Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.61
īś� ū� ṛdśܲԲ پṣṭپ |
峾ⲹ ūԾ ⲹԳٰūḍhԾ ⲹ ||61||
[*ENDNOTE]
The Subodhinī commentary by Śrīdhara
ٲ𱹲� śǰ첹屹Բ ṅk徱ٱ ṛtٲԳٰⲹ� 屹ٲԳٰⲹ� coktam | ī� ٲ īś iti 屹峾 | ū� ṛn īś'Գٲ峾ī پṣṭپ | 쾱� kurvan, ṇi ūԾ ⲹ ԾᲹśٲ 峾ⲹṃsٲٳٲٰ첹 pravartayan, ⲹٳ ܲⲹԳٰūḍhԾ ṛtԾ ūԾ ūٰ loke 峾ⲹپ ٲ屹徱ٲⲹٳ� | ⲹ屹 ⲹԳٰṇi śīṇi ūḍhԾ ūԾ ԾԴ ī ⲹԲԾٲⲹٳ� | ٲٳ ca śśṇāṃ Գٰ�
eko 𱹲� ūٱṣu ūḍh�
ī ūԳٲٳ |
첹ⲹṣa� ū�
ṣ� kevalo Ծṇaś || iti || (ŚvetU 6.11)
Գٲ峾ṇa�[*ENDNOTE] ca ya ٳԾ پṣṭٳԲԳٲ yamayati ⲹٳ na veda yasya ٳ śī𱹲 te ٳntaryāmyamṛta� || ٲ徱 ||61||
The Sārārthavarṣiṇ� commentary by Viśvanātha
śǰ첹屹Բ 屹徱� ٲܰٱ ٲ īś ⲹṇa� Գٲ峾ī | ⲹ� ṛt� پṣṭ ṛt antaro, ⲹ� ṛtī na veda, yasya ṛtī śī�, ⲹ� ṛtīmantaro yamayati (BAU 3.6.3) iti |
yacca 쾱ñᲹٲⲹ[*ENDNOTE]
ṛśyٱ śūⲹٱ'辱 |
Գٲś ٲٲ�
ⲹ ⲹṇa� ٳٲ� || (Mahānārāyaṇa Upaniṣad 13.5)
ٲ徱 śܳپپ徱ٲ īś'Գٲ峾ī ṛd پṣṭپ | 쾱� kurvan? ṇi
ūԾ ⲹ ԾᲹśٲ 峾ⲹ bhramayan[*ENDNOTE] ٲٳٲٰ첹ṇi pravartayan, ⲹٳ sūtrasañcārādiyantramūḍhԾ ṛtṇi ñūṇi ūԾ vibhramayati ٲ屹徱ٲⲹٳ� | ⲹ屹 ⲹԳٰūḍhԾ śīūḍh sarvaīityartha� ||61||
The Gītābhūṣaṇa commentary by Baladeva
vijñātṛtbhimānamilakṣyārjunamatyājyatdvidhānterṇopadiśati īś iti 屹峾 | he arjuna ٱ� ٲ� ṇa� manyase, ٲⲹԳٲ峾ṇātٱ ñٴ ya īś� ū� 徱ٳ屹Գ� ṛdś پṣṭپ ⲹ śٲ Ծ 峾ⲹ san | ūԾ śԲṣṭ yantreti | ⲹٰ첹Գܲṇa� nirmita� Իⲹṇaṣaṇa� ⲹԳٰ� tadūḍhԾ | ū貹ṇo貹ٰ vyajyate ⲹٳ ūٰ dāruⲹԳٰūḍhԾ ṛtṇi ūԾ 峾ⲹپ tadvat ||61||
__________________________________________________________