Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.73
arjuna ܱ峦
Բṣṭ dz� ṛt ٱٱԳ峦ܳٲ |
sthitosmi ٲṃd� 첹ṣy Բ� tava ||73||
The Subodhinī commentary by Śrīdhara
ṛtٳ� sannarjuna ܱ峦 Բṣṭ iti | ٳṣa moho Բṣṭ� ⲹٴ'ⲹīپ ūԳܲԻԲū ṛtٱٱԳ | ٲ� sthito'smi ܻdzٳٳٴ', gٲ� ṣaⲹ� sandeho yasya '� tava ñ� 첹ṣy iti ||73||
The Sārārthavarṣiṇ� commentary by Viśvanātha
kimٲ� 貹� ṛc峾ⲹ� tu parityajya ٱ� śṇa� gato ԾśԳٲ eva tvayi śԲīٲ Բṣṭ iti | 첹ṣy ityٲ� 貹� śṇaⲹ ٲñ� sthitireva śṇāpԲԲⲹ mama � | na tu ś na tu ñԲDz岹� | te ٱⲹ ٲⲹٱ eva | ٲٲś � priyasakha arjuna mama ūṇe 쾱ñ岹śṣṭ� ṛtⲹپ | tattu ٲ屹 īṣāmīپ bhagavatokte gati ṇḍīṇiܲԴ ǻܻܳ岹پṣṭ徱پ ||73||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� ṛṣṭa� ٳ� śٰԳܲ� 屹ṇāh Բṣṭ iti | moho 貹īٲñԲṣaṇa� mama Բṣṭstvatprasādādeva ṛtś ⲹٳ屹ٳٲٳܲԾṣṭ | � ٲԻśԲԲṃśaⲹ� ٳٴ'ܲ | tava Բ� 첹ṣy | ٲܰٲ� bhavati 𱹲Բ岹 Ծ� ṇiԲ� sarve svasvakarmasu ٲԳٰ ԾԴ Բ ٱ'īṣṭ� | ⲹٱīś� ko'pyasti | sa hi Ծṇo nirākṛtirudāsīnastatsannidhānātprakṛtirjagaddheturity𱹲� 貹īٲñԲṣaṇo yo dz� ū�
ū | sa tvadupadupadeśādviԲṣṭ� | 貹ⲹū貹śپ ñԲԻ岹ūپ� ñⲹśⲹٲⲹṅk徱ṇaٲ첹 ٲܳṛtś� ṛtīⲹśپ� ṅk貹ٰṇa ī첹Գܲṇo ٰṛtٱⲹ� 貹ⲹԳٲ'쾱ñԲٲٳٲ� | sa ca tvameva matsakho ܻ𱹲ūԳܰپ ٳٱ첹� ñԲ� ū | ٲ� 貹� tvām� 貹ԲԲ� sthito'smi | ٱ� � 첹峦岹辱 na ٲⲹṣyīپ Իś me ԲԲ� | atha ūṇa� ᲹԲ� cetprapannena īṣiٲ� tarhi tadԲ�
tava 첹ṣy峾īٲⲹܲԴ Գḥpṇiܻ岹پṣṭ徱پ ||73|| __________________________________________________________
__________________________________________________________