Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.78
yatra Dzś� ṛṣṇo yatra ٳ Գܰ� |
tatra śīᲹ ūپܱ īپپ ||78||
The Subodhinī commentary by Śrīdhara
ٲٱ� ٰܳṇāṃ 徱śṅk 貹ٲⲹٲś yatreti | yatra ṣāṃ ṇḍ� 貹ṣe Dzś� śīṛṣṇo vartate, yatra ca ٳ� ṇḍīԳܰٲٰ ca śī Ჹṣmīٲٰ Ծśٱپ sambadhyate iti mama پԾśⲹ� | ata ī辱 屹ٲٰܳٱ� śīkṛṣṇa� śṇaܱٲⲹ ṇḍ ⲹ � ca tebhyo nivedya ٰܳṇaṣāṃ kuru iti 屹� |
bhagavadbhaktiyuktasya
ٲٱٳǻٲ� |
ܰ� Իܰپ�
iti īٳṅg� ||
ܰṣa� sa 貹� ٳ
ٲ ⲹٱԲԲⲹ | (Gītā 8.22)
ٲ ٱԲԲⲹ śⲹ
ٱ𱹲ṃv'ܲԲ | (Gītā 11.54)
ٲ岹 ٱǰṣa� prati 첹ٲٱśṇātٲԳٲپ𱹲 ٲٱdzٳٳñ屹Գٲٰܰٴ ǰṣaٳܰپ ṭa� īⲹٱ | ñԲⲹ ca ٲⲹԳٲٱ𱹲 yuktam
ٱṣāṃ ٲٲܰ�
Ჹ� īپū첹 |
岹峾 ܻDz� ٲ�
yena 峾ܱ貹Գپ te || (Gītā 10.10)
madbhakta ٲ屹ñⲹ
屹DZ貹貹ⲹٱ |
ṛt� ܰṣa� caiva
ⲹī ܲ屹辱 || (Gītā 13.19)
na ca ñԲ𱹲 bhaktiriti yuktam | � ṣu ūٱṣu پ� labhate 貹峾 (Gītā 18.54) | ٲ 峾پ 屹 ⲹś ٲٳٱٲ� || (Gītā 18.55) ٲ岹 岹岹ś | na � sati tameva 徱ٱپṛtܳپ Բⲹ� 貹Գٳ ⲹٱ'ⲹⲹ iti śܳپǻ� śṅkīⲹ� bhaktyavāntaravyāpāratvātñԲⲹ | na hi ṣṭ� pacati ityukte jvālā峾sādhyanatvamukٲ� bhavati | 쾱� ca
yasya deve 貹 bhaktir
ⲹٳ deve ٲٳ gurau |
tasyaite 첹ٳ ⲹٳ�
śԳٱ ٳԲ� || (ŚvetU 6.23)
ⲹ𱹲ṣa ṛṇܳٱ tena labhya ٲ徱śܳپṛtܰṇaԲ𱹲� sati ñᲹԾ bhavanti | ٲٲپ𱹲 ǰṣaٳܰپ siddham ||
tenaiva 岹ٳٲ ٲ ٲ岵ī屹ṛt� ṛt |
sa eva 貹ԲԻ岹ٲ īṇāt � ||
paramānandapādābjarajaḥśīdhāriṇādhunā |
śīdharasvāmiyatinā ṛt īܲǻī ||
岵ⲹ屹Dzⲹ 岵ī� tadantargatam
ٲٳٱ� prepsurupaiti 쾱� ܰܰṛpīūṣaṛṣṭi� |
ambu ñᲹ nirasya Ჹ徱ٲܰԳٲṇ�
屹ٱṣu na 쾱� nimajjati ᲹԲ� ٰ첹ṇa� ||
iti śīśīdharasvāmiṛtyā� śīmadbhagavadgītāṭīkāyā� ܲǻԲ� 貹ٳԾṇa 峾 ṣṭ岹ś'ⲹ� ||78||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� ca sati ٰܳᲹ徱ṛh� 貹ٲⲹٲ yatreti | yatra Dzś� ū� ٲ� ṅkⲹٳٲٲṇiū貹ٳپṛtپ첹� ṛṣṇo ܻ𱹲ūԳ� ٳⲹ貹ⲹԳٲⲹٲ vartate | yatra ٳstvatpitṛsvasṛputro Բ屹� ṛṣṇaԳī Գܰ'ⲹṇḍīṇiٲٱ | tatraiva śīkṛṣṇārjunādhiṣṭhite yudhiṣṭhira貹ṣe śīrājalakṣmī� Ჹⲹ� śٰܱ貹ٳܰ첹� 貹dzٰ첹ṣa� | ūپܳٳٲdzٳٲ Ჹṣmīṛd� | īپԲⲹṛtپܱ sthireti sarvatra sambadhyate | yattu ܻ貹ٲٰپ śṅkⲹٱ
| tanna Գ bhava madbhakta ٲ�, parityajya ٲśDZ貹śٲ峦ūṇāṃ ṇān峾śṇāṃ ca ṛdśܻٳܳٲ ǰ첹ṅgٳٲ ceha Ծū辱 ityeva ṣṭ ||78||
ܱ ٱṣu 貹ٳپⲹū |
ṣi� 岹ī ṣṇǰٲⲹṣṭ岹śٴ matam ||
pīٲ� yena ⲹśǻٲԲⲹ� nīٲ� ٳsārathyam |
sphīٲ� 岵ṇaṛn岹ٲ岹ٰ gīٲ� 貹� tattvam ||
ⲹ徱ٲ� ⲹ ī貹ǻ
ԲⲹᲹ� ṛhīپٰٳٲԲ |
na dzٳٳܳ ܰṣaDz
sa me 첹ܳٳܰī ԲԻ岹ūԳ� ⲹ ||
śīmadgītābhūṣaṇa� 峾 ṣy�
ⲹٲ屹ūṣaṇeԴDZ貹īṇa |
śīgovindapremamādhuryalubdhā�
ṇy� � śǻⲹ ||