Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.28
ܰٲ� ṛt� ٲ� śṻ ԲṣkṛtDZ� |
ṣādī īūٰī ca 첹 峾 ucyate ||28||
The Subodhinī commentary by Śrīdhara
峾� 첹ramāha ayukta iti | ܰٴ'Բٲ� | ṛt 첹śūԲⲹ� | ٲ'Բ� | śṻ� śپūԲī | Բṛt첹� 貹ṛtپ岹Բ貹� | 'ṛtپśī� [ṣādī] 첹ٲṣv辱 'ԲԲ屹� | īūٰī ca 첹ٲ� īṇa� Ի岹屹� | yadadya ś 첹ٲⲹ� ٲԳ辱 na karoti | ⲹśūٲ� sa 첹 峾 ucyate ||28||
첹ṛtԲ ñٳܰ辱 ٰⲹܰٲ� bhavati | karmatraividhyena ca ñⲹ辱 ٰⲹܰٲ� ñٲⲹ | buddhestraividhyena 첹ṇa辱 ٰⲹܰٲ� ṣyپ ||28||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܰٴ'Բܳٲⲹī ṛt� ṛt 屹 eva ٲԲ�, yadeva svamanasi پ tadenutiṣṭhati, na tu gurorapi � ṇaⲹīٲⲹٳ� | Բṛt첹� parāpamāna첹 |
ٲ𱹲� ñԾܰٲṣaṇa� ٳٱ첹 eva ٲ岵� 첹ٲⲹ� ٳٱ첹meva 첹Ծṣṭ� ñԲśⲹṇīy� ٳٱ첹meva karma 첹ٲⲹ� ٳٱԲ 첹ٰ bhavitavyam | ṣa eva ԲԲ ñԾ峾پ me ñԲ� 첹ṇārٳԾṣkṣa� | � tu ٰṇātīٲ𱹲 ñԲ� ٰṇātīٲ� me karma پDzⲹ� ٰṇātī eva 첹ra� | ⲹܰٲ� bhagavataiva śī岵ٱ
첹ⲹ� ٳٱ첹� ñԲ�
rajo 첹辱첹� tu yat |
ṛt� 峾� ñԲ�
ԲԾṣṭ� Ծṇa� ṛt || (BhP 11.25.24) iti |
ṣaṇa� bhaktiyogasya
Ծṇaⲹ ܻṛt || (BhP 3.29.11) iti |
ٳٱ첹� 'ṅgī
岵Ի Ჹ� ṛt� |
峾� ṛtṣṭ
Ծṇo 岹śⲹ� || (BhP 11.25.26) iti |
쾱� ca na kevalametattrikameva bhaktimate ṇātīٲ辱 tu bhaktisambandhi sarvameva ṇātīٲ | ⲹܰٲ� tatraiva
ٳٱٳī ś
karmaś tu Ჹī |
峾ⲹ ś
matse� tu Ծṇ� || (BhP 11.25.27) iti |
Բ� tu ٳٱ so
峾 Ჹ ucyate |
峾� ܳٲ岹Բ�
ԲԾٲ� tu Ծṇa || (BhP 11.25.25) iti |
ٳٱ첹� ܰٳdzٳٳ�
ṣadzٳٳ� tu Ჹm |
峾� dz岹Բdzٳٳ�
Ծṇa� 岹śⲹ || (BhP 11.25.29) iti |
ٲ𱹲� ṇātī� � پԻīԾ jñānakarmaśdau ܰīԾ sarṇyeva ṇātīԾ | ٳٱ� ñԾ� ñԲԻīԾ Ծ sarṇi ٳٱԲ𱹲 | Ჹ� 첹ṇāṃ Ծ sarṇi ᲹԲ𱹲 | 峾峾ܳṛṅ� Ծ sarṇi 峾Բ𱹱پ śrīgītābhāgavatārthadṛṣṭ� ñⲹ | ñԾ峾辱 punarantimadaśā� jñānasannsānantaramurvarita kevala bhaktyaiva ṇātīٲٱ� caturdaśādhya uktam ||28||
The Gītābhūṣaṇa commentary by Baladeva
ܰٴ'Բܳٲⲹṛt | ṛt� ṛt 屹 ٲԲ� ṛtⲹԳܲṇa, na tu śٰԳܲṇa 첹ṛdٲⲹٳ� | ٲ'Բ� śṻ� śپDZ貹Բṛt | Բṛt첹� 貹貹Բṛt | � 첹ṇi śٳ� | ṣādī śǰܱ� | īūٰī divasaika첹ٲⲹ� ṣeṇāp yo na karoti | īṛśa� 첹 峾 ||28||
__________________________________________________________