365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 18.66

󲹰 parityajya 峾첹� śṇa� vraja |
ٱ ǰṣy⾱ṣy峾 śܳ� ||66||

The Subodhinī commentary by Śrīdhara

tato'pi guhyatamaha sarveti | madbhaktyaiva 󲹱ṣyīپ ṛḍ󲹱śԲ 󾱰첹ṅkⲹ� tyakٱ madekaśṇa� bhava | 𱹲� vartana� 첹ٲ岵Ծٳٲ� 貹� 徱پ śܳ� ǰṣa� ṣīḥ | ⲹٲٱ� madekaśṇa� 'ha� ǰṣa⾱ṣy峾 ||66||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ٲ徱첹� yatkaromi ٲٰ쾱� sśramadharnuṣṭhānapūrvaka� , 𱹲� ? ٲٰ 󲹰 varṇāśramadharn sarneva parityajya 첹� meva śṇa� vraja | parityajya sannyasyeti na ⲹܲԲⲹ ṣaٰⲹٱԲ ԲԲ󾱰ٲԲ ܲԲ� ṣīkṛtԲⲹᲹԲܻⲹ𱹴DZ貹徱ś bhaganiti cyam | ṣyūٲܲԲ� prati ܱ貹ś� yojayitumaucitye satyenyasyāpi ܱ貹ṣṭⲹٱ� sambhavenna, ٱԲⲹٳ na ca parityjyetyasya 󲹱ٲ岵 eva ٱ貹ⲹپ ⲹⲹ kyasya

𱹲ṣiūٲǹ� 辱ǹ�
ⲹ� 쾱ṅk ⲹṛṇī ca |
sartmanā ⲹ� śṇa� śṇy�
gato ܰܲԻ岹� 貹ṛtⲹ kartam || (BhP 11.5.41)

martyo tyaktasamastakar
niveditāt īṣiٴ me |
ٲ峾ṛtٱ� pratipadyano
ٳūⲹ ca kalpate vai || (BhP 11.29.32)

tāvatkarṇi ܰīٲ
na nirvidyeta |
ٰ첹ٳśṇād
ś 屹ԲԲ ⲹٱ || (BhP 11.20.9)

ñⲹ ṇān ṣān
徱ṣṭԲ辱 |
dharn santyajya ⲹ� sarn
bhajetsa ca ٳٲ� || (BhP 11.11.37)

ityādibhirbhagavadkyaiḥsahairthasyāvaśyavyākhyeyaٱt | atra ca 貹ś岹Dz峦 | ata 첹� śṇa� vraja, na tu 󲹰ñԲDz𱹲Գٲ徱첹ٲⲹٳ� | ū� hi madanyabhaktau śṣṭ� tadhiro nāstītⲹٲٱ� ⲹٰ첹ṣi yadaśnāsītyādibruṇena 첹ś� bhaktau tadhira ܰٲ� | samprati ٱپṛp tubhyamananyabhaktau edhirastasyā ԲԲⲹ󲹰ٱṛc󾱰첹岹Գپ첹󲹰ٲṛp첹ⲹٱṣaṇa� Ծⲹ� ṛt辱 īṣmܻ svapratijñāmipanīya datta iti 屹� | na ca ñ ԾٲⲹԲٳپ첹첹ٲ岵 tava prayayaśaṅ� sambhavet | 岹ūṇa mayaiva
nityakarnuṣṭhānadiṣṭamadhunā tu ūṇa ٲٳٲ岵 徱śⲹٱ ٲⲹٲ� 첹ٳ� te nityakarkaraṇe Ծ sambhavanti ? pratyuta ٲ� 貹� Ծٲⲹ첹ṇi ṛt eva Ծ 󲹱ṣyԳپ ṣānñṅg󲹲徱ٲⲹⲹ |

nanu yo hi ⲹ󲹰ṇo bhavati, sa hi ūⲹīٲ� 貹śܰ ٲ岹īԲ� | sa ٲ� ⲹٰⲹپ, tadeva karoti | yatra ٳ貹ⲹپ tatraiva پṣṭ󲹳پ | yadbhojayati, tadeva ṅkٱ iti śṇāpٳپṣaṇaⲹ dharmasya tattvam | yadukٲ� yupurāṇe

Գܰūⲹⲹ ṅk貹� پūⲹⲹ varjanam |
ṣiṣyīپ viśso DZṛt[*ENDNOTE] ṇa� ٲٳ |
Ծḥkṣe貹Բ貹ṇy�[*ENDNOTE] ṣaḍv śṇāgپ� || iti |

󲹰پśٰ󾱳 sbhīṣṭadeya rocanā ṛtپԳܰūⲹ� tadviparīٲ� پūⲹ | DZṛt iti sa eva mama ṣa Բⲹ iti yat | ṣiṣyīپ ṣaṇaپūⲹٳṣūpٳ󾱳ٱṣv辱 sa ṣiṣyٲ𱹱پ ܱ貹īԻī峾 viśsa� | Ծḥkṣe貹Բ� īⲹٳūūṣm󲹲󾱳ٲⲹ eva svasya śīṛṣṇārٳ eva ԾDz� | 貹ṇy� Բⲹtra kpi 岹Բⲹñ貹Բپ ṣaṇṇ� ū� ٰԳṣṭԲ� ⲹ� śṇāgپپ |

ٲ岹ⲹ yady� ٱ� śṇa� gata eva varte tarhi tvaukٲ� 󲹻󲹻� yadbhavettadeva mama kartavyam | tatra yadi ٱ� dharmameva ٲ na 峦Գ | yadi tvīśvaraٱtsvairācārasٱ� madharmameva , ٲ gatisٲٰ ahamiti | prācīnārcīnāni 屹Գپ vartante 屹Գپ rayiṣyāmi tebhⲹ� sarvebhya eva ǰṣa⾱ṣy峾 | 󲹳Բⲹśṇy iva ٲٰٳ iti 屹� |

ٱmalambyaiva śٰ岹� lokatramevopadiṣṭanasmi | śܳ� srtha� 貹ٳ� śǰ첹� ṣīḥ | ṣm徱첹� sarva eva ǰ첹� svaparadharn sarneva parityajya Գٲ徱貹 śaraṇapadya sukhenaiva ٲ峾 | tasya 貹dzԲ� saṃramocana'pi ṅgīṛt eva |

ԲԲśԳٲⲹԳٴ
ye Ჹ� 貹ܱٱ |
ٱṣāṃ Ծٲ󾱲ܰ�
Dzṣe� 峾ⲹ󲹳 || (Gītā 9.22) iti |

hanta etān svaprabhau Ծṣiٲ ityapi śǰ첹� rṣīrbhaktavatsalasya mama na ٲٰś'īپ ٲ� 貹󾱰첹ܱ貹ṣṭⲹīپ śٰ� saptīṛtm ||66||

The Gītābhūṣaṇa commentary by Baladeva

nanu ⲹᲹԲṇaٲ徱ٲ śܻ 󲹰پ� ٲԲ첹ūԲԳٲ貹Բṛd puṃ� 첹ٳ� ś 첹ٳ� 屹ٳٱ󲹰پǻīԾ ԲⲹԲԳԾ Ծ ṛc徱ⲹśٳٲ� 󾱳ٲś dharmairna Բśܰپ cetٲٰ sarveti | ٲԲ貹ⲹśٳٲū ṛcī 󾱳ṃśc sarn dharn parityajya svarūpatastyakٱ ś� ṛṣṇa� ṛsṃhśٳ徱ūṇa bahudhāvirbhūٲ� śܻ󲹲󲹰پdz� santamavidyāparyantasarvamavināśam첹�, na tu ٳٴ'Բⲹ� śپ첹ṇṭ徱� śṇa� vraja prapadyasva | śaraṇⲹḥ ś'� ٲԲ첹ⲹ
ٱ� śaraṇāgaٲ� ǰṣa⾱ṣy峾īپ ٳḥkٲⲹ 岹ś | ٱ� śܳ� | ṣ� hṛdviśuddhamicchatāticiradhyā ṣkś te kṛcchrādaⲹ� 첹ٳ󲹳Գṣṭ iti śǰ첹� rṣīrityartha� |

atra matprapatturna bhavedityuktam | śrutiścaivaha na 첹ṇ� na dhanena tyāgenaivke'mṛtatvanaśu� iti | śbhaktidhyānayogādavaitīti caivadyā | Ծṣṭ� ṛdśܻ󲹲 貹Ծṣṭ󾱳� ca ǰ첹ṅgⲹ ⲹٳⲹٳ� ryāste 󲹰� | tametamityādibhⲹ� satyena labhyastapa ṣa āt ٲ徱ⲹś śrutibhⲹ� |

na ca 󾱳ٲٲ岵 pratyayalakṣaṇa� 貹� 徱پ śǰ첹� kurviti | 岹Ծś岵Ծdzٰ徱ٲ岵 yateriva 貹śԾśԲ ٲٳٲ岵 ٲٱ貹ٳٳܲٲ岹Dz | pratyuta ٲԲԾśپ ṣāpٳپ� | na ca ū貹ٴ 󾱳ٲٲ岵 pratyayāpatte� | sarṇi 󲹰󲹱īپ | 󲹱ٲ岵 ٲ岹貹ٳٱ� | tastprapannasya ū貹ٴ 󲹰ٲ岵� | na ca na hi 챹پٲ徱 ԲԲ svadharnuṣṭhānāpattistadyajanādiniratasya tena ԲԲ ٲ岹貹ٳٱ� | ٲٳ ca sanniṣṭhaٳnubhantaḥpariniṣṭhitasya ca parātnubhanto ⲹٳ dharcārasٲٳ 貹ٳٳ� śܻnta� sa iti evamevoktamedaśe

tāvatkarṇi ܰīٲ
na nirvidyeta |
ٰ첹ٳśṇād
ś 屹ԲԲ ⲹٱ || (BhP 11.20.9) iti |

ṣ� śṇāgپ� ś徱 貹ٳپ� ṣaḍaṅgi

Գܰūⲹⲹ ṅk貹� پūⲹⲹ varjanam |
ṣiṣyīپ viśso DZṛt ṇa� ٲٳ |
ātmanikṣeparpaṇye ṣaḍv śṇāgپ� || iti yupurāṇāt |

󲹰پśٰ󾱳 haraye rocanā ṛtپԳܰūⲹ | tadviparīٲ� tu پūⲹ | ٳԾṣe貹� śṇy tasmin 󲹰Բ� | rpaṇyamanugharṣa� | nikṣepaṇamarpaṇyamiti 챹ٱṻ� | tatra rpaṇya� tato'nyasmin svadainyapraśa� | ṭaԲⲹ ||66||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: