365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 18.28

ܰٲ� ṛt� ٲ� śṻ ԲṣkṛtDZ� |
ṣādī ī󲹲ūٰī ca ucyate ||28||

The Subodhinī commentary by Śrīdhara

峾� 첹ramāha ayukta iti | ܰٴ'Բ󾱳ٲ� | ṛt 첹śūԲⲹ� | ٲ'Բ� | śṻ� śپū󲹲Բī | Բṛt첹� 貹ṛtپ岹Բ貹� | 'ṛtپśī� [ṣādī] 첹ٲṣv辱 'ԲԲ屹� | ī󲹲ūٰī ca 첹ٲ� ī󲹱ṇa� Ի岹屹� | yadadya ś 첹ٲⲹ� ٲԳ辱 na karoti | ⲹśūٲ� sa ucyate ||28||

첹ṛtԲ ñٳܰ辱 ٰⲹܰٲ� bhavati | karmatraividhyena ca ñⲹ辱 ٰⲹܰٲ� ñٲⲹ | buddhestraividhyena 첹ṇa辱 ٰⲹܰٲ� 󲹱ṣyپ ||28||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ܰٴ'Բܳٲⲹī ṛt� ṛt eva ٲԲ�, yadeva svamanasi پ tadenutiṣṭhati, na tu gurorapi ṇaⲹīٲⲹٳ� | Բṛt첹� parāpamāna첹 |

ٲ𱹲� ñԾ󾱰ܰٲṣaṇa� ٳٱ첹 eva ٲ岵� 첹ٲⲹ� ٳٱ첹meva 첹Ծṣṭ� ñԲśⲹṇīy� ٳٱ첹meva karma 첹ٲⲹ� ٳٱԲ 첹ٰ bhavitavyam | ṣa eva ԲԲ ñԾ峾پ me ñԲ� 첹ṇārٳ󲹲Ծṣkṣa� | 󲹰� tu ٰṇātīٲ𱹲 ñԲ� ٰṇātīٲ� me karma 󲹰پDzⲹ� ٰṇātī eva 첹ra� | ⲹܰٲ� bhagavataiva śī岵ٱ

첹ⲹ� ٳٱ첹� ñԲ�
rajo 첹辱첹� tu yat |
ṛt� 峾� ñԲ�
ԲԾṣṭ� Ծṇa� ṛt || (BhP 11.25.24) iti |

ṣaṇa� bhaktiyogasya
Ծṇaⲹ ܻṛt || (BhP 3.29.11) iti |

ٳٱ첹� 'ṅgī
岵Ի Ჹ� ṛt� |
峾� ṛtṣṭ
Ծṇo 岹śⲹ� || (BhP 11.25.26) iti |

쾱� ca na kevalametattrikameva bhaktimate ṇātīٲ辱 tu bhaktisambandhi sarvameva ṇātīٲ | ⲹܰٲ� tatraiva

ٳٱٳī ś
karmaś tu Ჹī |
峾ⲹ󲹰 ś
matse� tu Ծṇ� || (BhP 11.25.27) iti |

Բ� tu ٳٱ so
ucyate |
峾� ܳٲ岹Բ�
ԲԾٲ� tu Ծṇa || (BhP 11.25.25) iti |

ٳٱ첹� ܰ󲹳ٳdzٳٳ�
ṣadzٳٳ� tu Ჹm |
峾� dz󲹻岹Բdzٳٳ�
Ծṇa� 岹śⲹ || (BhP 11.25.29) iti |

ٲ𱹲� ṇātī� 󲹰� 󲹰پԻīԾ jñānakarmaśdau ܰīԾ sarṇyeva ṇātīԾ | ٳٱ� ñԾ� ñԲԻīԾ Ծ sarṇi ٳٱԲ𱹲 | Ჹ� 첹ṇāṃ Ծ sarṇi ᲹԲ𱹲 | 峾峾ܳṛṅ󲹱� Ծ sarṇi 峾Բ𱹱پ śrīgītābhāgavatārthadṛṣṭ� ñⲹ | ñԾ峾辱 punarantimadaśā� jñānasannsānantaramurvarita kevala bhaktyaiva ṇātīٲٱ� caturdaśādhya uktam ||28||

The Gītābhūṣaṇa commentary by Baladeva

ܰٴ'Բܳٲⲹṛt | ṛt� ṛt ٲԲ� ṛtⲹԳܲṇa, na tu śٰԳܲṇa 첹ṛdٲⲹٳ� | ٲ'Բ� śṻ� śپDZ貹Բṛt | Բṛt첹� 貹貹Բṛt | 첹ṇi śٳ󾱱� | ṣādī śǰܱ� | ī󲹲ūٰī divasaika첹ٲⲹ� ṣeṇāp yo na karoti | īṛśa� ||28||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: