Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.66
parityajya 峾첹� śṇa� vraja |
� ٱ ǰṣy⾱ṣy峾 śܳ� ||66||
The Subodhinī commentary by Śrīdhara
tato'pi guhyatamaha sarveti | madbhaktyaiva � ṣyīپ ṛḍśԲ 첹ṅkⲹ� tyakٱ madekaśṇa� bhava | 𱹲� vartana� 첹ٲ岵Ծٳٲ� 貹� 徱پ śܳ� ǰṣa� ṣīḥ | ⲹٲٱ� madekaśṇa� 'ha� ǰṣa⾱ṣy峾 ||66||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ٲ徱첹� yatkaromi ٲٰ쾱� sśramadharnuṣṭhānapūrvaka� , 𱹲� ? ٲٰ varṇāśramadharn sarneva parityajya 첹� meva śṇa� vraja | parityajya sannyasyeti na ⲹܲԲⲹ ṣaٰⲹٱԲ ԲԲٲԲ ܲԲ� ṣīkṛtԲⲹᲹԲܻⲹ𱹴DZ貹徱ś bhaganiti cyam | ṣyūٲܲԲ� prati ܱ貹ś� yojayitumaucitye satyenyasyāpi ܱ貹ṣṭⲹٱ� sambhavenna, ٱԲⲹٳ na ca parityjyetyasya ٲ岵 eva ٱ貹ⲹپ ⲹⲹ kyasya
𱹲ṣiūٲǹ� 辱ǹ�
ⲹ� 쾱ṅk ⲹṛṇī ca Ჹ |
sartmanā ⲹ� śṇa� śṇy�
gato ܰܲԻ岹� 貹ṛtⲹ kartam || (BhP 11.5.41)
martyo ⲹ tyaktasamastakar
niveditāt īṣiٴ me |
ٲ峾ṛtٱ� pratipadyano
ٳūⲹ ca kalpate vai || (BhP 11.29.32)
tāvatkarṇi ܰīٲ
na nirvidyeta 屹 |
ٰ첹ٳśṇād
ś 屹ԲԲ ⲹٱ || (BhP 11.20.9)
ñⲹ ṇān ṣān
徱ṣṭԲ辱 |
dharn santyajya ⲹ� sarn
� bhajetsa ca ٳٲ� || (BhP 11.11.37)
ityādibhirbhagavadkyaiḥsahairthasyāvaśyavyākhyeyaٱt | atra ca 貹ś岹Dz峦 | ata 첹� � śṇa� vraja, na tu ñԲDz𱹲Գٲ徱첹ٲⲹٳ� | ū� hi madanyabhaktau śṣṭ� tadhiro nāstītⲹٲٱ� ⲹٰ첹ṣi yadaśnāsītyādibruṇena 첹ś� bhaktau tadhira ܰٲ� | samprati ٱپṛp tubhyamananyabhaktau edhirastasyā ԲԲⲹٱṛc첹岹Գپ첹ٲṛp첹ⲹٱṣaṇa� Ծⲹ� ṛt辱 īṣmܻ svapratijñāmipanīya datta iti 屹� | na ca ñ ԾٲⲹԲٳپ첹첹ٲ岵 tava prayayaśaṅ� sambhavet | 岹ūṇa mayaiva
nityakarnuṣṭhānadiṣṭamadhunā tu ūṇa ٲٳٲ岵 徱śⲹٱ ٲⲹٲ� 첹ٳ� te nityakarkaraṇe Ծ sambhavanti ? pratyuta ٲ� 貹� Ծٲⲹ첹ṇi ṛt eva Ծ ṣyԳپ ṣānñṅg徱ٲⲹⲹ |
nanu yo hi ⲹṇo bhavati, sa hi ūⲹīٲ� 貹śܰ ٲ岹īԲ� | sa ٲ� ⲹٰⲹپ, tadeva karoti | yatra ٳ貹ⲹپ tatraiva پṣṭپ | yadbhojayati, tadeva ṅkٱ iti śṇāpٳپṣaṇaⲹ dharmasya tattvam | yadukٲ� yupurāṇe
Գܰūⲹⲹ ṅk貹� پūⲹⲹ varjanam |
ṣiṣyīپ viśso DZṛt[*ENDNOTE] ṇa� ٲٳ |
Ծḥkṣe貹Բ貹ṇy�[*ENDNOTE] ṣaḍv śṇāgپ� || iti |
پśٰ sbhīṣṭadeya rocanā ṛtپԳܰūⲹ� tadviparīٲ� پūⲹ | DZṛt iti sa eva mama ṣa Բⲹ iti yat | ṣiṣyīپ ṣaṇaپūⲹٳṣūpٳٱṣv辱 sa � ṣiṣyٲ𱹱پ ܱ貹īԻī峾 viśsa� | Ծḥkṣe貹Բ� īⲹٳūūṣmٲⲹ eva svasya śīṛṣṇārٳ eva ԾDz� | 貹ṇy� Բⲹtra kpi 岹Բⲹñ貹Բپ ṣaṇṇ� ū� ٰԳṣṭԲ� ⲹ� śṇāgپپ |
ٲ岹ⲹ yady� ٱ� śṇa� gata eva varte tarhi tvaukٲ� � yadbhavettadeva mama kartavyam | tatra yadi ٱ� � dharmameva ⲹ ٲ na 峦Գ | yadi tvīśvaraٱtsvairācārasٱ� madharmameva ⲹ, ٲ gatisٲٰ ahamiti | prācīnārcīnāni 屹Գپ vartante 屹Գپ � rayiṣyāmi tebhⲹ� sarvebhya eva ǰṣa⾱ṣy峾 | Բⲹśṇy iva ٲٰٳ iti 屹� |
ٱmalambyaiva śٰ岹� lokatramevopadiṣṭanasmi | śܳ� srtha� 貹ٳ� śǰ첹� ṣīḥ | ṣm徱첹� sarva eva ǰ첹� svaparadharn sarneva parityajya Գٲ徱貹 � śaraṇapadya sukhenaiva ٲ峾 | tasya 貹dzԲ� saṃramocana'pi ṅgīṛt eva |
ԲԲśԳٲⲹԳٴ �
ye Ჹ� 貹ܱٱ |
ٱṣāṃ Ծٲܰ�
Dzṣe� 峾ⲹ || (Gītā 9.22) iti |
hanta etān svaprabhau Ծṣiٲ ityapi śǰ첹� rṣīrbhaktavatsalasya mama na ٲٰś'īپ ٲ� 貹첹ܱ貹ṣṭⲹīپ śٰ� saptīṛtm ||66||
The Gītābhūṣaṇa commentary by Baladeva
nanu ⲹᲹԲṇaٲ徱ٲ śܻ پ� ٲԲ첹ūԲԳٲ貹Բṛd puṃ� 첹ٳ� ś 첹ٳ� 屹ٳٱپǻīԾ ԲⲹԲԳԾ Ծ ṛc徱ⲹśٳٲ� ٲś dharmairna Բśܰپ cetٲٰ sarveti | ٲԲ貹ⲹśٳٲū ṛcī ṃśc sarn dharn parityajya svarūpatastyakٱ � ś� ṛṣṇa� ṛsṃhśٳ徱ūṇa bahudhāvirbhūٲ� śܻپdz� santamavidyāparyantasarvamavināśam첹�, na tu ٳٴ'Բⲹ� śپ첹ṇṭ徱� śṇa� vraja prapadyasva | śaraṇⲹḥ ś'� ٲԲ첹ⲹ
ٱ� śaraṇāgaٲ� ǰṣa⾱ṣy峾īپ ٳḥkٲⲹ 岹ś | ٱ� śܳ� | ṣ� hṛdviśuddhamicchatāticiradhyā ṣkś te kṛcchrādaⲹ� 첹ٳԳṣṭ iti śǰ첹� rṣīrityartha� |
atra matprapatturna bhavedityuktam | śrutiścaivaha na 첹ṇ� na Ჹ dhanena tyāgenaivke'mṛtatvanaśu� iti | śbhaktidhyānayogādavaitīti caivadyā | Ծṣṭ� ṛdśܻ 貹Ծṣṭ� ca ǰ첹ṅgⲹ ⲹٳⲹٳ� ryāste � | tametamityādibhⲹ� satyena labhyastapa ṣa āt ٲ徱ⲹś śrutibhⲹ� |
na ca ٲٲ岵 pratyayalakṣaṇa� 貹� 徱پ śǰ첹� kurviti ⲹ | 岹Ծś岵Ծdzٰ徱ٲ岵 yateriva 貹śԾśԲ ٲٳٲ岵 ٲٱ貹ٳٳܲٲ岹Dz | pratyuta ٲԲԾśپ ṣāpٳپ� | na ca ū貹ٴ ٲٲ岵 pratyayāpatte� | sarṇi īپ ⲹ | ٲ岵 ٲ岹貹ٳٱ� | tastprapannasya ū貹ٴ ٲ岵� | na ca na hi 챹پٲ徱 ԲԲ svadharnuṣṭhānāpattistadyajanādiniratasya tena ԲԲ ٲ岹貹ٳٱ� | ٲٳ ca sanniṣṭhaٳnubhantaḥpariniṣṭhitasya ca parātnubhanto ⲹٳ dharcārasٲٳ 貹ٳٳ� śܻnta� sa iti evamevoktamedaśe
tāvatkarṇi ܰīٲ
na nirvidyeta 屹 |
ٰ첹ٳśṇād
ś 屹ԲԲ ⲹٱ || (BhP 11.20.9) iti |
Գܰūⲹⲹ ṅk貹� پūⲹⲹ varjanam |
ṣiṣyīپ viśso DZṛt ṇa� ٲٳ |
ātmanikṣeparpaṇye ṣaḍv śṇāgپ� || iti yupurāṇāt |
پśٰ haraye rocanā ṛtپԳܰūⲹ | tadviparīٲ� tu پūⲹ | ٳԾṣe貹� śṇy tasmin Բ� | rpaṇyamanugharṣa� | nikṣepaṇamarpaṇyamiti 챹ٱṻ� | tatra rpaṇya� tato'nyasmin svadainyapraśa� | ṭaԲⲹ ||66||
__________________________________________________________