365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 18.78

yatra Dzś� ṛṣṇo yatra ٳ 󲹲Գܰ󲹰� |
tatra śīᲹ ūپܱ īپپ ||78||

The Subodhinī commentary by Śrīdhara

ٲٱ� ٰܳṇāṃ 徱śṅk 貹ٲⲹٲś yatreti | yatra ṣāṃ ṇḍ� 貹ṣe Dzś� śīṛṣṇo vartate, yatra ca ٳ� ṇḍī󲹲Գܰ󲹰ٲٰ ca śī Ჹṣmīٲٰ Ծśٱپ sambadhyate iti mama پԾśⲹ� | ata ī辱 屹ٲٰܳٱ� śīkṛṣṇa� śṇaܱٲⲹ ṇḍ ca tebhyo nivedya ٰܳṇaṣāṃ kuru iti 屹� |

bhagavadbhaktiyuktasya
ٲٱٳǻ󲹳ٲ� |
ܰ� Ի󲹱ܰپ�
iti īٳ󲹲ṅg� ||

ٲٳ hi,

ܰṣa� sa 貹� ٳ
󲹰ٲ ⲹٱԲԲⲹ | (Gītā 8.22)

󲹰ٲ ٱԲԲⲹ śⲹ
ٱ󲹳𱹲ṃv'ܲԲ | (Gītā 11.54)

ٲ岹 󲹲󲹰ٱǰṣa� prati 󲹰첹ٲٱśṇātٲԳٲ󲹰پ𱹲 ٲٱdzٳٳñ屹Գٲٰܰٴ ǰṣaٳܰپ ṭa� īⲹٱ | ñԲⲹ ca 󲹰ٲⲹԳٲٱ𱹲 yuktam
ٱṣāṃ ٲٲܰ�
Ჹ� īپū첹 |
岹峾 ܻ󾱲Dz� ٲ�
yena 峾ܱ貹Գپ te || (Gītā 10.10)

madbhakta ٲ屹ñⲹ
屹DZ貹貹ⲹٱ |
ṛt� ܰṣa� caiva
ⲹī ܲ屹辱 || (Gītā 13.19)

na ca ñԲ𱹲 bhaktiriti yuktam | ṣu ūٱṣu 󲹰پ� labhate 貹峾 (Gītā 18.54) | 󲹰ٲ 峾پ ⲹś ٲٳٱٲ� || (Gītā 18.55) ٲ岹 岹岹ś | na sati tameva 徱ٱپṛtܳپ Բⲹ� 貹Գٳ ⲹٱ'ⲹⲹ iti śܳپǻ� śṅkīⲹ� bhaktyavāntaravyāpāratvātñԲⲹ | na hi ṣṭ󲹾� pacati ityukte jvālā峾sādhyanatvamukٲ� bhavati | 쾱� ca

yasya deve bhaktir
ⲹٳ deve ٲٳ gurau |
tasyaite 첹ٳ󾱳 ⲹٳ�
śԳٱ ٳԲ� || (ŚvetU 6.23)

Գٱ 𱹲� 貹� brahma
첹� ⲹṣṭ |

ⲹ𱹲ṣa ṛṇܳٱ tena labhya ٲ徱śܳپṛtܰṇaԲ𱹲� sati ñᲹԾ bhavanti | ٲٲ󲹲󲹰پ𱹲 ǰṣaٳܰپ siddham ||

tenaiva 岹ٳٲ ٲ ٲ岵ī屹ṛt� ṛt |
sa eva 貹ԲԻ岹ٲ īṇāt 󲹱� ||
paramānandapādābjarajaḥśīdhāriṇādhunā |
śīdharasvāmiyatinā ṛt īܲǻ󾱲ī ||

岵ⲹ屹Dzⲹ 󲹲岵ī� tadantargatam
ٲٳٱ� prepsurupaiti 쾱� ܰܰṛpīūṣaṛṣṭi� |
ambu ñᲹ nirasya Ჹ徱ٲܰԳٲṇ�
屹ٱṣu na 쾱� nimajjati ᲹԲ� ٰ첹ṇa� ||

iti śīśīdharasvāmiṛtyā� śīmadbhagavadgītāṭīkāyā� ܲǻ󾱲Բ� 貹ٳ󲹲Ծṇa ṣṭ岹ś'ⲹ� ||78||

The Gītābhūṣaṇa commentary by Baladeva

𱹲� ca sati ٰܳᲹ徱ṛh� 貹ٲⲹٲ yatreti | yatra Dzś� ū� ٲ� ṅkⲹٳٲٲṇiū貹ٳ󾱳پṛtپ첹� ṛṣṇo ܻ𱹲ūԳ� ٳⲹ貹ⲹԳٲⲹٲ vartate | yatra ٳstvatpitṛsvasṛputro Բ屹� ṛṣṇaԳī 󲹲Գܰ󲹰'ⲹṇḍīṇiٲٱ | tatraiva śīkṛṣṇārjunādhiṣṭhite yudhiṣṭhira貹ṣe śīrājalakṣmī� Ჹⲹ� śٰܱ貹󲹱ٳܰ첹� 貹dzٰ첹ṣa� | ūپܳٳٲdzٳٲ Ჹṣmīṛd� | īپԲⲹṛtپܱ sthireti sarvatra sambadhyate | yattu ܻ󲹱貹ٲٰپ śṅkⲹٱ
| tanna Գ bhava madbhakta ٲ�, 󲹰 parityajya ٲśDZ貹śٲ峦ūṇāṃ ṇān峾śṇāṃ ca 󲹰 ṛdśܻ󾱳ٳܳٲ ǰ첹ṅgٳ󲹳ٲ ceha Ծū辱 ityeva ṣṭ ||78||

ܱ 󲹱ٱṣu 貹ٳپⲹū |
ṣi� 岹ī ṣṇǰٲⲹṣṭ岹śٴ matam ||
pīٲ� yena ⲹśǻٲԲⲹ� nīٲ� ٳsārathyam |
sphīٲ� 岵ṇaṛn岹ٲ岹ٰ gīٲ� 貹� tattvam ||

ⲹ徱ٲ� ī貹ǻ󲹳
ԲⲹᲹ� ṛhīپٰٳ󲹰ٲԲ |
na dzٳٳܳ ܰ󲹰ṣaDz
sa me 첹ܳٳܰī ԲԻ岹ūԳ� ||

śīmadgītābhūṣaṇa� ṣy�
ⲹٲ屹ūṣaṇeԴDZ貹īṇa |
śīgovindapremamādhuryalubdhā�
ṇy� 󲹱� śǻ󲹲ⲹ󱹲 ||

iti śīmadbhagavadgītopaniṣadbhāṣye'ṣṭādaśo'dhyāya� ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: