¹±¹²¹²âÅ«³Ù³ó²¹±èÄå²ÔÄå³¾ |
unmathnatÄmamá¹›talabdhaya Ädidevaá¸� |
pṛṣṭhena kacchapavapurvidadhÄra gotraá¹� |
²Ô¾±»å°ùÄå°ìá¹£aṇo'»å°ù¾±±è²¹°ù¾±±¹²¹°ù³Ù²¹°ì²¹á¹£Äṇ²¹°ì²¹á¹‡á¸Å«á¸� || 13 ||
[Analyze grammar]

traiviṣṭaporubhayahÄ sa ná¹›siṃharÅ«paá¹� |
ká¹›tvÄ bhramad bhrukuá¹­idaṃṣṭrakarÄlavaktram |
daityendramÄÅ›u gadayÄ'bhipatantamÄrÄt |
Å«rau nipÄtya vidadÄra nakhaiá¸� sphurantam || 14 ||
[Analyze grammar]

anta� sarasyurubalena pade gṛhīto |
grÄheṇa yÅ«thapatirambujahasta Ärtaá¸� |
Äå³ó±ð»å²¹³¾Äå»å¾±±è³Ü°ù³Üá¹£Äk³ó¾±±ô²¹±ô´Ç°ì²¹²ÔÄå³Ù³ó²¹ |
tÄ«rthaÅ›ravaá¸� Å›ravaṇamaá¹…galanÄmadheya || 15 ||
[Analyze grammar]

Å›rutvÄ haristamaraṇÄrthinamaprameyaá¸� |
cakrÄyudhaá¸� patagarÄjabhujÄdhirÅ«á¸haá¸� |
cakreṇa nakravadanaá¹� vinipÄdya tasmÄd |
dhaste pragá¹›hya bhagavÄn ká¹›payojjahÄra || 16 ||
[Analyze grammar]

jyÄyÄn guṇairavarajo'pyaditeá¸� sutÄnÄá¹� |
lokÄn vicakrama imÄn yadathÄdhiyajñaá¸� |
ká¹£mÄá¹� vÄmanena jagá¹›he tripadacchalena |
yÄcñÄmá¹›te pathi caran prabhubhirna cÄlyaá¸� || 17 ||
[Analyze grammar]

nÄrtho balerayamurukramapÄdaÅ›aucam |
Äpaá¸� Å›ikhÄdhá¹›tavato vibudhÄdhipatyam |
yo vai pratiśrutamṛte na cikīrṣadanyad |
ÄtmÄnamaá¹…ga Å›irasÄ haraye'bhimene || 18 ||
[Analyze grammar]

tubhyaá¹� ca nÄrada bhṛśaá¹� bhagavÄnvivá¹›ddha |
bhÄvena sÄdhu parituṣṭa uvÄca yogam |
jñÄnaá¹� ca bhÄgavatamÄtmasatattvadÄ«paá¹� |
yadvÄsudevaÅ›araṇÄ� vidurañjasaiva || 19 ||
[Analyze grammar]

cakra� ca dikṣvavihata� daśasu svatejo |
manvantareṣu manuvaṃśadharo bibharti |
duṣṭeá¹£u rÄjasu damaá¹� vyadadhÄtsvakÄ«rtiá¹� |
satye tripṛṣṭha uśatī� prathayaṃścaritrai� || 20 ||
[Analyze grammar]

dhanvantariÅ›ca bhagavÄn svayameva kÄ«rtiá¸� |
nÄmnÄ nṛṇÄá¹� pururujÄá¹� ruja ÄÅ›u hanti |
yajñe ca bhÄgamamá¹›tÄyuravÄvacandha |
ÄyuÅ›ca vedamanuÅ›ÄstyavatÄ«rya loke || 21 ||
[Analyze grammar]

ká¹£atraá¹� ká¹£ayÄya vidhinopabhá¹›taá¹� mahÄtmÄ |
brahmadhrugujjhitapathaá¹� narakÄrtilipsu |
³Ü»å»å³ó²¹²Ô³Ù²â²¹²õÄå±¹²¹±¹²¹²Ô¾±°ì²¹á¹‡á¹­²¹°ì²¹³¾³Ü²µ°ù²¹±¹Ä«°ù²â²¹á¸� |
triḥsaptaká¹›tva urudhÄraparaÅ›vadhena || 22 ||
[Analyze grammar]

asmatprasÄdasumukhaá¸� kalayÄ kaleÅ›a |
iká¹£vÄkuvaṃśa avatÄ«rya gurornideÅ›e |
tiṣṭhan vanaá¹� sadayitÄnuja ÄviveÅ›a |
yasmin virudhya daÅ›akandhara ÄrtimÄrcchat || 23 ||
[Analyze grammar]

yasmÄ adÄdudadhirÅ«á¸habhayÄá¹…gavepo |
mÄrgaá¹� sapadyaripuraá¹� haravad didhaká¹£oá¸� |
dÅ«re suhá¹›nmathitaroá¹£a suÅ›oṇadṛṣṭyÄ |
³ÙÄå³Ù²¹±è²â²¹³¾Äå²Ô²¹³¾²¹°ì²¹°ù´Ç°ù²¹²µ²¹²Ô²¹°ì°ù²¹³¦²¹°ì°ù²¹á¸� || 24 ||
[Analyze grammar]

±¹²¹°ìá¹£aḥs³Ù³ó²¹±ô²¹²õ±è²¹°ùÅ›²¹°ù³Ü²µá¹‡a³¾²¹³ó±ð²Ô»å°ù²¹±¹Äå³ó²¹ |
dantairviá¸ambitakakubjuá¹£a Å«á¸hahÄsam |
sadyo'subhiá¸� saha vineá¹£yati dÄrahartuá¸� |
visphūrjitairdhanuṣa uccarato'dhi sainye || 25 ||
[Analyze grammar]

bhÅ«meá¸� suretaravarÅ«thavimarditÄyÄá¸� |
kleÅ›avyayÄya kalayÄ sitakṛṣṇakeÅ›aá¸� |
jÄtaá¸� kariá¹£yati janÄnupalaká¹£yamÄrgaá¸� |
karmÄṇi cÄ'tmamahimopanibandhanÄni || 26 ||
[Analyze grammar]

tokena jÄ«vaharaṇaá¹� yadulÅ«kikÄyÄá¸� |
traimÄsikasya ca padÄ Å›akaá¹­o'pavá¹›ttaá¸� |
yad riá¹…gatÄntaragatena divispṛśorvÄ |
unmÅ«lanaá¹� tvitarathÄ'rjunayorna bhÄvyam || 27 ||
[Analyze grammar]

yadvai vraje vrajapaśūn viá¹£atoyapÄ«tÄn |
pÄlÄṃstvajÄ«va yadanugrahadṛṣṭivṛṣṭyÄ |
tacchuddhaye'tiviṣavīrya vilolajihvam |
uccÄá¹­ayiá¹£yaduragaá¹� viharan hradinyÄm || 28 ||
[Analyze grammar]

tatkarma divyamiva yanniÅ›i niḥśayÄnaá¹� |
dÄvÄgninÄ Å›ucivane paridahyamÄne |
unneá¹£yati vrajamato'vasitÄntakÄlaá¹� |
netre pidhÄpya sabalo'nadhigamyavÄ«ryaá¸� || 29 ||
[Analyze grammar]

gá¹›hṇīta yad yadupabandhamamuá¹£ya mÄtÄ |
Å›ulbaá¹� sutasya na tu tat tadamuá¹£ya mÄti |
yajjá¹›mbhato'sya vadane bhuvanÄni gopÄ« |
saṃvÄ«ká¹£ya Å›aṃkitamanÄá¸� pratibodhitÄ'sÄ«t || 30 ||
[Analyze grammar]

nandaá¹� ca moká¹£yati bhayÄd varuṇasya pÄÅ›Ät |
gopÄn bileá¹£u pihitÄn mayasÅ«nunÄ ca |
ahnyÄpá¹›taá¹� niÅ›i Å›ayÄnamatiÅ›rameṇa |
loka� vikuṇṭha mupaneṣyati gokula� sma || 31 ||
[Analyze grammar]

gopairmakhe pratihate vrajaviplavÄya |
deve'bhivará¹£ati paśūn ká¹›payÄ riraká¹£uá¸� |
dhartocchilÄ«ndhramiva saptadinÄni sapta |
varṣo mahīdhramanaghaikakare salīlam || 32 ||
[Analyze grammar]

krÄ«á¸an vane niÅ›i niÅ›ÄkararaÅ›migauryÄá¹� |
rÄsonmukhaá¸� kalapadÄyatamÅ«rcchitena |
uddÄ«pitasmararujÄá¹� vrajabhá¹›dvadhÅ«nÄá¹� |
harturhariá¹£yati Å›iro dhanadÄnugasya || 33 ||
[Analyze grammar]

ye ca pralambakharadardurakeśyariṣṭa |
mallebhakaṃsayavanÄá¸� kapipauṇá¸rakÄdyÄá¸� |
anye ca Å›Älvakujabalvaladantavakra |
saptoká¹£aÅ›ambaravidÅ«ratha rukmimukhyÄá¸� || 34 ||
[Analyze grammar]

ye vÄ má¹›dhe samitiÅ›Älina ÄttacÄpÄá¸� |
°ìÄå³¾²ú´ÇÂá²¹³¾²¹³Ù²õ²â²¹°ì³Ü°ù³Ü°ì²¹¾±°ì²¹²â²¹²õṛñj²¹²âÄå»å²âÄåá¸� |
yÄsyantyadarÅ›anamalaá¹� balapÄrthabhÄ«ma |
vyÄjÄhvayena hariṇÄ� nilayaá¹� tadÄ«yam || 35 ||
[Analyze grammar]

kÄlena mÄ«litadhiyÄmavamṛśya ná¹á¹‡Äá¹� |
stokÄyuá¹£Äṃ svanigamo bata dÅ«rapÄraá¸� |
Ävirhitastvanuyugaá¹� sa hi satyavatyÄá¹� |
vedadruma� viṭapaśo vibhajiṣyati sma || 36 ||
[Analyze grammar]

devadviá¹£Äṃ nigamavartmani niṣṭhitÄnÄá¹� |
pÅ«rbhirmayena vihitÄbhiradṛśyatÅ«rbhiá¸� |
lokÄn ghnatÄá¹� mativimohamatipralobhaá¹� |
veá¹£aá¹� vidhÄya bahu bhÄá¹£yata aupadharmyam || 37 ||
[Analyze grammar]

yarhyÄlayeá¹£vapi satÄá¹� na hareá¸� kathÄá¸� syuá¸� |
pÄá¹£aṇá¸ino dvijajanÄ vṛṣalÄ ná¹›devÄá¸� |
svÄhÄ svadhÄ vaá¹£aá¸iti sma giro na yatra |
Å›ÄstÄ bhaviá¹£yati kalerbhagavÄn yugÄnte || 38 ||
[Analyze grammar]

sarge tapo'hamṛṣayo nava ye prajeÅ›Äá¸� |
sthÄne ca dharmamakhamanvamarÄvanīśÄá¸� |
ante tvadharmaharamanyuvaÅ›ÄsurÄdyÄ |
mÄyÄvibhÅ«taya imÄá¸� puruÅ›aktibhÄjaá¸� || 39 ||
[Analyze grammar]

viṣṇornu vÄ«ryagaṇanÄá¹� katamo'rhatÄ«ha |
yaá¸� pÄrthivÄnyapi kavirvimame rajÄṃsi |
caskambha yaá¸� svarahasÄskhalatÄ tripṛṣṭhaá¹� |
yasmÄt trisÄmyasadanÄd urukampayÄnam || 40 ||
[Analyze grammar]

nÄntaá¹� vidÄmyahamamÄ« munayo'grajÄste |
mÄyÄbalasya puruá¹£asya kuto'pare ye |
gÄyan guṇÄn daÅ›aÅ›atÄnana Ädidevaá¸� |
Å›eá¹£o'dhunÄpi samavasyati nÄsya pÄram || 41 ||
[Analyze grammar]

yeá¹£Äṃ sa eá¹£a bhagavÄn dayayedanantaá¸� |
sarvÄtmanÄ'Å›ritapado yadi nirvyalÄ«kam |
te dustarÄmatitaranti ca devamÄyÄá¹� |
naiá¹£Äṃ mamÄhamiti dhÄ«á¸� Å›vaśṛgÄlabhaká¹£ye || 42 ||
[Analyze grammar]

vedÄhamaá¹…ga paramasya hi yogamÄyÄá¹� |
yÅ«yaá¹� bhavaÅ›ca bhagavÄnatha daityavaryaá¸� |
patâ€nÄ« manoá¸� sa ca manuÅ›ca tadÄtmajÄÅ›ca |
prÄcÄ«nabarhi á¹›bhuraá¹…ga uta dhruvaÅ›ca || 43 ||
[Analyze grammar]

¾±°ìá¹£vÄå°ì³Ü°ù²¹¾±±ô²¹³¾³Ü³¦³Ü°ì³Ü²Ô»å²¹±¹¾±»å±ð³ó²¹²µÄå»å³ó¾± |
raghvambarīṣasagarÄ gayanÄhuá¹£ÄdyÄá¸� |
³¾Äå²Ô»å³óÄå³Ù°ù²¹±ô²¹°ù°ì²¹Å›²¹³Ù²¹»å³ó²¹²Ô±¹²¹²Ô³Ü°ù²¹²Ô³Ù¾±»å±ð±¹Äå |
devavrato baliramūrttarayo dilīpa� || 44 ||
[Analyze grammar]

²õ²¹³Ü²ú³ó²¹°ù²â³Ü³Ù²¹á¹…k²¹Å›¾±²ú¾±»å±ð±¹²¹±ô²¹±è¾±±è±è²¹±ôÄå»å²¹ |
²õÄå°ù²¹²õ±¹²¹³Ù´Ç»å»å³ó²¹±¹²¹±è²¹°ùÄåÅ›²¹°ù²¹²ú³óÅ«°ù¾±á¹£eṇÄḥ |
ye'nye vibhīṣaṇahanūmadupendradatta |
pÄrthÄrṣṭiá¹£eṇaviduraÅ›rutadeva varyÄá¸� || 45 ||
[Analyze grammar]

te vai vidantyatitaranti ca devamÄyÄá¹� |
strīśūdrahūṇaÅ›abarÄ api pÄpajÄ«vÄá¸� |
yadyadâ€bhutakrama parÄyaṇaśīlaÅ›iká¹£Äḥ |
tiryagjanÄ api kimu Å›rutadhÄraṇÄ� ye || 46 ||
[Analyze grammar]

Å›aÅ›vat praÅ›Äntamabhayaá¹� pratibodhamÄtraá¹� |
Å›uddhaá¹� samaá¹� sadasataá¸� paramÄtmatattvam |
Å›abdo na yatra purukÄrakavÄn kriyÄrtho |
mÄyÄ paraityabhimukhe ca vilajjamÄnÄ || 47 ||
[Analyze grammar]

tadvai pada� bhagavata� paramasya puṃso |
brahmeti yadvidurajasrasukha� viśokam |
sadhrya� niyamya yatayo yamakartaheti� |
jahyuá¸� svarÄá¸iva nipÄnakhanitramindraá¸� || 48 ||
[Analyze grammar]

sa Å›reyasÄmapi vibhurbhagavÄn yato'sya |
bhÄvasvabhÄvavihitasya sataá¸� prasiddhiá¸� |
dehe svadhÄtuvigame'nuviśīryamÄṇe |
vyomeva tatra puruṣo na viśīryate'ja� || 49 ||
[Analyze grammar]

so'yaá¹� te'bhihitastÄta bhagavÄn viÅ›vabhÄvanaá¸� |
samÄsena harernÄnyad anyasmÄt sadasacca yat || 50 ||
[Analyze grammar]

idaá¹� bhÄgavataá¹� nÄma yanme bhagavatoditam |
saá¹…graho'yaá¹� vibhÅ«tÄ«nÄá¹� tvametad vipulÄ« kuru || 51 ||
[Analyze grammar]

°ùÄåÂá´Ç±¹Ä峦²¹ |
yathÄ harau bhagavati nṛṇÄá¹� bhaktirbhaviá¹£yati |
sarvÄtmanyakhilÄdhÄre iti saá¹…kalpya varṇaya || 52 ||
[Analyze grammar]

mÄyÄá¹� varṇayato'muá¹£ya īśvarasyÄnumodataá¸� |
śṛṇvataá¸� Å›raddhayÄ nityaá¹� mÄyayÄ'tmÄ na muhyati || 5 || 3 ||
[Analyze grammar]

iti Å›rÄ«madbhÄgavate mahÄpurÄṇe pÄramahaṃsyÄá¹� saṃhitÄyÄá¹� |
dvitÄ«yaskaṃdhe saptamo'dhyÄyaá¸� || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: